ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [80]  Evaṃ  vutte  sīho  senāpati  bhagavantaṃ etadavoca abhikkantaṃ
bhante  abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge  pāṇupetaṃ  saraṇaṃ  gatanti  .  anuviccakāraṃ  1-  kho sīha karohi
anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.
     {80.1}   Imināpāhaṃ   bhante   bhagavato  vacanena  2-  bhiyyoso
mattāya   attamano   abhiraddho   yaṃ   maṃ  bhagavā  evamāha  anuviccakāraṃ
kho  sīha  karohi  anuviccakāro  tumhādisānaṃ  ñātamanussānaṃ  sādhu  hotīti
maṃ  3-  hi  bhante  aññatitthiyā  sāvakaṃ  labhitvā  kevalakappaṃ vesāliṃ 4-
paṭākaṃ   parihareyyuṃ   sīho  kho  amhākaṃ  senāpati  sāvakattaṃ  upagatoti
atha  ca  pana  maṃ  bhagavā evamāha anuviccakāraṃ kho sīha karohi anuviccakāro
tumhādisānaṃ   ñātamanussānaṃ   sādhu   hotīti   esāhaṃ   bhante  dutiyampi
bhagavantaṃ    saraṇaṃ    gacchāmi    dhammañca    bhikkhusaṅghañca    upāsakaṃ   maṃ
@Footnote: 1 Yu. anuvijja- .   2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Ma. Yu. mamaṃ .   4 Po. vesāliyaṃ.
Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     {80.2}  Dīgharattaṃ  kho  te  sīha  nigaṇṭhānaṃ  opānabhūtaṃ  kulaṃ yena
nesaṃ   upagatānaṃ   piṇḍakaṃ   1-   dātabbaṃ  maññeyyāsīti  .  imināpāhaṃ
bhante   bhagavato   vacanena   bhiyyoso   mattāya   attamano   abhiraddho
yaṃ   maṃ  bhagavā  evamāha  dīgharattaṃ  kho  te  sīha  nigaṇṭhānaṃ  opānabhūtaṃ
kulaṃ    yena    nesaṃ    upagatānaṃ    piṇḍakaṃ    dātabbaṃ   maññeyyāsīti
sutammetaṃ    bhante    samaṇo    gotamo   evamāha   mayhameva   dānaṃ
dātabbaṃ   na   aññesaṃ   dānaṃ   dātabbaṃ   mayhameva   sāvakānaṃ   dānaṃ
dātabbaṃ   na   aññesaṃ   sāvakānaṃ   dānaṃ   dātabbaṃ   mayhameva   dinnaṃ
mahapphalaṃ   na   aññesaṃ   dinnaṃ   mahapphalaṃ   mayhameva   sāvakānaṃ   dinnaṃ
mahapphalaṃ   na   aññesaṃ   sāvakānaṃ   dinnaṃ   mahapphalanti   atha   ca  pana
maṃ   bhagavā   nigaṇṭhesupi   dāne   samādapeti   apica  bhante  mayamettha
kālaṃ   jānissāma   esāhaṃ   bhante   tatiyampi  bhagavantaṃ  saraṇaṃ  gacchāmi
dhammañca    bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
     {80.3}    Athakho    bhagavā   sīhassa   senāpatissa   anupubbīkathaṃ
kathesi    seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ
okāraṃ    saṅkilesaṃ    nekkhamme    ānisaṃsaṃ    pakāsesi   .   yadā
bhagavā    aññāsi   sīhaṃ   senāpatiṃ   kallacittaṃ   muducittaṃ   vinīvaraṇacittaṃ
udaggacittaṃ     pasannacittaṃ     atha     yā     buddhānaṃ    sāmukkaṃsikā
@Footnote: 1 Yu. piṇḍapātaṃ.
Dhammadesanā   taṃ   pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva   sīhassa   senāpatissa  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   .   athakho
sīho   senāpati   diṭṭhadhammo   pattadhammo  viditadhammo  pariyogāḷhadhammo
tiṇṇavicikiccho      vigatakathaṃkatho      vesārajjappatto     aparappaccayo
satthu   sāsane   bhagavantaṃ   etadavoca   adhivāsetu  me  bhante  bhagavā
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .   athakho   sīho  senāpati  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {80.4}   Athakho   sīho   senāpati   aññataraṃ  purisaṃ  āṇāpesi
gaccha   bhaṇe   pavattamaṃsaṃ   jānāhīti  .  athakho  sīho  senāpati  tassā
rattiyā    accayena    paṇītaṃ    khādanīyaṃ    bhojanīyaṃ    paṭiyādāpetvā
bhagavato   kālaṃ   ārocāpesi   kālo   bhante   niṭṭhitaṃ   bhattanti .
Athakho    bhagavā    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena
sīhassa      senāpatissa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
     {80.5}   Tena  kho  pana  samayena  sambahulā  nigaṇṭhā  vesāliyaṃ
rathiyāya     rathiyaṃ     siṅghāṭakena     siṅghāṭakaṃ     bāhā    paggayha
kandanti     ajja    sīhena    senāpatinā    thullaṃ    pasuṃ    vadhitvā
samaṇassa     gotamassa     bhattaṃ     kataṃ     taṃ     samaṇo    gotamo
Jānaṃ    uddissa    kataṃ   maṃsaṃ   paribhuñjati   paṭiccakammanti   .   athakho
aññataro   puriso   yena   sīho   senāpati  tenupasaṅkami  upasaṅkamitvā
sīhassa     senāpatissa    upakaṇṇake    ārocesi    yagghe    bhante
jāneyyāsi   ete   sambahulā   nigaṇṭhā   vesāliyaṃ   rathiyāya   rathiyaṃ
siṅghāṭakena    siṅghāṭakaṃ    bāhā   paggayha   kandanti   ajja   sīhena
senāpatinā   thullaṃ   pasuṃ   vadhitvā   samaṇassa   gotamassa   bhattaṃ   kataṃ
taṃ  samaṇo  gotamo  jānaṃ  uddissa  kataṃ  maṃsaṃ  paribhuñjati  paṭiccakammanti.
Alaṃ   ayya   1-   dīgharattaṃpi   te   āyasmantā  avaṇṇakāmā  buddhassa
avaṇṇakāmā    dhammassa    avaṇṇakāmā   saṅghassa   na   ca   pana   te
āyasmantā   kīranti   2-   taṃ   bhagavantaṃ  asatā  tucchā  musā  [3]-
abhūtena   abbhācikkhantā   na   ca  mayaṃ  jīvitahetupi  4-  sañcicca  pāṇaṃ
jīvitā voropeyyāmāti.
     {80.6}   Athakho  sīho  senāpati  buddhappamukhaṃ  bhikkhusaṅghaṃ  paṇītena
khādanīyena     bhojanīyena    sahatthā    santappetvā    sampavāretvā
bhagavantaṃ    bhuttāviṃ   onītapattapāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinnaṃ   kho   sīhaṃ   senāpatiṃ   bhagavā   dhammiyā  kathāya  sandassetvā
samādapetvā      samuttejetvā      sampahaṃsetvā      uṭṭhāyāsanā
pakkāmi   .   athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ   pakaraṇe
dhammiṃ    kathaṃ    katvā    bhikkhū    āmantesi    na    bhikkhave   jānaṃ
@Footnote: 1 Sī. Ma. Yu. ayyo. 2 Po. Yu. jīranti. Ma. jīridanti. 3 Ma. Yu. va.
@4 Sī. jīvitahetumpi.
Uddissa    kataṃ    maṃsaṃ    paribhuñjitabbaṃ    yo    paribhuñjeyya   āpatti
dukkaṭassa    anujānāmi    bhikkhave    tikoṭiparisuddhaṃ    macchamaṃsaṃ   adiṭṭhaṃ
assutaṃ aparisaṅkitanti.



             The Pali Tipitaka in Roman Character Volume 5 page 104-108. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=80&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=80&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=80&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=80&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=80              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4045              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4045              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :