ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [67]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
pāṭaligāmo    tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ
aḍḍhaterasehi    bhikkhusatehi   .   athakho   bhagavā   anupubbena   cārikaṃ
caramāno   yena   pāṭaligāmo  tadavasari  .  assosuṃ  kho  pāṭaligāmikā
upāsakā    bhagavā    kira    pāṭaligāmaṃ    anuppattoti    .   athakho
pāṭaligāmikā      upāsakā      yena      bhagavā      tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ     nisinne     kho     pāṭaligāmike    upāsake    bhagavā
dhammiyā      kathāya      sandassesi      samādapesi      samuttejesi
sampahaṃsesi     .     athakho     pāṭaligāmikā    upāsakā    bhagavatā
@Footnote: 1 Sī. dakkhintīti.

--------------------------------------------------------------------------------------------- page87.

Dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ adhivāsetu no bhante bhagavā āvasathāgāraṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho pāṭaligāmikā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu upasaṅkamitvā sabbasanthariṃ 1- [2]- āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. {67.1} Ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ sabbasanthariṃ santhataṃ bhante āvasathāgāraṃ āsanāni paññattāni udakamaṇiko patiṭṭhāpito telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti. {67.2} Athakho bhagavā [3]- nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho 4- nisīdi . bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho 5- nisīdi bhagavantaṃyeva purakkhatvā . pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya @Footnote: 1 Ma. sabbasantharaṃ. 2 Yu. sabbasanthataṃ. 3 Yu. pubbaṇhasamayaṃ. @4-5 Yu. puratthimābhimukho.

--------------------------------------------------------------------------------------------- page88.

Pacchābhimukhā 1- nisīdiṃsu bhagavantaṃyeva purakkhatvā 2- . athakho bhagavā pāṭaligāmike upāsake āmantesi. [68] Pañcime gahapatayo ādīnavā dussīlassa sīlavipattiyā . Katame pañca . idha gahapatayo dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati . ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ gahapatayo dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati . ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ gahapatayo dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto . Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ gahapatayo dussīlo sīlavipanno sammūḷho kālaṃ karoti . ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ gahapatayo dussīlo sīlavipanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati . ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā . Ime kho gahapatayo pañca ādinavā dussīlassa sīlavipattiyā. [69] Pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya . Katame pañca . idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati . ayaṃ paṭhamo ānisaṃso sīlavato @Footnote: 1 Yu. pacchimābhimukhā. 2 Po. Yu. purikkhitvā.

--------------------------------------------------------------------------------------------- page89.

Sīlasampadāya . puna caparaṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati . ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ gahapatayo sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto . Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ gahapatayo sīlavā sīlasampanno asammūḷho kālaṃ karoti . ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya . puna caparaṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati . ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya . Ime kho gahapatayo pañca ānisaṃsā sīlavato sīlasampadāyāti. [70] Athakho bhagavā pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi abhikkantā kho gahapatayo ratti yassadāni tumhe 1- kālaṃ maññathāti . evaṃ bhanteti kho pāṭaligāmikā upāsakā bhagavato paṭissuṇitvā 2- uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu . athakho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi. @Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti. 2 Po. paṭissutvā.


             The Pali Tipitaka in Roman Character Volume 5 page 86-89. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=67&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=67&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=67&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=67&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=67              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :