ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [90]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca  lokañca  paññapenti  catūhi  vatthūhi  yepi  te  samaṇabrāhmaṇā
ekaccasassatikā     ekaccaasassatikā    yepi    te    samaṇabrāhmaṇā
antānantikā   yepi   te   samaṇabrāhmaṇā  amarāvikkhepikā  yepi  te
samaṇabrāhmaṇā     adhiccasamuppannikā     yepi    te    samaṇabrāhmaṇā
pubbantakappikā     yepi     te     samaṇabrāhmaṇā     uddhamāghatanikā
saññīvādā   yepi   te   samaṇabrāhmaṇā   uddhamāghatanikā   asaññīvādā
yepi    te    samaṇabrāhmaṇā    uddhamāghatanikā   nevasaññīnāsaññīvādā
yepi   te   samaṇabrāhmaṇā   ucchedavādā   yepi  te  samaṇabrāhmaṇā
diṭṭhadhammanibbānavādā         yepi        te        samaṇabrāhmaṇā
aparantakappikā    yepi    te    samaṇabrāhmaṇā    pubbantakappikā   ca

--------------------------------------------------------------------------------------------- page58.

Aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi sabbe te chahi phassāyatanehi phussāphussā 1- paṭisaṃvedenti . tesaṃ vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. {90.1} Yato kho bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti . Ayaṃ imehi sabbeheva uttaritaraṃ pajānāti. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālikatā ettha sitā va ummujjamānā ummujjanti ettha pariyāpannā antojālikatā va ummujjamānā ummujjanti {90.2} seyyathāpi bhikkhave dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchiddakena 2- jālena parittaṃ udakarahadaṃ otthareyya tassa evamassa ye kho keci imasmiṃ udakarahade oḷārikā pāṇā sabbepete antojālikatā ettha sitā va @Footnote: 1 Sī. phussa phussa. aṭṭhakathāyaṃ phussā phussā. 2 Sī. sukhumacchinnena. @A. sukhumacchikena.

--------------------------------------------------------------------------------------------- page59.

Ummujjamānā ummujjanti ettha pariyāpannā antojālikatā va ummujjamānā ummujjantīti evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālikatā ettha sitā va ummujjamānā ummujjanti ettha pariyāpannā antojālikatā va ummujjamānā ummujjanti. {90.3} Ucchinnabhavanettiko bhikkhave tathāgatassa kāyo tiṭṭhati yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā seyyathāpi bhikkhave ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibandhāni 1- sabbāni tāni tadanvayāni bhavanti evameva kho bhikkhave ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussāti. {90.4} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ 2- bhante konāmo ayaṃ bhante dhammapariyāyoti. Tasmātiha tvaṃ ānanda imaṃ dhammapariyāyaṃ atthajālantipi naṃ dhārehi dhammajālantipi naṃ dhārehi brahmajālantipi naṃ dhārehi diṭṭhijālantipi naṃ dhārehi @Footnote: 1 Sī. vaṇṭūpanibandhanāni. 2 Sī. Yu. abbhutaṃ.

--------------------------------------------------------------------------------------------- page60.

Anuttaro saṅgāmavijayotipi naṃ dhārehīti . idamavoca bhagavā . Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti . imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī 1- lokadhātu akampitthāti. Brahmajālasuttaṃ paṭhamaṃ niṭṭhitaṃ. ------------ @Footnote:Sī. sahassī.


             The Pali Tipitaka in Roman Character Volume 9 page 57-60. http://84000.org/tipitaka/read/roman_item_s.php?book=9&item=90&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=9&item=90&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=90&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=90&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=90              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :