ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [3]   Athakho  bhagavā  paṇḍukalohitake  3-  bhikkhū  anekapariyāyena
vigarahitvā   dubbharatāya   dupposatāya   mahicchatāya   asantuṭṭhatāya   4-
saṅgaṇikāya   kosajjassa   avaṇṇaṃ   bhāsitvā   anekapariyāyena  subharatāya
suposatāya   appicchassa   santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa
apacayassa    viriyārambhassa    vaṇṇaṃ    bhāsitvā    bhikkhūnaṃ    tadanucchavikaṃ
@Footnote: 1 Yu. ananucchaviyaṃ .   2 Ma. Yu. athakho taṃ.
@3 Ma. Yu. te .  4 Ma. Yu. asantuṭṭhiyā.
Tadanulomikaṃ   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi  bhikkhave
saṅgho   paṇḍukalohitakānaṃ   bhikkhūnaṃ   tajjanīyakammaṃ   karotu   .   evañca
pana   bhikkhave   kātabbaṃ   .   paṭhamaṃ  paṇḍukalohitakā  bhikkhū  codetabbā
codetvā  sāretabbā  sāretvā  āpatti  āropetabbā  1- āpattiṃ
āropetvā 2- byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {3.1}   suṇātu  me  bhante  saṅgho  ime  paṇḍukalohitakā  bhikkhū
attanā    bhaṇḍanakārakā    kalahakārakā    vivādakārakā    bhassakārakā
saṅghe   adhikaraṇakārakā   yepi  caññe  bhikkhū  bhaṇḍanakārakā  kalahakārakā
vivādakārakā   bhassakārakā   saṅghe   adhikaraṇakārakā  te  upasaṅkamitvā
evaṃ  vadenti  mā  kho  tumhe  āyasmanto  eso  ajesi balavā balavaṃ
paṭimantetha  tumhe  tena  paṇḍitatarā  ca  byattatarā  ca  bahussutatarā  ca
alamatthatarā  ca  mā  cassa  bhāyittha  mayaṃpi  tumhākaṃ pakkhā bhavissāmāti.
Tena    anuppannāni    ceva   bhaṇḍanāni   uppajjanti   uppannāni   ca
bhaṇḍanāni    bhiyyobhāvāya   vepullāya   saṃvattanti   .   yadi   saṅghassa
pattakallaṃ   saṅgho   paṇḍukalohitakānaṃ   bhikkhūnaṃ   tajjanīyakammaṃ  kareyya .
Esā ñatti.
     {3.2}  Suṇātu  me bhante saṅgho ime paṇḍukalohitakā bhikkhū attanā
bhaṇḍanakārakā   .pe.   saṅghe   adhikaraṇakārakā   yepi   caññe   bhikkhū
bhaṇḍanakārakā  .pe.  saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadenti
@Footnote: 1 Ma. āpattiṃ āropetabbā. Yu. āpattiṃ ropetabbā. ito paraṃ īdisameva.
@2 Yu. ropetvā.
Mā   kho  tumhe  āyasmanto  eso  ajesi  balavā  balavaṃ  paṭimantetha
tumhe    tena    paṇḍitatarā   ca   byattatarā   ca   bahussutatarā   ca
alamatthatarā    ca    mā    cassa   bhāyittha   mayaṃpi   tumhākaṃ   pakkhā
bhavissāmāti    .   tena   anuppannāni   ceva   bhaṇḍanāni   uppajjanti
uppannāni   ca   bhaṇḍanāni   bhiyyobhāvāya   vepullāya   saṃvattanti  .
Saṅgho     paṇḍukalohitakānaṃ     bhikkhūnaṃ     tajjanīyakammaṃ    karoti   .
Yassāyasmato   khamati   paṇḍukalohitakānaṃ   bhikkhūnaṃ   tajjanīyakammassa   karaṇaṃ
so tuṇhassa yassa nakkhamati so bhāseyya.
     {3.3}  Dutiyampi  etamatthaṃ  vadāmi  .  suṇātu  me  bhante saṅgho
ime   paṇḍukalohitakā   bhikkhū   attanā   bhaṇḍanakārakā   .pe.  saṅghe
adhikaraṇakārakā   yepi   caññe   bhikkhū   bhaṇḍanakārakā   .pe.   saṅghe
adhikaraṇakārakā   te   upasaṅkamitvā   evaṃ   vadenti  mā  kho  tumhe
āyasmanto   eso   ajesi   balavā   balavaṃ  paṭimantetha  tumhe  tena
paṇḍitatarā   ca   byattatarā   ca   bahussutatarā   ca   alamatthatarā   ca
mā   cassa   bhāyittha   mayaṃpi   tumhākaṃ   pakkhā  bhavissāmāti  .  tena
anuppannāni     ceva     bhaṇḍanāni     uppajjanti    uppannāni    ca
bhaṇḍanāni     bhiyyobhāvāya     vepullāya    saṃvattanti    .    saṅgho
paṇḍukalohitakānaṃ    bhikkhūnaṃ    tajjanīyakammaṃ    karoti   .   yassāyasmato
khamati     paṇḍukalohitakānaṃ     bhikkhūnaṃ    tajjanīyakammassa    karaṇaṃ    so
tuṇhassa yassa nakkhamati so bhāseyya.
     {3.4}   Tatiyampi   etematthaṃ   vadāmi   .  suṇātu  me  bhante
Saṅgho   ime   paṇḍukalohitakā   bhikkhū   attanā   bhaṇḍanakārakā  .pe.
Saṅghe   adhikaraṇakārakā   yepi   caññe   bhikkhū   bhaṇḍanakārakā   .pe.
Saṅghe   adhikaraṇakārakā   te   upasaṅkamitvā   evaṃ  vadenti  mā  kho
tumhe    āyasmanto    eso    ajesi   balavā   balavaṃ   paṭimantetha
tumhe  tena  paṇḍitatarā  ca  byattatarā  ca  bahussutatarā  ca alamatthatarā
ca   mā   cassa   bhāyittha    mayaṃpi   tumhākaṃ   pakkhā  bhavissāmāti .
Tena    anuppannāni    ceva   bhaṇḍanāni   uppajjanti   uppannāni   ca
bhaṇḍanāni  bhiyyobhāvāya  vepullāya  saṃvattanti  .  saṅgho paṇḍukalohitakānaṃ
bhikkhūnaṃ      tajjanīyakammaṃ     karoti     .     yassāyasmato     khamati
paṇḍukalohitakānaṃ    bhikkhūnaṃ    tajjanīyakammassa    karaṇaṃ    so    tuṇhassa
yassa nakkhamati so bhāseyya.
     {3.5}   Kataṃ   saṅghena   paṇḍukalohitakānaṃ   bhikkhūnaṃ   tajjanīyakammaṃ
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 3-6. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=3&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=3&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=3&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=3&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=3              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :