ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [440]   Tena   kho   pana   samayena  aññataro  bhikkhu  sambahulā
saṅghādisesā     āpattiyo    āpanno    hoti    ekā    āpatti
ekāhapaṭicchannā   ekā   āpatti   dvīhapaṭicchannā   ekā   āpatti
tīhapaṭicchannā    ekā    āpatti    catūhapaṭicchannā   ekā   āpatti
pañcāhapaṭicchannā     ekā     āpatti     chāhapaṭicchannā     ekā
āpatti     sattāhapaṭicchannā    ekā    āpatti    aṭṭhāhapaṭicchannā
ekā   āpatti   navāhapaṭicchannā  ekā  āpatti  dasāhapaṭicchannā .
So    bhikkhūnaṃ    ārocesi   ahaṃ   āvuso   sambahulā   saṅghādisesā
āpattiyo    āpajjiṃ    ekā    āpatti   ekāhapaṭicchannā   .pe.
Ekā  āpatti  dasāhapaṭicchannā  kathaṃ  nu  kho  mayā  paṭipajjitabbanti .
Te     bhikkhū     bhagavato     etamatthaṃ    ārocesuṃ    .    tenahi
bhikkhave    saṅgho   tassa   bhikkhuno   tāsaṃ   āpattīnaṃ   yā   āpatti

--------------------------------------------------------------------------------------------- page219.

Dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ detu. [441] Evañca pana bhikkhave dātabbo . Tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ ekā āpatti ekāhapaṭicchannā .pe. ekā āpatti dasāhapaṭicchannā sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ yācāmīti . Dutiyampi yācitabbo tatiyampi yācitabbo. [442] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {442.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji ekā āpatti ekāhapaṭicchannā .pe. ekā āpatti dasāhapaṭicchannā so saṅghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ dadeyya. Esā ñatti. {442.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji ekā āpatti ekāhapaṭicchannā .pe. ekā āpatti dasāhapaṭicchannā so saṅghaṃ tāsaṃ āpattīnaṃ

--------------------------------------------------------------------------------------------- page220.

Yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ yācati . saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ deti . Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {442.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāso khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [443] Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti ekā āpatti ekāhapaṭicchannā dve āpattiyo dvīhapaṭicchannāyo 1- tisso āpattiyo tīhapaṭicchannāyo catasso āpattiyo catūhapaṭicchannāyo pañca āpattiyo pañcāhapaṭicchannāyo 1- cha āpattiyo chāhapaṭicchannāyo 1- satta āpattiyo sattāhapaṭicchannāyo 1- aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo nava āpattiyo navāhapaṭicchannāyo dasa āpattiyo dasāhapaṭicchannāyo . so bhikkhūnaṃ ārocesi ahaṃ āvuso sambahulā saṅghādisesā āpattiyo āpajjiṃ ekā āpatti ekāhapaṭicchannā .pe. dasa āpattiyo @Footnote: 1 Yu. ... channā. ito paraṃ sabbattha eseva nayo.

--------------------------------------------------------------------------------------------- page221.

Dasāhapaṭicchannāyo kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ detu. [444] Evañca pana bhikkhave dātabbo . tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarasaṅgaṃ karitvā .pe. Evamassa vacanīyo ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ ekā āpatti ekāhapaṭicchannā .pe. dasa āpattiyo dasāhapaṭicchannāyo sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ yācāmīti. Dutiyampi yācitabbo tatiyampi yācitabbo. [445] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {445.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji ekā āpatti ekāhapaṭicchannā .pe. dasa āpattiyo dasāhapaṭicchannāyo so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ dadeyya. Esā ñatti. {445.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā

--------------------------------------------------------------------------------------------- page222.

Saṅghādisesā āpattiyo āpajji ekā āpatti ekāhapaṭicchannā .pe. dasa āpattiyo dasāhapaṭicchannāyo so saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ yācati . saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {445.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāso khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 6 page 218-222. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=440&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=440&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=440&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=440&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=440              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :