ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [80]  Evaṃ  vutte  sīho  senāpati  bhagavantaṃ etadavoca abhikkantaṃ
bhante  abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge  pāṇupetaṃ  saraṇaṃ  gatanti  .  anuviccakāraṃ  1-  kho sīha karohi
anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.
     {80.1}   Imināpāhaṃ   bhante   bhagavato  vacanena  2-  bhiyyoso
mattāya   attamano   abhiraddho   yaṃ   maṃ  bhagavā  evamāha  anuviccakāraṃ
kho  sīha  karohi  anuviccakāro  tumhādisānaṃ  ñātamanussānaṃ  sādhu  hotīti
maṃ  3-  hi  bhante  aññatitthiyā  sāvakaṃ  labhitvā  kevalakappaṃ vesāliṃ 4-
paṭākaṃ   parihareyyuṃ   sīho  kho  amhākaṃ  senāpati  sāvakattaṃ  upagatoti
atha  ca  pana  maṃ  bhagavā evamāha anuviccakāraṃ kho sīha karohi anuviccakāro
tumhādisānaṃ   ñātamanussānaṃ   sādhu   hotīti   esāhaṃ   bhante  dutiyampi
bhagavantaṃ    saraṇaṃ    gacchāmi    dhammañca    bhikkhusaṅghañca    upāsakaṃ   maṃ
@Footnote: 1 Yu. anuvijja- .   2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Ma. Yu. mamaṃ .   4 Po. vesāliyaṃ.

--------------------------------------------------------------------------------------------- page105.

Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. {80.2} Dīgharattaṃ kho te sīha nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ piṇḍakaṃ 1- dātabbaṃ maññeyyāsīti . imināpāhaṃ bhante bhagavato vacanena bhiyyoso mattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha dīgharattaṃ kho te sīha nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti sutammetaṃ bhante samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ mayhameva dinnaṃ mahapphalaṃ na aññesaṃ dinnaṃ mahapphalaṃ mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ na aññesaṃ sāvakānaṃ dinnaṃ mahapphalanti atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti apica bhante mayamettha kālaṃ jānissāma esāhaṃ bhante tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. {80.3} Athakho bhagavā sīhassa senāpatissa anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi sīhaṃ senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā @Footnote: 1 Yu. piṇḍapātaṃ.

--------------------------------------------------------------------------------------------- page106.

Dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva sīhassa senāpatissa tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . athakho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. {80.4} Athakho sīho senāpati aññataraṃ purisaṃ āṇāpesi gaccha bhaṇe pavattamaṃsaṃ jānāhīti . athakho sīho senāpati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti . Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. {80.5} Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ taṃ samaṇo gotamo

--------------------------------------------------------------------------------------------- page107.

Jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭiccakammanti . athakho aññataro puriso yena sīho senāpati tenupasaṅkami upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi yagghe bhante jāneyyāsi ete sambahulā nigaṇṭhā vesāliyaṃ rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭiccakammanti. Alaṃ ayya 1- dīgharattaṃpi te āyasmantā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa na ca pana te āyasmantā kīranti 2- taṃ bhagavantaṃ asatā tucchā musā [3]- abhūtena abbhācikkhantā na ca mayaṃ jīvitahetupi 4- sañcicca pāṇaṃ jīvitā voropeyyāmāti. {80.6} Athakho sīho senāpati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave jānaṃ @Footnote: 1 Sī. Ma. Yu. ayyo. 2 Po. Yu. jīranti. Ma. jīridanti. 3 Ma. Yu. va. @4 Sī. jīvitahetumpi.

--------------------------------------------------------------------------------------------- page108.

Uddissa kataṃ maṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassa anujānāmi bhikkhave tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ assutaṃ aparisaṅkitanti.


             The Pali Tipitaka in Roman Character Volume 5 page 104-108. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=80&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=80&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=80&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=80&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=80              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4045              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4045              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :