ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [538]  Tena kho pana samayena āyasmā udāyi 3- ovādaṃ ṭhapetvā
@Footnote: 1 Yu. uposatho. 2 Ma. Yu. vūpasantaṃ hotīti. 3 Ma. udāyī.

--------------------------------------------------------------------------------------------- page339.

Cārikaṃ pakkāmi . bhikkhuniyo ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyo udāyi ovādaṃ ṭhapetvā cārikaṃ pakkamissatīti .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave ovādaṃ ṭhapetvā cārikaṃ pakkamitabbaṃ 1- yo pakkameyya āpatti dukkaṭassāti. [539] Tena kho pana samayena bhikkhū 2- bālā abyattā ovādaṃ ṭhapenti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave bālena abyattena ovādo ṭhapetabbo yo ṭhapeyya āpatti dukkaṭassāti. [540] Tena kho pana samayena bhikkhū avatthusmiṃ akāraṇe ovādaṃ ṭhapenti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave avatthusmiṃ akāraṇe ovādo ṭhapetabbo yo ṭhapeyya āpatti dukkaṭassāti. [541] Tena kho pana samayena bhikkhū ovādaṃ ṭhapetvā vinicchayaṃ na denti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ovādaṃ ṭhapetvā vinicchayo na dātabbo yo na dadeyya āpatti dukkaṭassāti. [542] Tena kho pana samayena bhikkhuniyo ovādaṃ na gacchanti. Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhikkhuniyā ovādo @Footnote: 1 Ma. Yu. cārikā pakkamitabbā. 2 Ma. Yu. bhikkhūti pāṭho natthi.

--------------------------------------------------------------------------------------------- page340.

Na gantabbo yā na gaccheyya yathādhammo kāretabboti. [543] Tena kho pana samayena sabbo bhikkhunīsaṅgho ovādaṃ gacchati . manussā ujjhāyanti khīyanti vipācenti jāyāyo imā imesaṃ jāriyo imā imesaṃ idāni ime imāhi saddhiṃ abhiramissantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sabbena bhikkhunīsaṅghena ovādo gantabbo gaccheyya ce āpatti dukkaṭassa anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi ovādaṃ gantunti. [544] Tena kho pana samayena catasso pañca bhikkhuniyo ovādaṃ gacchanti . manussā tatheva ujjhāyanti khīyanti vipācenti jāyāyo imā imesaṃ jāriyo imā imesaṃ idāni ime imāhi saddhiṃ abhiramissantīti. Bhagavato etamatthaṃ ārocesuṃ. {544.1} Na bhikkhave catūhi pañcahi bhikkhunīhi ovādo gantabbo gaccheyyuṃ ce 1- āpatti dukkaṭassa anujānāmi bhikkhave dvīhi tīhi bhikkhunīhi 2- ovādaṃ gantuṃ. Ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo bhikkhunīsaṅgho ayya bhikkhusaṅghassa pāde vandati ovādupasaṅkamanañca yācati labhatu kira ayya bhikkhunīsaṅgho ovādupasaṅkamananti . tena bhikkhunā pātimokkhuddesako upasaṅkamitvā evamassa vacanīyo bhikkhunīsaṅgho bhante bhikkhusaṅghassa pāde vandati @Footnote: 1 Yu. gaccheyyuñceva. 2 Ma. dve tisso bhikkhuniyo. Yu. dve tisso @bhikkhunīhi.

--------------------------------------------------------------------------------------------- page341.

Ovādupasaṅkamanañca yācati labhatu kira bhante bhikkhunīsaṅgho ovādupasaṅkamananti . pātimokkhuddesakena vattabbo atthi koci bhikkhu bhikkhunovādako sammatoti . sace hoti koci bhikkhu bhikkhunovādako sammato pātimokkhuddesakena vattabbo itthannāmo bhikkhu bhikkhunovādako sammato taṃ bhikkhunīsaṅgho upasaṅkamatūti . sace na hoti koci bhikkhu bhikkhunovādako sammato pātimokkhuddesakena vattabbo ko āyasmā ussahati bhikkhuniyo ovaditunti . sace koci ussahati bhikkhuniyo ovadituṃ so ca hoti aṭṭhahaṅgehi samannāgato sammannitvā vattabbo itthannāmo bhikkhu bhikkhunovādako sammato taṃ bhikkhunīsaṅgho upasaṅkamatūti . sace na koci ussahati bhikkhuniyo ovadituṃ pātimokkhuddesakena vattabbo natthi koci bhikkhu bhikkhunovādako sammato pāsādikena bhikkhunīsaṅgho sampādetūti. [545] Tena kho pana samayena bhikkhū ovādaṃ na gaṇhanti .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave ovādo na gahetabbo yo na gaṇheyya āpatti dukkaṭassāti. [546] Tena kho pana samayena aññataro bhikkhu bālo hoti . taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ ovādaṃ ayya gaṇhāhīti . ahamhi bhaginī bālo kathāhaṃ ovādaṃ gaṇhāmīti .

--------------------------------------------------------------------------------------------- page342.

Gaṇhāhayya ovādaṃ evaṃ hi bhagavatā paññattaṃ bhikkhūhi bhikkhunīnaṃ ovādo gahetabboti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave ṭhapetvā bālaṃ avasesehi ovādaṃ gahetunti. [547] Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ ovādaṃ ayya gaṇhāhīti . ahamhi bhaginī gilāno kathāhaṃ ovādaṃ gaṇhāmīti . Gaṇhāhayya ovādaṃ evaṃ hi bhagavatā paññattaṃ ṭhapetvā bālaṃ avasesehi ovādo gahetabboti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ avasesehi ovādaṃ gahetunti. [548] Tena kho pana samayena aññataro bhikkhu gamiko hoti . taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ ovādaṃ ayya gaṇhāhīti . ahamhi bhaginī gamiko kathāhaṃ ovādaṃ gaṇhāmīti . Gaṇhāhayya ovādaṃ evaṃ hi bhagavatā paññattaṃ ṭhapetvā bālaṃ ṭhapetvā gilānaṃ avasesehi ovādo gahetabboti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādaṃ gahetunti. [549] Tena kho pana samayena aññataro bhikkhu araññe viharati . taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ ovādaṃ ayya gaṇhāhīti . ahaṃ hi bhaginī araññe viharāmi kathāhaṃ

--------------------------------------------------------------------------------------------- page343.

Ovādaṃ gaṇhāmīti . gaṇhāhayya ovādaṃ evaṃ hi bhagavatā paññattaṃ ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādo gahetabboti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave āraññakena bhikkhunā ovādaṃ gahetuṃ saṅketañca kātuṃ atra paṭiharissāmīti. [550] Tena kho pana samayena bhikkhū ovādaṃ gahetvā na ārocenti. Bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave ovādo na ārocetabbo yo na āroceyya āpatti dukkaṭassāti. [551] Tena kho pana samayena bhikkhū ovādaṃ gahetvā na paccāharanti .pe. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave ovādo na paccāharitabbo yo na paccāhareyya āpatti dukkaṭassāti. [552] Tena kho pana samayena bhikkhuniyo saṅketaṃ na gacchanti. Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhikkhuniyā saṅketaṃ na gantabbaṃ yā na gaccheyya āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 7 page 338-343. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=538&items=15&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=538&items=15&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=538&items=15&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=538&items=15&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=538              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :