ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Tatiyasikkhāpadaṃ
     [429]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  chabbaggiyā bhikkhū bhikkhunūpassayaṃ
upasaṅkamitvā   chabbaggiyā  bhikkhuniyo  ovadanti  .  bhikkhuniyo  chabbaggiyā
bhikkhuniyo  etadavocuṃ  etha  ayye  ovādaṃ  gamissāmāti. Yampi 1- mayaṃ
ayye   gaccheyyāma   ovādassa   kāraṇā   ayyā  chabbaggiyā  idheva
amhe   ovadantīti   .   bhikkhuniyo  ujjhāyanti  khīyanti  vipācenti  kathaṃ
hi   nāma   chabbaggiyā   bhikkhū   bhikkhunūpassayaṃ   upasaṅkamitvā   bhikkhuniyo
ovadantīti  [2]-  .  athakho  tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ    hi    nāma    chabbaggiyā    bhikkhū   bhikkhunūpassayaṃ   upasaṅkamitvā
bhikkhuniyo   ovadantīti   .pe.  saccaṃ  kira  tumhe  bhikkhave  bhikkhunūpassayaṃ
upasaṅkamitvā  bhikkhuniyo  ovadathāti  .  saccaṃ  bhagavāti  .  vigarahi buddho
bhagavā   kathaṃ   hi   nāma  tumhe  moghapurisā  bhikkhunūpassayaṃ  upasaṅkamitvā
bhikkhuniyo   ovadissatha   netaṃ   moghapurisā   appasannānaṃ  vā  pasādāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {429.1}   yo  pana  bhikkhu  bhikkhunūpassayaṃ  upasaṅkamitvā  bhikkhuniyo
ovadeyya pācittiyanti.
@Footnote: 1 Ma. Yu. yaṃ hi .  2 Sī. sabbaggiyā bhikkhuniyo ovādaṃ na gacchissantīti.
     {429.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [430]  Tena  kho  pana samayena mahāpajāpati gotamī gilānā hoti.
Therā   bhikkhū   yena   mahāpajāpati  gotamī  tenupasaṅkamiṃsu  upasaṅkamitvā
mahāpajāpatiṃ  gotamiṃ  etadavocuṃ  kacci te gotami khamanīyaṃ kacci yāpanīyanti.
Na  me  ayyā  khamanīyaṃ na yāpanīyaṃ iṅghayyā dhammaṃ desethāti. Na tāva 1-
bhagini   kappati   bhikkhunūpassayaṃ   upasaṅkamitvā  bhikkhuniyā  dhammaṃ  desetunti
kukkuccāyantā  na  desesuṃ  .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   mahāpajāpati  gotamī  tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi   .  nisajja  kho  bhagavā  mahāpajātiṃ  gotamiṃ
etadavoca  kacci  te  gotami  khamanīyaṃ  kacci  yāpanīyanti  .  pubbe  me
bhante  therā  bhikkhū  āgantvā  dhammaṃ  desenti  tena  me  phāsu hoti
idāni    pana   bhagavatā   paṭikkhittanti   kukkuccāyantā   na   desenti
tena  me  na  phāsu  hotīti  .  athakho  bhagavā mahāpajātiṃ gotamiṃ dhammiyā
kathāya    sandassetvā    samādapetvā   samuttejetvā   sampahaṃsetvā
uṭṭhāyāsanā   pakkāmi   .  athakho  bhagavā  etasmiṃ   nidāne  etasmiṃ
pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave
bhikkhunūpassayaṃ   upasaṅkamitvā   gilānaṃ   bhikkhuniṃ   ovadituṃ   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {430.1}    yo    pana    bhikkhu    bhikkhunūpassayaṃ   upasaṅkamitvā
bhikkhuniyo           ovadeyya           aññatra           samayā
@Footnote: 1 Ma. ayaṃ saddo natthi.
Pācittiyaṃ tatthāyaṃ samayo gilānā hoti bhikkhunī ayaṃ tattha samayoti.
     [431]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   bhikkhunūpassayo  nāma  yattha  bhikkhuniyo
ekarattampi   vasanti   .   upasaṅkamitvāti  tattha  gantvā  .  bhikkhuniyo
nāma   ubhatosaṅghe   upasampannā   .  ovadeyyāti  aṭṭhahi  garudhammehi
ovadati    āpatti    pācittiyassa   .   aññatra   samayāti   ṭhapetvā
samayaṃ  .  gilānā  nāma  bhikkhunī  na  sakkoti  ovādāya  vā  saṃvāsāya
vā gantuṃ.
     [432]      Upasampannāya      upasampannasaññī      bhikkhunūpassayaṃ
upasaṅkamitvā   aññatra   samayā   ovadati   āpatti   pācittiyassa  .
Upasampannāya   vematiko   bhikkhunūpassayaṃ   upasaṅkamitvā   aññatra  samayā
ovadati    āpatti   pācittiyassa   .   upasampannāya   anupasampannasaññī
bhikkhunūpassayaṃ    upasaṅkamitvā    aññatra    samayā    ovadati   āpatti
pācittiyassa.
     {432.1}   Aññena   dhammena   ovadati   āpatti  dukkaṭassa .
Ekato   upasampannaṃ   ovadati   āpatti   dukkaṭassa  .  anupasampannāya
upasampannasaññī    āpatti    dukkaṭassa   .   anupasampannāya   vematiko
āpatti      dukkaṭassa      .     anupasampannāya     anupasampannasaññī
anāpatti.
     [433]   Anāpatti   samaye   uddesaṃ  dento  paripucchaṃ  dento
Osārehi    ayyāti   vuccamāno   osāreti   pañhaṃ   pucchati   pañhaṃ
puṭṭho     katheti     aññassatthāya     bhaṇantaṃ     bhikkhuniyo    suṇanti
sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 277-280. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4998              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4998              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=429&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=429              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7871              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7871              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]