ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [600]   Tena   kho   pana   samayena   gaggo  bhikkhu  ummattako
hoti   cittavipariyāsakato   .   tena   ummattakena   cittavipariyāsakatena
bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ   hoti   bhāsitaparikkantaṃ   .  bhikkhū  gaggaṃ
bhikkhuṃ    ummattakena    cittavipariyāsakatena    ajjhāciṇṇena   āpattiyā
codenti   saratāyasmā   evarūpiṃ   āpattiṃ  āpajjitāti  .  so  evaṃ
vadeti    ahaṃ   kho   āvuso   ummattako   ahosiṃ   cittavipariyāsakato
tena    me    ummattakena    cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ
ajjhāciṇṇaṃ     bhāsitaparikkantaṃ     nāhantaṃ    sarāmi    mūḷhena    me
etaṃ katanti.
     {600.1}   Evampi   naṃ   vuccamānā   codenteva  saratāyasmā
evarūpiṃ   āpattiṃ   āpajjitāti   .  ye  te  bhikkhū  appicchā  .pe.
Te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhū  gaggaṃ
bhikkhuṃ    ummattakena    cittavipariyāsakatena    ajjhāciṇṇena   āpattiyā
codessanti   saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti  so  evaṃ
@Footnote: 1 Yu. samaggo.

--------------------------------------------------------------------------------------------- page316.

Vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ 1- sarāmi mūḷhena me etaṃ katanti evampi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. {600.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ detu . evañca pana bhikkhave dātabbo . tena bhikkhave gaggena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ maṃ 1- bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti tyāhaṃ evaṃ vadāmi ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ 1- sarāmi mūḷhena me etaṃ katanti evampi maṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti @Footnote: 1 Yu. taṃ maṃ.

--------------------------------------------------------------------------------------------- page317.

Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. {600.3} Dutiyampi yācitabbo .pe. tatiyampi yācitabbo ahaṃ bhante ummattatho ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti tyāhaṃ evaṃ vadāmi ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti evampi maṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti sohaṃ [1]- amūḷho tatiyampi bhante saṅghaṃ amūḷhavinayaṃ yācāmīti.


             The Pali Tipitaka in Roman Character Volume 6 page 315-317. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=600&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=600&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=600&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=600&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=600              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :