ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [3] Upāli dāsako ceva              soṇako siggavo tathā
         moggalīputtena 2- pañcamā   ete jambusirivhaye.
         Tato mahindo iṭṭiyo            uttiyo ceva sambalo 3-
                    bhaddanāmo ca paṇḍito
         ete nāgā mahāpaññā        jambudīpā idhāgatā
         vinayaṃ te vācayiṃsu                    piṭakaṃ tambapaṇṇiyā
@Footnote: 1 Po. vā. .   2 Ma. Yu. moggali- .   3 Ma. Yu. uttiyo sambalo tathā.
@aparāparaṃpi īdisameva.
         Nikāye pañca vācesuṃ             satta ceva pakaraṇe.
         Tato ariṭṭho medhāvī               tissadatto ca paṇḍito
         visārado kāḷasumano              thero ca dīghanāmako
                    dīghasumano ca paṇḍito
         punareva kāḷasumano                nāgatthero ca buddharakkhito
         tissatthero ca medhāvī             devatthero ca paṇḍito
         punareva sumano medhāvī             vinaye ca visārado
         bahussuto cūḷanāgo               gajova duppadhaṃsiyo
         dhammapālitanāmo ca               rohaṇe sādhupūjito
         tassa sisso mahāpañño        khemanāmo tipeṭakī 1-
         dīpe tārakarājāva                  paññāya atirocati 2-
         upatisso ca medhāvī                pussadevo mahākathī
         punareva sumano medhāvī             pupphanāmo bahussuto
         mahākathī mahāsīvo                  piṭake sabbattha kovido
         punareva upāli medhāvī             vinaye ca visārado
         mahānāgo mahāpañño         saddhammavaṃsakovido
         punareva abhayo medhāvī             piṭake sabbattha kovido
         tissatthero ca medhāvī              vinaye ca visārado
         tassa sisso mahāpañño        pussanāmo 3- bahussuto
@Footnote: 1 Ma. tipeṭako .   2 Ma. Yu. atirocatha .   3 Ma. Yu. pupphanāmo.
         Sāsanaṃ anurakkhanto               jambudīpe patiṭṭhito
         cūḷābhayo ca medhāvī                vinaye ca visārado
         tissatthero ca medhāvī             saddhammavaṃsakovido
         cūḷādevo 1- ca medhāvī           vinaye ca visārado
         sīvatthero ca medhāvī                vinaye sabbattha kovido
         ete nāgā mahāpaññā        vinayaññū maggakovidā
         vinayaṃ dīpe pakāsesuṃ               piṭakaṃ tambapaṇṇiyāti.



             The Pali Tipitaka in Roman Character Volume 8 page 3-5. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=3&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=3&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=3&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=3&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=3              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9420              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9420              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :