ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Sattamasikkhāpadaṃ
     [707]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū     sattarasavaggiyānaṃ    bhikkhūnaṃ    sañcicca    kukkuccaṃ    upadahanti
bhagavatā    āvuso   sikkhāpadaṃ   paññattaṃ   na   ūnavīsativasso   puggalo
upasampādetabboti    tumhe    ca   ūnavīsativassā   upasampannā   kacci
no   tumhe   anupasampannāti   .   te  rodanti  .  bhikkhū  evamāhaṃsu
kissa   tumhe   āvuso  rodathāti  .  ime  āvuso  chabbaggiyā  bhikkhū
amhākaṃ   sañcicca   kukkuccaṃ   upadahantīti  .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhū   bhikkhūnaṃ   sañcicca   kukkuccaṃ   upadahissantīti   .pe.   saccaṃ  kira
tumhe   bhikkhave   bhikkhūnaṃ   sañcicca   kukkuccaṃ   upadahathāti   .   saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
bhikkhūnaṃ   sañcicca   kukkuccaṃ   upadahissatha   netaṃ  moghapurisā  appasannānaṃ
vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {707.1}  yo  pana  bhikkhu  bhikkhussa  sañcicca  kukkuccaṃ  upadaheyya
itissa   muhuttampi   aphāsu  bhavissatīti  etadeva  paccayaṃ  karitvā  anaññaṃ
pācittiyanti.
     [708]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
Imasmiṃ   atthe  adhippeto  bhikkhūti  .  bhikkhussāti  aññassa  bhikkhussa .
Sañciccāti   jānanto   sañjānanto   cecca  abhivitaritvā  vītikkamo .
Kukkuccaṃ    upadaheyyāti    ūnavīsativasso    maññe   tvaṃ   upasampanno
vikāle   maññe   tayā   bhuttaṃ   majjaṃ  maññe  tayā  pītaṃ  mātugāmena
saddhiṃ   raho   maññe   tayā   nisinnanti   kukkuccaṃ   upadahati   āpatti
pācittiyassa   .   etadeva   paccayaṃ   karitvā   anaññanti   na  añño
koci paccayo hoti kukkuccaṃ upadahituṃ.
     [709]   Upasampanne   upasampannasaññī  sañcicca  kukkuccaṃ  upadahati
āpatti   pācittiyassa   .   upasampanne   vematiko   sañcicca  kukkuccaṃ
upadahati    āpatti    pācittiyassa   .   upasampanne   anupasampannasaññī
sañcicca   kukkuccaṃ   upadahati   āpatti   pācittiyassa  .  anupasampannassa
sañcicca    kukkuccaṃ   upadahati   āpatti   dukkaṭassa   .   anupasampanne
upasampannasaññī   āpatti  dukkaṭassa  .  anupasampanne  vematiko  āpatti
dukkaṭassa. Anupasampanne anupasampannasaññī āpatti dukkaṭassa.
     [710]   Anāpatti   kukkuccaṃ  upadahitukāmo  ūnavīsativasso  maññe
tvaṃ  upasampanno  vikāle  maññe  tayā  bhuttaṃ  majjaṃ  maññe  tayā  pītaṃ
mātugāmena  saddhiṃ  raho  maññe  tayā  nisinnaṃ  iṅgha  jānāhi  mā  te
pacchā kukkuccaṃ ahosīti bhaṇati ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                            ---------



             The Pali Tipitaka in Roman Character Volume 2 page 465-466. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8360              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8360              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=707&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=113              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=707              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10081              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10081              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]