ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [69]  Tīhi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno ākaṅkhamāno
saṅgho    niyassakammaṃ    kareyya    bhaṇḍanakārako    hoti   kalahakārako
vivādakārako    bhassakārako    saṅghe   adhikaraṇakārako   bālo   hoti
abyatto   āpattibahulo   anapadāno   gihisaṃsaṭṭho  viharati  ananulomikehi
gihisaṃsaggehi     imehi    kho    bhikkhave    tīhaṅgehi    samannāgatassa
bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya.
     [70]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno    saṅgho    niyassakammaṃ    kareyya   adhisīle   sīlavipanno
hoti    ajjhācāre   ācāravipanno   hoti   atidiṭṭhiyā   diṭṭhivipanno
hoti    imehi    kho    bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno saṅgho niyassakammaṃ kareyya.
     [71]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno

--------------------------------------------------------------------------------------------- page28.

Ākaṅkhamāno saṅgho niyassakammaṃ kareyya buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya. [72] Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti abyatto āpattibahulo anapadāno eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya. [73] Aparesaṃpi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya eko adhisīle sīlavipanno hoti eko ajjhācāre ācāravipanno hoti eko atidiṭṭhiyā diṭṭhivipanno hoti imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya. [74] Aparesaṃpi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya eko buddhassa avaṇṇaṃ bhāsati eko dhammassa avaṇṇaṃ bhāsati eko saṅghassa avaṇṇaṃ bhāsati imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya. Ākaṅkhamānacchakkaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page29.

[75] Niyassakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ . Tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti sā āpatti na āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā kammaṃ na garahitabbaṃ kammikā na garahitabbā na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso kāretabbo na codetabbo na sāretabbo na bhikkhū 1- bhikkhūhi sampayojetabbanti. Niyassakamme aṭṭhārasavattaṃ niṭṭhitaṃ. [76] Athakho saṅgho seyyasakassa bhikkhuno niyassakammaṃ akāsi nissāya te vatthabbanti . so saṅghena niyassakammakato kalyāṇamitte sevamāno bhajamāno payirupāsamāno uddisāpento paripucchanto bahussuto ahosi 2- āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo so 3- sammā vattati lomaṃ pāteti netthāraṃ vattati bhikkhū upasaṅkamitvā evaṃ vadati ahaṃ āvuso saṅghena niyassakammakato sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi kathaṃ nu kho mayā paṭipajjitabbanti. Bhikkhū 4- bhagavato etamatthaṃ ārocesuṃ. @Footnote: 1-4 Ma. Yu. bhikkhūti pāṭho na dissati . 2 Ma. Yu. hoti. @3 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page30.

[77] Tenahi bhikkhave saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambhetu . pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ upasampādeti nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ. [78] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ garahati kammike garahati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ. [79] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ pakatattassa bhikkhuno uposathaṃ ṭhapeti pavāraṇaṃ ṭhapeti savacanīyaṃ karoti anuvādaṃ paṭṭhapeti okāsaṃ kāreti codeti sāreti bhikkhū bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ. Napaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ. [80] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ

--------------------------------------------------------------------------------------------- page31.

Paṭippassambhetabbaṃ na upasampādeti .pe. [81] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ nāpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ na garahati kammike na garahati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ. [82] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ na pakatattassa bhikkhuno uposathaṃ ṭhapeti na pavāraṇaṃ ṭhapeti na savacanīyaṃ karoti na anuvādaṃ paṭṭhapeti na okāsaṃ kāreti na codeti na sāreti na bhikkhū bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ. Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ. [83] Evañca pana bhikkhave paṭippassambhetabbaṃ . tena bhikkhave seyyasakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante saṅghena niyassakammakato sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi niyassakammassa paṭippassaddhiṃ yācāmīti . dutiyampi yācitabbā . tatiyampi

--------------------------------------------------------------------------------------------- page32.

Yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo. {83.1} Suṇātu me bhante saṅgho ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati niyassakammassa paṭippassaddhiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheyya. Esā ñatti. {83.2} Suṇātu me bhante saṅgho ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati niyassakammassa paṭippassaddhiṃ yācati . saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti . yassāyasmato khamati seyyasakassa bhikkhuno niyassakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {83.3} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati niyassakammassa paṭippassaddhiṃ yācati . saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti . Yassāyasmato khamati seyyasakassa bhikkhuno niyassakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {83.4} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati niyassakammassa paṭippassaddhiṃ yācati . Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti .

--------------------------------------------------------------------------------------------- page33.

Yassāyasmato khamati seyyasakassa bhikkhuno niyassakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {83.5} Paṭippassaddhaṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. Niyassakammaṃ dutiyaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 27-33. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=69&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=69&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=69&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=69&items=15&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=69              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :