ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                 Sahadhammikavaggassa paṭhamasikkhāpadaṃ
     [680]    Tena   samayena   buddho   bhagavā   kosambiyaṃ   viharati
ghositārāme   .  tena  kho  pana  samayena  āyasmā  channo  anācāraṃ
ācarati   .   bhikkhū   evamāhaṃsu   mā  āvuso  channa  evarūpaṃ  akāsi
netaṃ   kappatīti   .   so  evaṃ  vadeti  na  tāvāhaṃ  āvuso  etasmiṃ
sikkhāpade    sikkhissāmi    yāva    naññaṃ    bhikkhuṃ    byattaṃ   vinayadharaṃ
paripucchāmīti   .   ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi   nāma   āyasmā   channo   bhikkhūhi
sahadhammikaṃ   vuccamāno   evaṃ   vakkhati   na   tāvāhaṃ  āvuso  etasmiṃ
sikkhāpade    sikkhissāmi    yāva    naññaṃ    bhikkhuṃ    byattaṃ   vinayadharaṃ
paripucchāmīti  .pe.  saccaṃ  kira  tvaṃ  channa  bhikkhūhi  sahadhammikaṃ  vuccamāno
evaṃ   vadesi   na   tāvāhaṃ   āvuso  etasmiṃ  sikkhāpade  sikkhissāmi
yāva   naññaṃ  bhikkhuṃ  byattaṃ  vinayadharaṃ  paripucchāmīti  .  saccaṃ  bhagavāti .
Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa  bhikkhūhi  sahadhammikaṃ
vuccamāno   evaṃ   vakkhasi   na   tāvāhaṃ  āvuso  etasmiṃ  sikkhāpade
sikkhissāmi   yāva   naññaṃ   bhikkhuṃ   byattaṃ   vinayadharaṃ  paripucchāmīti  netaṃ
moghapurisa   appasannānaṃ   vā   pasādāya   pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {680.1}   yo   pana  bhikkhu  bhikkhūhi  sahadhammikaṃ  vuccamāno  evaṃ
Vadeyya   na   tāvāhaṃ   āvuso  etasmiṃ  sikkhāpade  sikkhissāmi  yāva
naññaṃ   bhikkhuṃ   byattaṃ   vinayadharaṃ  paripucchāmīti  pācittiyaṃ  .  sikkhamānena
bhikkhave    bhikkhunā   aññātabbaṃ   paripucchitabbaṃ   paripañhitabbaṃ   .   ayaṃ
tattha sāmīcīti.
     [681]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti. Bhikkhūhīti aññehi bhikkhūhi.
     {681.1}  Sahadhammikaṃ  nāma  yaṃ  bhagavatā  paññattaṃ  sikkhāpadaṃ  etaṃ
sahadhammikaṃ  nāma  .  tena  vuccamāno  evaṃ vadeti 1- na tāvāhaṃ āvuso
etasmiṃ   sikkhāpade   sikkhissāmi   yāva   naññaṃ  bhikkhuṃ  byattaṃ  vinayadharaṃ
paṇḍitaṃ    medhāviṃ   bahussutaṃ   dhammakathikaṃ   paripucchāmīti   bhaṇati   āpatti
pācittiyassa.
     [682]   Upasampanne   upasampannasaññī   evaṃ   vadeti   āpatti
pācittiyassa    .    upasampanne   vematiko   evaṃ   vadeti   āpatti
pācittiyassa    .    upasampanne    anupasampannasaññī    evaṃ    vadeti
āpatti    pācittiyassa    .    appaññattena    vuccamāno   idaṃ   na
sallekhāya    na    dhūtattāya   na   pāsādikatāya   na   apacayāya   na
viriyārambhāya   saṃvattatīti   evaṃ   vadeti  na  tāvāhaṃ  āvuso  etasmiṃ
sikkhāpade    sikkhissāmi    yāva    naññaṃ    bhikkhuṃ    byattaṃ   vinayadharaṃ
paṇḍitaṃ    medhāviṃ   bahussutaṃ   dhammakathikaṃ   paripucchāmīti   bhaṇati   āpatti
dukkaṭassa   .   anupasampannena   paññattena   vā   appaññattena   vā
@Footnote: 1 Ma. Yu. vadeyya.
Vuccamāno   idaṃ   na   sallekhāya   na  dhūtattāya  na  pāsādikatāya  na
apacayāya   na   viriyārambhāya   saṃvattatīti   evaṃ   vadeti   na  tāvāhaṃ
āvuso   etasmiṃ   sikkhāpade   sikkhissāmi   yāva  naññaṃ  bhikkhuṃ  byattaṃ
vinayadharaṃ    paṇḍitaṃ   medhāviṃ   bahussutaṃ   dhammakathikaṃ   paripucchāmīti   bhaṇati
āpatti    dukkaṭassa    .    anupasampanne    upasampannasaññī   āpatti
dukkaṭassa    .    anupasampanne    vematiko   āpatti   dukkaṭassa  .
Anupasampanne anupasampannasaññī āpatti dukkaṭassa.
     [683]    Sikkhamānenāti    sikkhitukāmena    .    aññātabbanti
jānitabbaṃ    .    paripucchitabbanti    idaṃ   bhante   kathaṃ   imassa   ko
atthoti   1-   .  paripañhitabbanti  cintetabbaṃ  tulayitabbaṃ  .  ayaṃ  tattha
sāmīcīti ayaṃ tattha anudhammatā.
     [684]      Anāpatti     jānissāmi     sikkhissāmīti     bhaṇati
ummattakassa ādikammikassāti.
                   Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                             -------
@Footnote: 1 Ma. kvatthoti.



             The Pali Tipitaka in Roman Character Volume 2 page 449-451. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8080              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8080              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=680&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=680              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9853              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9853              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]