ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Catutthasikkhāpadaṃ
     [592]    Tena   samayena   buddho   bhagavā   kosambiyaṃ   viharati
ghositārāme   .  tena  kho  pana  samayena  āyasmā  channo  anācāraṃ
ācarati   .   bhikkhū   evamāhaṃsu   mā  āvuso  channa  evarūpaṃ  akāsi
netaṃ  kappatīti  .  so  anādariyaṃ  paṭicca  karotiyeva  .  ye  te bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma   āyasmā   channo   anādariyaṃ   karissatīti   .pe.   saccaṃ   kira
tvaṃ   channa   anādariyaṃ   karosīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   tvaṃ   moghapurisa   anādariyaṃ   karissasi  netaṃ
moghapurisa     appasannānaṃ     vā     pasādāya     pasannānaṃ     vā
bhiyyobhāvāya    .pe.    evañca    pana    bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha
     {592.1} anādariye pācittiyanti.
     [593]   Anādariyaṃ   nāma   dve  anādariyāni  puggalānādariyañca
dhammānādariyañca      .     puggalānādariyaṃ     nāma     upasampannena
paññattena   vuccamāno  ayaṃ  ukkhitto  1-  vā  vambhito  vā  garahito
vā   imassa   vacanaṃ   akataṃ   bhavissatīti   .  anādariyaṃ  karoti  āpatti
pācittiyassa.
     {593.1}    Dhammānādariyaṃ     nāma   upasampannena   paññattena
vuccamāno  kathāyaṃ  nasseyya  vā  vinasseyya  vā  antaradhāyeyya  vāti
taṃ vā na sikkhitukāmo anādariyaṃ karoti āpatti pācittiyassa.
@Footnote: 1 Ma. ukkhittako.
     [594]     Upasampanne    upasampannasaññī    anādariyaṃ    karoti
āpatti   pācittiyassa   .   upasampanne   vematiko   anādariyaṃ  karoti
āpatti    pācittiyassa   .   upasampanne   anupasampannasaññī   anādariyaṃ
karoti āpatti pācittiyassa.
     [595]   Upasampannena   1-   appaññattena  vuccamāno  idaṃ  na
sallekhāya   na   dhūtattāya   2-   na   pāsādikatāya  na  apacayāya  na
viriyārambhāya   saṃvattatīti   anādariyaṃ   karoti   āpatti   dukkaṭassa  .
Anupasampannena    paññattena    vā    appaññattena   vā   vuccamāno
idaṃ   na   sallekhāya  na  dhūtattāya  na  pāsādikatāya  na  apacayāya  na
viriyārambhāya saṃvattatīti anādariyaṃ karoti āpatti dukkaṭassa.
     [596]   Anupasampanne   upasampannasaññī   āpatti   dukkaṭassa .
Anupasampanne    vematiko    āpatti    dukkaṭassa    .   anupasampanne
anupasampannasaññī āpatti dukkaṭassa.
     [597]    Anāpatti    evaṃ    amhākaṃ    ācariyānaṃ   uggaho
paripucchāti bhaṇati ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                            ----------
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. dhutattāya. evamuparipi.



             The Pali Tipitaka in Roman Character Volume 2 page 391-392. https://84000.org/tipitaka/read/roman_read.php?B=2&A=7021              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=7021              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=592&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=592              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9565              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9565              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]