ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [90]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca  lokañca  paññapenti  catūhi  vatthūhi  yepi  te  samaṇabrāhmaṇā
ekaccasassatikā     ekaccaasassatikā    yepi    te    samaṇabrāhmaṇā
antānantikā   yepi   te   samaṇabrāhmaṇā  amarāvikkhepikā  yepi  te
samaṇabrāhmaṇā     adhiccasamuppannikā     yepi    te    samaṇabrāhmaṇā
pubbantakappikā     yepi     te     samaṇabrāhmaṇā     uddhamāghatanikā
saññīvādā   yepi   te   samaṇabrāhmaṇā   uddhamāghatanikā   asaññīvādā
yepi    te    samaṇabrāhmaṇā    uddhamāghatanikā   nevasaññīnāsaññīvādā
yepi   te   samaṇabrāhmaṇā   ucchedavādā   yepi  te  samaṇabrāhmaṇā
diṭṭhadhammanibbānavādā         yepi        te        samaṇabrāhmaṇā
aparantakappikā    yepi    te    samaṇabrāhmaṇā    pubbantakappikā   ca
Aparantakappikā   ca   pubbantāparantakappikā   ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā   vatthūhi   sabbe  te  chahi  phassāyatanehi  phussāphussā  1-
paṭisaṃvedenti   .  tesaṃ  vedanāpaccayā  taṇhā  taṇhāpaccayā  upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti.
     {90.1}  Yato  kho  bhikkhave  bhikkhu  channaṃ  phassāyatanānaṃ samudayañca
atthaṅgamañca   assādañca   ādīnavañca  nissaraṇañca  yathābhūtaṃ  pajānāti .
Ayaṃ  imehi  sabbeheva  uttaritaraṃ  pajānāti. Ye hi keci bhikkhave samaṇā
vā    brāhmaṇā    vā   pubbantakappikā   vā   aparantakappikā   vā
pubbantāparantakappikā    vā    pubbantāparantānudiṭṭhino   pubbantāparantaṃ
ārabbha   anekavihitāni   adhimuttipadāni  abhivadanti  sabbe  te  imeheva
dvāsaṭṭhiyā   vatthūhi   antojālikatā   ettha   sitā  va  ummujjamānā
ummujjanti    ettha   pariyāpannā   antojālikatā   va   ummujjamānā
ummujjanti
     {90.2}  seyyathāpi  bhikkhave  dakkho kevaṭṭo vā kevaṭṭantevāsī
vā    sukhumacchiddakena   2-   jālena   parittaṃ   udakarahadaṃ  otthareyya
tassa   evamassa   ye   kho   keci   imasmiṃ   udakarahade   oḷārikā
pāṇā     sabbepete     antojālikatā     ettha     sitā     va
@Footnote: 1 Sī. phussa phussa. aṭṭhakathāyaṃ phussā phussā. 2 Sī. sukhumacchinnena.
@A. sukhumacchikena.
Ummujjamānā    ummujjanti   ettha   pariyāpannā   antojālikatā   va
ummujjamānā  ummujjantīti  evameva  kho  bhikkhave  ye  hi  keci samaṇā
vā    brāhmaṇā    vā   pubbantakappikā   vā   aparantakappikā   vā
pubbantāparantakappikā           vā          pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
sabbe   te   imeheva   dvāsaṭṭhiyā   vatthūhi   antojālikatā  ettha
sitā   va  ummujjamānā  ummujjanti  ettha  pariyāpannā  antojālikatā
va ummujjamānā ummujjanti.
     {90.3}   Ucchinnabhavanettiko  bhikkhave  tathāgatassa  kāyo  tiṭṭhati
yāvassa  kāyo  ṭhassati  tāva  naṃ  dakkhanti  devamanussā  kāyassa  bhedā
uddhaṃ  jīvitapariyādānā  na  naṃ  dakkhanti  devamanussā  seyyathāpi  bhikkhave
ambapiṇḍiyā   vaṇṭacchinnāya   yāni  kānici  ambāni  vaṇṭapaṭibandhāni  1-
sabbāni  tāni  tadanvayāni  bhavanti evameva kho bhikkhave ucchinnabhavanettiko
tathāgatassa  kāyo tiṭṭhati yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā
kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussāti.
     {90.4}  Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ
bhante  abbhūtaṃ  2-  bhante konāmo ayaṃ bhante dhammapariyāyoti. Tasmātiha
tvaṃ  ānanda  imaṃ  dhammapariyāyaṃ  atthajālantipi  naṃ  dhārehi  dhammajālantipi
naṃ   dhārehi   brahmajālantipi   naṃ   dhārehi  diṭṭhijālantipi  naṃ  dhārehi
@Footnote: 1 Sī. vaṇṭūpanibandhanāni. 2 Sī. Yu. abbhutaṃ.
Anuttaro   saṅgāmavijayotipi   naṃ   dhārehīti   .   idamavoca  bhagavā .
Attamanā   te   bhikkhū  bhagavato  bhāsitaṃ  abhinandunti  .  imasmiṃ  ca  pana
veyyākaraṇasmiṃ bhaññamāne dasasahassī 1- lokadhātu akampitthāti.
                 Brahmajālasuttaṃ paṭhamaṃ niṭṭhitaṃ.
                              ------------
@Footnote:Sī. sahassī.



             The Pali Tipitaka in Roman Character Volume 9 page 57-60. http://84000.org/tipitaka/read/roman_item_s.php?book=9&item=90&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=9&item=90&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=90&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=90&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=90              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :