ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [81]  Tena  kho  pana  samayena  vesālī  subhikkhā  hoti  susassā
sulabhapiṇḍā   sukarā   uñchena   paggahena   yāpetuṃ  .  athakho  bhagavato
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi  yāni
tāni   mayā   bhikkhūnaṃ   anuññātāni   dubbhikkhe   dussasse  dullabhapiṇḍe
antovutthaṃ    antopakkaṃ    sāmaṃpakkaṃ   uggahitapaṭiggahitakaṃ   tato   nīhaṭaṃ
purebhattaṃ   paṭiggahitaṃ   vanaṭṭhaṃ  pokkharaṭṭhaṃ  ajjāpi  nu  kho  tāni  bhikkhū
paribhuñjantīti.
     {81.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
āyasmantaṃ    ānandaṃ    āmantesi    yāni    tāni   ānanda   mayā
bhikkhūnaṃ      anuññātāni      dubbhikkhe      dussasse     dullabhapiṇḍe
antovutthaṃ     antopakkaṃ     sāmaṃpakkaṃ     uggahitapaṭiggahitakaṃ     tato
nīhaṭaṃ   purebhattaṃ   paṭiggahitaṃ   vanaṭṭhaṃ   pokkharaṭṭhaṃ   ajjāpi   nu   kho
tāni bhikkhū paribhuñjantīti. Paribhuñjanti bhagavāti.
     {81.2}   Athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   yāni   tāni  bhikkhave  mayā
bhikkhūnaṃ      anuññātāni      dubbhikkhe      dussasse     dullabhapiṇḍe
antovutthaṃ     antopakkaṃ     sāmaṃpakkaṃ     uggahitapaṭiggahitakaṃ     tato
nīhaṭaṃ   purebhattaṃ   paṭiggahitaṃ   vanaṭṭhaṃ   pokkharaṭṭhaṃ   tānāhaṃ  ajjatagge
paṭikkhipāmi     na     bhikkhave    antovutthaṃ    antopakkaṃ    sāmaṃpakkaṃ

--------------------------------------------------------------------------------------------- page109.

Uggahitapaṭiggahitakaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassa . na ca bhikkhave tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitabbaṃ yo paribhuñjeyya yathādhammo kāretabbo. [82] Tena kho pana samayena jānapadā manussā bahuṃ loṇaṃpi telaṃpi taṇḍulaṃpi khādanīyaṃpi sakaṭesu āropetvā bahārāmakoṭṭhake sakaṭaparivattaṃ karitvā acchanti yadā paṭipāṭiṃ labhissāma tadā bhattaṃ karissāmāti . mahā ca megho uggato hoti . athakho te manussā yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ idha bhante ānanda bahuṃ loṇaṃpi telaṃpi taṇḍulaṃpi khādanīyaṃpi sakaṭesu āropitā tiṭṭhanti mahā ca megho uggato kathaṃ nu kho bhante ānanda paṭipajjitabbanti. {82.1} Athakho āyasmā ānando bhagavato etamatthaṃ ārocesi. Tenahi ānanda saṅgho paccantimaṃ vihāraṃ kappiyabhūmiṃ sammannitvā tattha vāsetu yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā . evañca pana bhikkhave sammannitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {82.2} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya. Esā ñatti. {82.3} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ

--------------------------------------------------------------------------------------------- page110.

Sammannati . yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammati so tuṇhassa yassa nakkhamati so bhāseyya . Sammato saṅghena itthannāmo vihāro kappiyabhūmi . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {82.4} Tena kho pana samayena manussā tattheva sammatikāya 1- kappiyabhūmiyā yāguyo pacanti bhattāni pacanti sūpāni sappādenti maṃsāni koṭṭenti kaṭṭhāni phālenti uccāsaddaṃ mahāsaddaṃ karonti . Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddoti . Etarahi bhante manussā tattheva sammatikāya 2- kappiyabhūmiyā yāguyo pacanti bhattāni pacanti sūpāni sampādenti maṃsāni koṭṭenti kaṭṭhāni phālenti so eso bhagavā uccāsaddo mahāsaddo kākoravasaddoti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave sammatikā 3- kappiyabhūmi paribhuñjitabbā yo paribhuñjeyya āpatti dukkaṭassa anujānāmi bhikkhave tisso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatikanti. {82.5} Tena kho pana samayena āyasmā yasojo gilāno hoti. Tassatthāya bhesajjāni āhariyanti . tāni bhikkhū bahi vāsenti 4-. @Footnote: 1 Po. sammatāya. Sī. Ma. Yu. sammutiyā. 3 Po. sammatā. Sī. sammutikā. @Ma. Yu. sammutī. 4 Ma. vā ṭhapenti. Yu. ṭhapenti.

--------------------------------------------------------------------------------------------- page111.

Ukkapiṇḍakāpi khādanti corāpi haranti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sammatikaṃ 1- kappiyabhūmiṃ paribhuñjituṃ. Anujānāmi bhikkhave catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatikaṃ sammatikanti.


             The Pali Tipitaka in Roman Character Volume 5 page 108-111. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=81&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=81&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=81&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=81&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=81              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4045              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4045              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :