ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [401]   So   parivutthaparivāso  bhikkhūnaṃ  ārocesi  ahaṃ  āvuso
ekaṃ    āpattiṃ    āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ
sohaṃ    saṅghaṃ    ekissā    āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   pañcāhaparivāsaṃ   yāciṃ  tassa  me  saṅgho  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ   adāsi   sohaṃ   parivasanto   antarā   ekaṃ   āpattiṃ
āpajjiṃ     sañcetanikaṃ     sukkavisaṭṭhiṃ    appaṭicchannaṃ    sohaṃ    saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho   antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya    paṭikassi    sohaṃ    parivutthaparivāso   mānattāraho   antarā
@Footnote: 1 Ma. mūlāya paṭikassanā .  Yu. mūlāya paṭikassanaṃ.
Ekaṃ    āpattiṃ    āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho   antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya    paṭikassi    sohaṃ    parivutthaparivāso   kathaṃ   nu   kho   mayā
paṭipajjitabbanti   .   te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ .
Tenahi    bhikkhave    saṅgho   udāyissa   bhikkhuno   tissannaṃ   āpattīnaṃ
chārattaṃ mānattaṃ detu.
     [402]  Evañca  pana  bhikkhave  dātabbaṃ . Tena bhikkhave udāyinā
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ahaṃ   bhante   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ    saṅghaṃ   ekissā   āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
yāciṃ   .   tassa    me   saṅgho   ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     pañcāhaparivāsaṃ    adāsi   .
Sohaṃ    parivasanto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
Sukkavisaṭṭhiyā  appaṭicchannāya  mūlāya  paṭikassi  .  sohaṃ  parivutthaparivāso
mānattāraho     antarā    ekaṃ    āpattiṃ    āpajjiṃ    sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā    appaṭicchannāya   mūlāya   paṭikassi   .   sohaṃ   bhante
parivutthaparivāso  saṅghaṃ  tissannaṃ  āpattīnaṃ  chārattaṃ  mānattaṃ  yācāmīti.
Dutiyampi yācitabbaṃ tatiyampi yācitabbaṃ.
     [403] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {403.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  pañcāhapaṭicchannaṃ  so  saṅghaṃ  ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
adāsi  .  so  parivasanto  antarā  ekaṃ  āpattiṃ  āpajji  sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā   āpattiyā
sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya  paṭikassi  .  so
parivutthaparivāso    mānattāraho    antarā   ekaṃ   āpattiṃ   āpajji
Sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassanaṃ    yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassi   .   so   parivutthaparivāso  saṅghaṃ  tissannaṃ  āpattīnaṃ  chārattaṃ
mānattaṃ    yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho   udāyissa
bhikkhuno   tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   dadeyya  .  esā
ñatti.
     {403.2}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   so
saṅghaṃ      ekissā     āpattiyā     sañcetanikāya     sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    yāci    .   saṅgho   udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    adāsi    .   so   parivasanto
antarā   ekaṃ   āpattiṃ   āpajji  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
so   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya  mūlāya  paṭikassanaṃ  yāci  .  saṅgho  udāyiṃ  bhikkhuṃ antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya   paṭikassi  .  so  parivutthaparivāso  mānattāraho  antarā  ekaṃ
āpattiṃ   āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ
antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā appaṭicchannāya
Mūlāya   paṭikassanaṃ   yāci   .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā       sañcetanikāya       sukkavisaṭṭhiyā      appaṭicchannāya
mūlāya   paṭikassi   .   so   parivutthaparivāso  saṅghaṃ  tissannaṃ  āpattīnaṃ
chārattaṃ   mānattaṃ   yācati   .   saṅgho   udāyissa   bhikkhuno  tissannaṃ
āpattīnaṃ   chārattaṃ   mānattaṃ   deti  .  yassāyasmato  khamati  udāyissa
bhikkhuno   tissannaṃ   āpattīnaṃ   chārattaṃ  mānattassa  dānaṃ  so  tuṇhassa
yassa nakkhamati so bhāseyya.
     {403.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.   dinnaṃ   saṅghena  udāyissa  bhikkhuno  tissannaṃ  āpattīnaṃ
chārattaṃ mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 184-188. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=401&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=401&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=401&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=401&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=401              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :