ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                         Pattavaggassa catutthasikkhāpadaṃ
     [110]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī  gilānā  hoti  .  athakho  aññataro  upāsako  yena  thullanandā
bhikkhunī      tenupasaṅkami      upasaṅkamitvā      thullanandaṃ      bhikkhuniṃ
etadavoca    kinte   ayye   aphāsu   kiṃ   āhariyatūti   .   sappinā
me  āvuso  atthoti  .  athakho  so  upāsako  aññatarassa  āpaṇikassa
gharā     kahāpaṇassa    sappiṃ    āharitvā    thullanandāya    bhikkhuniyā
adāsi   .   thullanandā   bhikkhunī   evamāha   1-   na   me  āvuso
sappinā   attho   telena   me   atthoti   .  athakho  so  upāsako
yena    so    āpaṇiko    tenupasaṅkami   upasaṅkamitvā   taṃ   āpaṇikaṃ
etadavoca   na   kirayya  2-  ayyāya  sappinā  attho  telena  attho
handa   te  sappiṃ  telaṃ  me  dehīti  .  sace  mayaṃ  ayya  3-  vikkītaṃ
@Footnote: 1 Ma. Yu. idaṃ pādadvayaṃ na dissati. 2 Ma. Yu. kirayyo. 3 Ma. Yu. ayyo.
Bhaṇḍaṃ   puna   ādiyissāma   1-   kadā   amhākaṃ   bhaṇḍaṃ   vikkāyissati
sappissa   kayena   sappi  haṭaṃ  telassa  kayaṃ  āhara  telaṃ  harissasīti .
Athakho    so    upāsako    ujjhāyati    khīyati   vipāceti   kathaṃ   hi
nāma ayyā thullanandā aññaṃ viññāpetvā aññaṃ viññāpessatīti.
     {110.1}  Assosuṃ  kho  bhikkhuniyo  tassa  upāsakassa ujjhāyantassa
khīyantassa   vipācentassa  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   ayyā  thullanandā
aññaṃ    viññāpetvā    aññaṃ    viññāpessatīti    .    athakho   tā
bhikkhuniyo   bhikkhūnaṃ   etamatthaṃ   ārocesuṃ  .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   saccaṃ   kira   bhikkhave   thullanandā   bhikkhunī  aññaṃ
viññāpetvā    aññaṃ    viññāpetīti   2-   .   saccaṃ   bhagavāti  .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  bhikkhave  thullanandā  bhikkhunī
aññaṃ     viññāpetvā     aññaṃ     viññāpessati    netaṃ    bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {110.2}    yā    pana   bhikkhunī   aññaṃ   viññāpetvā   aññaṃ
viññāpeyya nissaggiyaṃ pācittiyanti.
     [111]  Yā  panāti  yā  yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe    adhippetā    bhikkhunīti   .   aññaṃ   viññāpetvāti   yaṅkiñci
viññāpetvā    .    aññaṃ    viññāpeyyāti    taṃ   ṭhapetvā   aññaṃ
viññāpeti   payoge   dukkaṭaṃ   paṭilābhena  nissaggiyaṃ  hoti  nissajjitabbaṃ
@Footnote: 1 Ma. Yu. āharissāmāti pāṭho dissati. 2 Ma. Yu. viññāpesīti pāṭho dissati.
Saṅghassa  vā  gaṇassa  vā  ekabhikkhuniyā  vā  .  evañca  pana  bhikkhave
nissajjitabbaṃ   .pe.   idaṃ   me   ayye   aññaṃ   viññāpetvā  aññaṃ
viññāpitaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa  nissajjāmīti  .pe.  dadeyyāti
.pe. Dadeyyunti .pe. Ayyāya dammīti.
     [112]    Aññe    aññasaññā    aññaṃ   viññāpeti   nissaggiyaṃ
pācittiyaṃ    .    aññe    vematikā    aññaṃ   viññāpeti   nissaggiyaṃ
pācittiyaṃ    .    aññe   anaññasaññā   aññaṃ   viññāpeti   nissaggiyaṃ
pācittiyaṃ  .  anaññe  aññasaññā  [1]-  āpatti  dukkaṭassa . Anaññe
vematikā [2]- āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti.
     [113]   Anāpatti   tañceva   viññāpeti   aññañca   viññāpeti
ānisaṃsaṃ dassetvā viññāpeti ummattikāya ādikammikāyāti.
                                  ----------



             The Pali Tipitaka in Roman Character Volume 3 page 73-75. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1442              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1442              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=110&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=110              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11154              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11154              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]