ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dutiyasikkhāpadaṃ
     [531]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando    sakyaputto    bhātuno    saddhivihārikaṃ    bhikkhuṃ   etadavoca
ehāvuso    gāmaṃ    piṇḍāya    pavisissāmāti    tassa    adāpetvā
uyyojesi   gacchāvuso   na   me   tayā   saddhiṃ   kathā  vā  nisajjā
vā  phāsu  hoti  ekakassa  me  kathā  vā  nisajjā  vā phāsu hotīti.
Athakho    so   bhikkhu   upakkaṭṭhe   kāle   nāsakkhi   piṇḍāya   carituṃ
paṭikkamanepi   bhattavissaggaṃ  na  sambhāvesi  chinnabhatto  ahosi  .  athakho
so  bhikkhu  ārāmaṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesi  .  ye  te
bhikkhū   appicchā   .pe.   te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma   āyasmā  upanando  sakyaputto  bhikkhuṃ  ehāvuso  gāmaṃ  piṇḍāya
pavisissāmāti  tassa  adāpetvā  uyyojessatīti  .pe.  saccaṃ  kira  tvaṃ
upananda  bhikkhuṃ  ehāvuso  gāmaṃ  piṇḍāya  pavisissāmāti tassa adāpetvā
uyyojesīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma
tvaṃ    moghapurisa    bhikkhuṃ   ehāvuso   gāmaṃ   piṇḍāya   pavisissāmāti
tassa     adāpetvā    uyyojessasi   netaṃ   moghapurisa   appasannānaṃ
vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.  evañca  pana
Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {531.1}  yo  pana  bhikkhu  bhikkhuṃ evaṃ vadeyya 1- ehāvuso gāmaṃ
vā    nigamaṃ   vā   piṇḍāya   pavisissāmāti   tassa   dāpetvā   vā
adāpetvā  vā  uyyojeyya  gacchāvuso  na  me  tayā  saddhiṃ kathā vā
nisajjā  vā  phāsu  hoti  ekakassa  me  kathā  vā  nisajjā  vā phāsu
hotīti etadeva paccayaṃ karitvā anaññaṃ pācittiyanti.
     [532]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti. Bhikkhunti aññaṃ bhikkhuṃ.
     {532.1}  Ehāvuso  gāmaṃ  vā nigamaṃ vāti gāmopi nigamopi nagaraṃpi
gāmo  ceva  nigamo ca. Tassa dāpetvāti yāguṃ vā bhattaṃ vā 2- khādanīyaṃ
vā bhojanīyaṃ vā dāpetvā. Adāpetvāti na kiñci dāpetvā.
     {532.2}    Uyyojeyyāti    mātugāmena    saddhiṃ   hasitukāmo
kīḷitukāmo   raho   nisīditukāmo   anācāraṃ  ācaritukāmo  evaṃ  vadeti
gacchāvuso   na  me  tayā  saddhiṃ  kathā  vā  nisajjā  vā  phāsu  hoti
ekakassa  me  kathā  vā  nisajjā  vā  phāsu  hotīti uyyojeti āpatti
dukkaṭassa   .   dassanūpacāraṃ   vā  savanūpacāraṃ  vā  vijahantassa  āpatti
dukkaṭassa   .   vijahite   āpatti   pācittiyassa   .  etadeva  paccayaṃ
karitvā anaññanti na añño koci paccayo hoti uyyojetuṃ.
     [533]    Upasampanne    upasampannasaññī    uyyojeti   āpatti
@Footnote: 1 Ma. Yu. evaṃ vadeyyāti idaṃ pāṭhadvayaṃ natthi .  2 Yu. yātuṃ vā bhattaṃ vāti
@pāṭhadvayaṃ natthi.
Pācittiyassa  .  upasampanne  vematiko  uyyojeti āpatti pācittiyassa.
Upasampanne   anupasampannasaññī   uyyojeti   āpatti   pācittiyassa  .
Kalisāsanaṃ   āropeti   āpatti   dukkaṭassa  .  anupasampannaṃ  uyyojeti
āpatti   dukkaṭassa   .   kalisāsanaṃ   āropeti  āpatti  dukkaṭassa .
Anupasampanne      upasampannasaññī      āpatti      dukkaṭassa     .
Anupasampanne    vematiko    āpatti    dukkaṭassa    .   anupasampanne
anupasampannasaññī āpatti dukkaṭassa.
     [534]   Anāpatti  ubho  ekato  na  yāpessāmāti  uyyojeti
mahagghaṃ    bhaṇḍaṃ    passitvā    lobhadhammaṃ    uppādessatīti   uyyojeti
mātugāmaṃ   passitvā   anabhiratiṃ   uppādessatīti   uyyojeti   gilānassa
vā  ohīyakassa  vā  vihārapālassa  vā  yāguṃ  vā bhattaṃ vā 1- khādanīyaṃ
vā  bhojanīyaṃ  vā  nīharāti  uyyojeti  na  anācāraṃ  ācaritukāmo  sati
karaṇīye uyyojeti ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                              --------
@Footnote: 1 Yu. yāguṃ vā bhattaṃ vāti pāṭhadvayaṃ na dissati.



             The Pali Tipitaka in Roman Character Volume 2 page 350-352. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6290              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6290              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=531&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=531              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9386              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9386              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]