ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [243]   Athakho   bhagavā   bhikkhū   āmantesi   bhūtapubbaṃ   bhikkhave
bārāṇasiyaṃ   brahmadatto   nāma   kāsīrājā   ahosi  aḍḍho  mahaddhano
mahābhogo  mahabbalo  mahāvāhano  mahāvijito  paripuṇṇakosakoṭṭhāgāro.
Dīghīti    nāma   kosalarājā   ahosi   daliddo   appadhano   appabhogo
appabalo    appavāhano    appavijito    aparipuṇṇakosakoṭṭhāgāro  .
Athakho     bhikkhave     brahmadatto    kāsīrājā    caturaṅginiṃ    senaṃ
sannayhitvā    dīghītiṃ    kosalarājānaṃ   abbhuyyāsi   .   assosi   kho
bhikkhave   dīghīti   kosalarājā   brahmadatto   kira  kāsīrājā  caturaṅginiṃ
senaṃ   sannayhitvā  maṃ  1-  abbhuyyātoti  .  athakho  bhikkhave  dīghītissa
kosalarañño    etadahosi    brahmadatto    kho    kāsīrājā   aḍḍho
mahaddhano      mahābhogo     mahabbalo     mahāvāhano     mahāvijito
paripuṇṇakosakoṭṭhāgāro   ahaṃ   panamhi   daliddo   appadhano  appabhogo
appabalo      appavāhano     appavijito     aparipuṇṇakosakoṭṭhāgāro
@Footnote: 1 Sī. Yu. mama. Ma. mamaṃ.

--------------------------------------------------------------------------------------------- page323.

Nāhaṃ paṭibalo brahmadattena kāsīraññā ekasaṅghātaṃpi sahituṃ yannūnāhaṃ paṭikacceva 1- nagaramhā nippateyyanti. {243.1} Athakho bhikkhave dīghīti kosalarājā mahesiṃ ādāya paṭikacceva nagaramhā nippati . athakho bhikkhave brahmadatto kāsīrājā dīghītissa kosalarañño balañca vāhanañca janapadañca kosañca koṭṭhāgārañca abhivijiya ajjhāvasati 2- . athakho bhikkhave dīghīti kosalarājā sapajāpatiko yena bārāṇasī tena pakkāmi anupubbena yena bārāṇasī tadavasari . tatra sudaṃ bhikkhave dīghīti kosalarājā sapajāpatiko bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasati. {243.2} Athakho bhikkhave dīghītissa kosalarañño mahesī nacirasseva gabbhinī ahosi . tassā evarūpo dohaḷo [3]- hoti icchati suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ 4- subhūmiyaṃ 5- ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātuṃ . athakho bhikkhave dīghītissa kosalarañño mahesī dīghītiṃ kosalarājānaṃ etadavoca gabbhinimhi deva tassā me evarūpo dohaḷo uppanno icchāmi suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ 5- ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātunti . kuto devi amhākaṃ duggatānaṃ caturaṅginī senā sannaddhā vammikā subhūmiyaṃ 5- ṭhitā khaggānañca dhovananti 6- . Sacāhaṃ deva na labhissāmi marissāmīti . tena kho pana bhikkhave 7- samayena @Footnote: 1 Sī. Yu. paṭigacceva. 2 Sī. ajjhāvasi. 3 Ma. uppanno. 4 Sī. vammitaṃ. @5 Ma. subhūme. 6 Ma. dhovanaṃ pātunti. 7 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page324.

Brahmadattassa kāsīrañño purohito brāhmaṇo dīghītissa kosalarañño sahāyo hoti . athakho bhikkhave dīghīti kosalarājā yena brahmadattassa kāsīrañño purohito brāhmaṇo tenupasaṅkami upasaṅkamitvā brahmadattassa kāsīrañño purohitaṃ brāhmaṇaṃ etadavoca sakhī te samma gabbhinī tassā evarūpo dohaḷo uppanno icchati suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātunti . tenahi deva mayaṃpi deviṃ passāmāti. {243.3} Athakho bhikkhave dīghītissa kosalarañño mahesī yena brahmadattassa kāsīrañño purohito brāhmaṇo tenupasaṅkami . Addasā kho bhikkhave brahmadattassa kāsīrañño purohito brāhmaṇo dīghītissa kosalarañño mahesiṃ dūrato va āgacchantiṃ disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena dīghītissa kosalarañño mahesī tenañjalimpaṇāmetvā tikkhattuṃ udānaṃ udānesi kosalarājā vata bho kucchigato kosalarājā vata bho kucchigatoti avimanā 1- devi hohi lacchasi suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātunti . athakho bhikkhave brahmadattassa kāsīrañño purohito brāhmaṇo yena brahmadatto kāsīrājā tenupasaṅkami upasaṅkamitvā brahmadattaṃ kāsīrājānaṃ etadavoca tathā deva nimittāni dissanti sve suriyassa uggamanakāle @Footnote: 1 Ma. attamanā.

--------------------------------------------------------------------------------------------- page325.

Caturaṅginī senā sannaddhā vammikā subhūmiyaṃ tiṭṭhatu khaggā ca dhoviyantūti . athakho bhikkhave brahmadatto kāsīrājā manusse āṇāpesi yathā bhaṇe purohito brāhmaṇo āha tathā karothāti . Alabhi kho bhikkhave dīghītissa kosalarañño mahesī suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātuṃ. {243.4} Athakho bhikkhave dīghītissa kosalarañño mahesī tassa gabbhassa paripākamanvāya puttaṃ vijāyi . tassa dīghāvūti nāmaṃ akaṃsu . athakho bhikkhave dīghāvu kumāro nacirasseva viññutaṃ pāpuṇi . athakho bhikkhave dīghītissa kosalarañño etadahosi ayaṃ kho brahmadatto kāsīrājā bahuno amhākaṃ anatthassa kārako iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ sacāyaṃ amhe jānissati sabbe va tayo ghātāpessati yannūnāhaṃ dīghāvuṃ kumāraṃ bahinagare vāseyyanti . Athakho bhikkhave dīghīti kosalarājā dīghāvuṃ kumāraṃ bahinagare vāsesi. Athakho bhikkhave dīghāvu kumāro bahinagare paṭivasanto nacirasseva sabbasippāni sikkhi.


             The Pali Tipitaka in Roman Character Volume 5 page 322-325. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=243&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=243&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=243&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=243&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=243              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :