ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1172]   Kati   nu   kho   bhante  adhammikā  diṭṭhāvikammāti .
Pañcime    upāli   adhammikā   diṭṭhāvikammā   .   katame   pañca  .
Anāpattiyā   diṭṭhiṃ   āvikaroti   adesanāgāminiyā   āpattiyā   diṭṭhiṃ
āvikaroti   desitāya   āpattiyā   diṭṭhiṃ   āvikaroti   catūhi   pañcahi
diṭṭhiṃ   āvikaroti   manomānasena   diṭṭhiṃ   āvikaroti   .   ime  kho
upāli   pañca   adhammikā   diṭṭhāvikammā   .  pañcime  upāli  dhammikā
diṭṭhāvikammā   .   katame   pañca   .   āpattiyā   diṭṭhiṃ  āvikaroti
desanāgāminiyā   āpattiyā   diṭṭhiṃ   āvikaroti  adesitāya  āpattiyā
diṭṭhiṃ    āvikaroti    na    catūhi    pañcahi    diṭṭhiṃ   āvikaroti   na
manomānasena   diṭṭhiṃ   āvikaroti  .  ime  kho  upāli  pañca  dhammikā
diṭṭhāvikammā   .   aparepi   upāli  pañca  adhammikā  diṭṭhāvikammā .
Katame    pañca    .    nānāsaṃvāsakassa   santike   diṭṭhiṃ   āvikaroti
nānāsīmāya    ṭhitassa    santike    diṭṭhiṃ    āvikaroti    apakatattassa
santike    diṭṭhiṃ    āvikaroti    catūhi    pañcahi    diṭṭhiṃ   āvikaroti
manomānasena   diṭṭhiṃ  āvikaroti  .  ime  kho  upāli  pañca  adhammikā
diṭṭhāvikammā   .   pañcime   upāli  dhammikā  diṭṭhāvikammā  .  katame
pañca   .   samānasaṃvāsakassa   santike   diṭṭhiṃ   āvikaroti  samānasīmāya
ṭhitassa    santike    diṭṭhiṃ    āvikaroti   pakatattassa   santike   diṭṭhiṃ
āvikaroti   na   catūhi   pañcahi   diṭṭhiṃ   āvikaroti   na  manomānasena
diṭṭhiṃ āvikaroti. Ime kho upāli pañca dhammikā diṭṭhāvikammāti.



             The Pali Tipitaka in Roman Character Volume 8 page 459-460. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1172&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1172&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1172&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1172&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1172              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :