ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [84]  Tena  kho  pana  samayena  assajipunabbasukā  nāma kiṭāgirismiṃ
āvāsikā   honti   alajjino   pāpabhikkhū   .  te  evarūpaṃ  anācāraṃ
ācaranti     mālāvacchaṃ     ropentipi     ropāpentipi     siñcantipi
siñcāpentipi        ocinantipi       ocināpentipi       ganthentipi
ganthāpentipi       ekatovaṇṭikamālaṃ      karontipi      kārāpentipi
ubhatovaṇṭikamālaṃ     karontipi     kārāpentipi    mañjarikaṃ    karontipi
kārāpentipi   vidhutikaṃ   1-  karontipi   kārāpentipi  vaṭaṃsakaṃ  karontipi
kārāpentipi   āveḷaṃ   karontipi   kārāpentipi   uracchadaṃ   karontipi
kārāpentipi   te  kulitthīnaṃ  kuladhītānaṃ  kulakumārīnaṃ  kulasuṇhānaṃ  kuladāsīnaṃ
ekatovaṇṭikamālaṃ    harantipi    harāpentipi   ubhatovaṇṭikamālaṃ   harantipi
harāpentipi    mañjarikaṃ    harantipi    harāpentipi    vidhutikaṃ    harantipi
harāpentipi    vaṭaṃsakaṃ    harantipi    harāpentipi    āveḷaṃ    harantipi
harāpentipi   uracchadaṃ   harantipi   harāpentipi   te  kulitthīhi  kuladhītāhi
kulakumārīhi    kulasuṇhāhi    kuladāsīhi    saddhiṃ   ekabhājanepi   bhuñjanti
@Footnote: 1 Ma. vidhūtikaṃ.
Ekathālakepi   pivanti   ekāsanepi   nisīdanti   ekamañcepi  tuvaṭṭenti
ekattharaṇāpi        tuvaṭṭenti       ekapāvuraṇāpi       tuvaṭṭenti
ekattharaṇapāvuraṇāpi     tuvaṭṭenti     vikālepi    bhuñjanti    majjampi
pivanti   mālāgandhavilepanampi   dhārenti  naccantipi  gāyantipi  vādentipi
lāsentipi   naccantiyāpi   naccanti   naccantiyāpi   gāyanti  naccantiyāpi
vādenti   naccantiyāpi   lāsenti   gāyantiyāpi   naccanti  gāyantiyāpi
gāyanti   gāyantiyāpi   vādenti   gāyantiyāpi  lāsenti  vādentiyāpi
naccanti   vādentiyāpi   gāyanti  vādentiyāpi  vādenti  vādentiyāpi
lāsenti      lāsentiyāpi     naccanti     lāsentiyāpi     gāyanti
lāsentiyāpi   vādenti   lāsentiyāpi   lāsenti   aṭṭhapadepi  kīḷanti
dasapadepi   kīḷanti   ākāsepi  kīḷanti  parihārapathepi  kīḷanti  santikāyapi
kīḷanti    khalikāyapi   kīḷanti   ghaṭikāyapi   1-   kīḷanti   salākahatthenapi
kīḷanti   akkhenapi   kīḷanti  paṅkacirenapi  2-  kīḷanti  vaṅkakenapi  kīḷanti
mokkhacikāyapi    kīḷanti   ciṅgulakenapi   kīḷanti   pattāḷhakenapi   kīḷanti
rathakenapi   kīḷanti   dhanukenapi   kīḷanti  akkharikāyapi  kīḷanti  manesikāyapi
kīḷanti    yathāvajjenapi    kīḷanti    hatthismimpi    sikkhanti   assasmimpi
sikkhanti  rathasamimpi  sikkhanti  dhanusmimpi  sikkhanti  tharusmimpi  sikkhanti
hatthissapi    purato    dhāvanti   assassapi   purato   dhāvanti   rathassapi
purato    dhāvanti    dhāvantipi    ādhāvantipi    usseḷhentipi    3-
@Footnote: 1 Yu. ghaṭikenapi .   2 Ma. Yu. paṅgacīrenapi .   3 Ma. usseḷenti.
Apphoṭentipi  1-  nibbujjhantipi  muṭṭhīhipi  yujjhanti  raṅgamajjhepi  saṅghāṭiṃ
pattharitvā    naccantiṃ   2-   evaṃ   vadenti   idha   bhagini   naccassūti
nalāṭikaṃpi denti vividhaṃpi anācāraṃ ācaranti.



             The Pali Tipitaka in Roman Character Volume 6 page 33-35. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=84&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=84&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=84&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=84&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=84              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5712              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5712              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :