ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                        Sekhiyakaṇḍaṃ
      ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti.
                      Parimaṇḍalavaggo
                     chabbīsati sāruppā
     [800]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū    puratopi   pacchatopi   olambentā   nivāsenti   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
puratopi    pacchatopi    olambentā   nivāsessanti   seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
puratopi   pacchatopi  olambentā  nivāsessantīti  .  athakho  te  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhusaṅghaṃ   sannipātāpetvā
chabbaggiye   bhikkhū   paṭipucchi   saccaṃ   kira   tumhe   bhikkhave   puratopi
pacchatopi   olambentā   nivāsethāti   .   saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi  nāma  tumhe  moghapurisā  puratopi  pacchatopi
olambentā    nivāsessatha    netaṃ    moghapurisā   appasannānaṃ   vā
Pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {800.1} parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā 1-.
     Parimaṇḍalaṃ        nivāsetabbaṃ       nābhimaṇḍalaṃ       jānumaṇḍalaṃ
paṭicchādentena   .   yo  anādariyaṃ  paṭicca  purato  vā  pacchato  vā
olambento nivāseti āpatti dukkaṭassa.
     Anāpatti    asañcicca    asatiyā   2-   ajānantassa   gilānassa
āpadāsu ummattakassa ādikammikassāti. [3]-
     [801]  Sāvatthīnidānaṃ  4-  .  tena  kho  pana samayena chabbaggiyā
bhikkhū puratopi pacchatopi olambentā pārupanti .pe.
     {801.1} Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.
     Parimaṇḍalaṃ   pārupitabbaṃ   ubho   kaṇṇe   samaṃ   katvā   .   yo
anādariyaṃ   paṭicca   puratopi   pacchatopi  olambento  pārupati  āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [802]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū kāyaṃ vivaritvā antaraghare gacchanti .pe.
@Footnote: 1 Ma. sabbattha itisaddo dissati .  2 Ma. assatiyā. evamuparipi.
@3 Ma. paṭhamasikkhāpadaṃ niṭṭhitaṃ. evamīdisesu sikkhāpadesu .  4 yattha sāvatthīnidānaṃ
@dissati tattha tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
@ārāmeti pāli hoti.
     {802.1} Supaṭicchanno antaraghare gamissāmīti sikkhā karaṇīyā.
     Supaṭicchannena   antaraghare   gantabbaṃ   .   yo  anādariyaṃ  paṭicca
kāyaṃ vivaritvā antaraghare gacchati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [803]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū kāyaṃ vivaritvā antaraghare nisīdanti .pe.
     {803.1} Supaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Supaṭicchannena   antaraghare   nisīditabbaṃ   .  yo  anādariyaṃ  paṭicca
kāyaṃ vivaritvā antaraghare nisīdati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
     [804]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū hatthampi pādampi kīḷāpentā antaraghare gacchanti .pe.
     {804.1} Susaṃvuto antaraghare gamissāmīti sikkhā karaṇīyā.
     Susaṃvutena   antaraghare   gantabbaṃ  .  yo  anādariyaṃ  paṭicca  hatthaṃ
vā pādaṃ vā kīḷāpento antaraghare gacchati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [805]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
Bhikkhū hatthampi pādampi kīḷāpentā antaraghare nisīdanti .pe.
     {805.1} Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Susaṃvutena   antaraghare  nisīditabbaṃ  .  yo  anādariyaṃ  paṭicca  hatthaṃ
vā pādaṃ vā kīḷāpento antaraghare nisīdati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [806]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū tahaṃ tahaṃ olokentā antaraghare gacchanti .pe.
     {806.1} Okkhittacakkhu antaraghare gamissāmīti sikkhā karaṇīyā.
     Okkhittacakkhunā   antaraghare   gantabbaṃ   yugamattaṃ  pekkhantena .
Yo   anādariyaṃ   paṭicca   tahaṃ   tahaṃ   olokento  antaraghare  gacchati
āpatti dukkaṭassa.
     Anāpatti   asañcicca   asatiyā   ajānantassa  gilānassa  āpadāsu
ummattakassa ādikammikassāti.
     [807]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū tahaṃ tahaṃ olokentā antaraghare nisīdanti .pe.
     {807.1} Okkhittacakkhu antaraghare nisīdissāmīti sikkhā karaṇīyā.
     Okkhittacakkhunā   antaraghare   nisīditabbaṃ  yugamattaṃ  pekkhantena .
Yo   anādariyaṃ   paṭicca   tahaṃ   tahaṃ   olokento  antaraghare  nisīdati
āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [808]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū ukkhittakāya antaraghare gacchanti .pe.
     {808.1} Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.
     Na   ukkhittakāya   antaraghare  gantabbaṃ  .  yo  anādariyaṃ  paṭicca
ekato   vā   ubhato   vā   ukkhipitvā   antaraghare  gacchati  āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [809]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū ukkhittakāya antaraghare nisīdanti .pe.
     {809.1}   Na   ukkhittakāya   antaraghare   nisīdissāmīti   sikkhā
karaṇīyā.
     Na   ukkhittakāya  antaraghare  nisīditabbaṃ  .  yo  anādariyaṃ  paṭicca
ekato   vā   ubhato   vā   ukkhipitvā   antaraghare  nisīdati  āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
vāsūpagatassa āpadāsu ummattakassa ādikammikassāti.
                   Parimaṇḍalavaggo paṭhamo.
                           --------



             The Pali Tipitaka in Roman Character Volume 2 page 531-535. https://84000.org/tipitaka/read/roman_read.php?B=2&A=9591              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=9591              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=800&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=135              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=800              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10376              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10376              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]