ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [174]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena   kho   pana   samayena   āyasmā   channo   āpattiṃ  āpajjitvā
na   icchati  āpattiṃ  passituṃ  .  ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā   channo
āpattiṃ    āpajjitvā    na    icchissati    āpattiṃ    passitunti  .
Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     [175]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
Sannipātāpetvā    bhikkhū    paṭipucchi    saccaṃ   kira   bhikkhave   channo
bhikkhu   āpattiṃ   āpajjitvā   na  icchati  āpattiṃ  passitunti  .  saccaṃ
bhagavāti   .   vigarahi   buddho   bhagavā   ananucchavikaṃ   .pe.   kathaṃ  hi
nāma   so   bhikkhave   moghapuriso   āpattiṃ  āpajjitvā  na  icchissati
āpattiṃ   passituṃ   netaṃ   bhikkhave   appasannānaṃ  vā  pasādāya  .pe.
Vigarahitvā   .pe.   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi
bhikkhave   saṅgho  channassa  bhikkhuno  āpattiyā  adassane  ukkhepanīyakammaṃ
karotu   asambhogaṃ   saṅghena   .   evañca   pana  bhikkhave  kātabbaṃ .
Paṭhamaṃ   channo   bhikkhu   codetabbo  codetvā  sāretabbo  sāretvā
āpatti   āropetabbā   āpattiṃ   āropetvā   byattena   bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {175.1}  suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu āpattiṃ
āpajjitvā   na   icchati   āpattiṃ  passituṃ  .  yadi  saṅghassa  pattakallaṃ
saṅgho    channassa    bhikkhuno    āpattiyā   adassane   ukkhepanīyakammaṃ
kareyya asambhogaṃ saṅghena. Esā ñatti.
     {175.2}  Suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu āpattiṃ
āpajjitvā   na   icchati  āpattiṃ  passituṃ  .  saṅgho  channassa  bhikkhuno
āpattiyā   adassane   ukkhepanīyakammaṃ   karoti   asambhogaṃ  saṅghena .
Yassāyasmato    khamati    channassa    bhikkhuno    āpattiyā    adassane
ukkhepanīyakammassa    karaṇaṃ   asambhogaṃ   saṅghena   so   tuṇhassa   yassa
nakkhamati so bhāseyya.
     {175.3}      Dutiyampi      etamatthaṃ      vadāmi      .pe.
Tatiyampi  etamatthaṃ  1-  vadāmi  .  suṇātu  me  bhante saṅgho ayaṃ channo
bhikkhu   āpattiṃ   āpajjitvā   na   icchati  āpattiṃ  passituṃ  .  saṅgho
channassa    bhikkhuno    āpattiyā    adassane   ukkhepanīyakammaṃ   karoti
asambhogaṃ    saṅghena    .    yassāyasmato   khamati   channassa   bhikkhuno
āpattiyā    adassane   ukkhepanīyakammassa   karaṇaṃ   asambhogaṃ   saṅghena
so tuṇhassa yassa nakkhamati so bhāseyya.
     {175.4}   Kataṃ  saṅghena  channassa  bhikkhuno  āpattiyā  adassane
ukkhepanīyakammaṃ   asambhogaṃ   saṅghena   khamati   saṅghassa  tasmā  tuṇhī .
Evametaṃ dhārayāmīti.
     {175.5}  Āvāsaparamparañca  bhikkhave saṃsatha channo bhikkhu saṅghena 1-
āpattiyā adassane ukkhepanīyakammakato asambhogaṃ saṅghenāti.



             The Pali Tipitaka in Roman Character Volume 6 page 75-77. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=174&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=174&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=174&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=174&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=174              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5742              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5742              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :