ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [600]   Tena   kho   pana   samayena   gaggo  bhikkhu  ummattako
hoti   cittavipariyāsakato   .   tena   ummattakena   cittavipariyāsakatena
bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ   hoti   bhāsitaparikkantaṃ   .  bhikkhū  gaggaṃ
bhikkhuṃ    ummattakena    cittavipariyāsakatena    ajjhāciṇṇena   āpattiyā
codenti   saratāyasmā   evarūpiṃ   āpattiṃ  āpajjitāti  .  so  evaṃ
vadeti    ahaṃ   kho   āvuso   ummattako   ahosiṃ   cittavipariyāsakato
tena    me    ummattakena    cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ
ajjhāciṇṇaṃ     bhāsitaparikkantaṃ     nāhantaṃ    sarāmi    mūḷhena    me
etaṃ katanti.
     {600.1}   Evampi   naṃ   vuccamānā   codenteva  saratāyasmā
evarūpiṃ   āpattiṃ   āpajjitāti   .  ye  te  bhikkhū  appicchā  .pe.
Te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhū  gaggaṃ
bhikkhuṃ    ummattakena    cittavipariyāsakatena    ajjhāciṇṇena   āpattiyā
codessanti   saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti  so  evaṃ
@Footnote: 1 Yu. samaggo.
Vadeti    ahaṃ   kho   āvuso   ummattako   ahosiṃ   cittavipariyāsakato
tena    me    ummattakena    cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ
ajjhāciṇṇaṃ   bhāsitaparikkantaṃ   nāhantaṃ   1-  sarāmi  mūḷhena  me  etaṃ
katanti   evampi   naṃ   vuccamānā   codenteva   saratāyasmā  evarūpiṃ
āpattiṃ āpajjitāti.
     {600.2}  Athakho  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ. Saccaṃ
kira  bhikkhave  .pe.  saccaṃ  bhagavāti  .pe.  vigarahitvā  dhammiṃ kathaṃ katvā
bhikkhū   āmantesi   tenahi  bhikkhave  saṅgho  gaggassa  bhikkhuno  amūḷhassa
amūḷhavinayaṃ  detu  .  evañca  pana  bhikkhave  dātabbo  .  tena bhikkhave
gaggena   bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā    evamassa   vacanīyo   ahaṃ   bhante   ummattako   ahosiṃ
cittavipariyāsakato     tena    me    ummattakena    cittavipariyāsakatena
bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikkantaṃ    maṃ    1-   bhikkhū
ummattakena      cittavipariyāsakatena      ajjhāciṇṇena      āpattiyā
codenti   saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti  tyāhaṃ  evaṃ
vadāmi  ahaṃ  kho  āvuso  ummattako  ahosiṃ  cittavipariyāsakato tena me
ummattakena     cittavipariyāsakatena     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ
bhāsitaparikkantaṃ  nāhantaṃ  1-  sarāmi  mūḷhena  me  etaṃ  katanti evampi
maṃ   vuccamānā  codenteva  saratāyasmā  evarūpiṃ  āpattiṃ  āpajjitāti
@Footnote: 1 Yu. taṃ maṃ.
Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.
     {600.3}   Dutiyampi  yācitabbo  .pe.  tatiyampi  yācitabbo  ahaṃ
bhante   ummattatho   ahosiṃ   cittavipariyāsakato  tena  me  ummattakena
cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikkantaṃ
maṃ   bhikkhū   ummattakena   cittavipariyāsakatena   ajjhāciṇṇena  āpattiyā
codenti  saratāyasmā  evarūpiṃ  āpattiṃ  āpajjitāti  tyāhaṃ evaṃ vadāmi
ahaṃ   kho   āvuso   ummattako   ahosiṃ  cittavipariyāsakato  tena  me
ummattakena     cittavipariyāsakatena     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    nāhantaṃ    sarāmi    mūḷhena    me   etaṃ   katanti
evampi   maṃ   vuccamānā   codenteva   saratāyasmā  evarūpiṃ  āpattiṃ
āpajjitāti   sohaṃ   [1]-  amūḷho  tatiyampi  bhante  saṅghaṃ  amūḷhavinayaṃ
yācāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 315-317. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=600&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=600&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=600&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=600&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=600              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :