ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [2]   Athakho   soṇassa   koḷivisassa  etadahosi  yathā  yathā  kho

--------------------------------------------------------------------------------------------- page5.

Ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . athakho tāni asīti gāmikasahassāni bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. {2.1} Athakho soṇo koḷiviso acirapakkantesu asītiyā gāmikasahassesu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho soṇo koḷiviso bhagavantaṃ etadavoca yathā yathāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu maṃ bhante bhagavāti . alattha kho soṇo koḷiviso bhagavato santike pabbajjaṃ alattha upasampadaṃ . Acirupasampanno ca panāyasmā soṇo sītavane viharati . tassa accāraddhaviriyassa caṅkamato pādā bhijjiṃsu . caṅkamo lohitena phuṭṭho 1- hoti seyyathāpi gavāghātanaṃ . athakho āyasmato soṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi @Footnote: 1 Ma. Yu. phuṭo.

--------------------------------------------------------------------------------------------- page6.

Ye kho keci bhagavato sāvakā āraddhaviriyā viharanti ahantesaṃ aññataro atha ca pana me nānupādāya āsavehi cittaṃ vimuccati saṃvijjanti kho pana me kule bhogā sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ yannūnāhaṃ hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyyanti. {2.2} Athakho bhagavā āyasmato soṇassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva gijjhakūṭe pabbate antarahito sītavane pāturahosi . athakho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto yenāyasmato soṇassa caṅkamo tenupasaṅkami . addasā 1- kho bhagavā āyasmato soṇassa caṅkamaṃ lohitena phuṭṭhaṃ 2- disvāna bhikkhū āmantesi kassa nvāyaṃ bhikkhave caṅkamo lohitena phuṭṭho seyyathāpi gavāghātananti . āyasmato bhante soṇassa accāraddhaviriyassa caṅkamato pādā bhijjiṃsu tassāyaṃ caṅkamo lohitena phuṭṭho seyyathāpi gavāghātananti. {2.3} Athakho bhagavā yenāyasmato soṇassa vihāro tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . āyasmāpi kho soṇo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ soṇaṃ bhagavā etadavoca nanu te soṇa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ye kho keci bhagavato sāvakā āraddhaviriyā viharanti @Footnote: 1 Ma. Yu. addasa. 2 Ma. Yu. phuṭaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page7.

Ahantesaṃ aññataro atha ca pana me nānupādāya āsavehi cittaṃ vimuccati saṃvijjanti kho pana me kule bhogā sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ yannūnāhaṃ hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyyanti . evaṃ bhanteti . Taṃ kiṃ maññasi soṇa kusalo tvaṃ pubbe āgārikabhūto vīṇāya tantissareti . evaṃ bhanteti . taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo accāyikā 1- honti apinu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti . no hetaṃ bhanteti . Taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo atisithilā honti apinu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti . no hetaṃ bhanteti . taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo neva accāyikā honti nātisithilā same guṇe patiṭṭhitā apinu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti. Evaṃ bhanteti. {2.4} Evameva kho soṇa accāraddhaviriyaṃ uddhaccāya saṃvattati atilīnaviriyaṃ kosajjāya saṃvattati tasmātiha tvaṃ soṇa viriyasamataṃ adhiṭṭhāhi 2- indriyānañca samataṃ paṭivijjha tattha ca nimittaṃ gaṇhāhīti. Evaṃ bhanteti kho āyasmā soṇo bhagavato paccassosi. {2.5} Athakho bhagavā āyasmantaṃ soṇaṃ iminā ovādena ovaditvā seyyathāpi nāma balavā @Footnote: 1 Ma. Yu. accāyatā. 2 Ma. Yu. adhiṭṭhaha.

--------------------------------------------------------------------------------------------- page8.

Puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva sītavane āyasmato soṇassa pamukhe antarahito gijjhakūṭe pabbate pāturahosi . athakho āyasmā soṇo aparena samayena viriyasamataṃ adhiṭṭhāsi indriyānañca samataṃ paṭivijjhi tattha ca nimittaṃ aggahesi. {2.6} Athakho āyasmā soṇo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā 1- sammadeva agārasmā anagāriyaṃ pabbajanti 2- tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi 3-. Aññataro ca panāyasmā soṇo arahataṃ ahosi.


             The Pali Tipitaka in Roman Character Volume 5 page 4-8. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=2&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=2&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=2&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=2&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3641              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :