ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Andhakāravaggassa tatiyasikkhāpadaṃ
     [191]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhaddāya
@Footnote: 1 Ma. Yu. koṭṭhaḷiyā. 2 Ma. Yu. yo koci. 3 dutiyo.
Kāpilāniyā    antevāsiniyā    bhikkhuniyā   ñātako   puriso   gāmakā
sāvatthiṃ   agamāsi   kenacideva   karaṇīyena   .   athakho   sā   bhikkhunī
bhagavatā   paṭikkhittaṃ   paṭicchanne   okāse  purisena  saddhiṃ  ekenekā
santiṭṭhituṃ   sallapitunti  teneva  purisena  saddhiṃ  ajjhokāse  ekenekā
santiṭṭhatipi   sallapatipi   .   yā   tā   bhikkhuniyo   appicchā   .pe.
Tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhunī  ajjhokāse
purisena    saddhiṃ    ekenekā   santiṭṭhissatipi   sallapissatipīti   .pe.
Saccaṃ   kira   bhikkhave   bhikkhunī  ajjhokāse  purisena  saddhiṃ  ekenekā
santiṭṭhatipi   sallapatipīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ  hi  nāma  bhikkhave  bhikkhunī  ajjhokāse  purisena  saddhiṃ  ekenekā
santiṭṭhissatipi      sallapissatipi      netaṃ     bhikkhave     appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {191.1}  yā  pana  bhikkhunī  ajjhokāse purisena saddhiṃ ekenekā
santiṭṭheyya vā sallapeyya vā pācittiyanti.
     [192]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ    atthe    adhippetā    bhikkhunīti    .    ajjhokāso   nāma
appaṭicchanno   hoti   kuḍḍena   vā   kavāṭena   vā   kilañjena  vā
sāṇipākārena  vā  rukkhena  vā  thambhena  vā  koṭṭhaḷikāya  vā  yena
kenaci   appaṭicchanno   hoti  .  puriso  nāma  manussapuriso  na  yakkho
na   peto   na   tiracchānagato   viññū  paṭibalo  santiṭṭhituṃ  sallapituṃ .
Saddhinti   ekato  .  ekenekāti  puriso  ceva  hoti  bhikkhunī  ca .
Santiṭṭheyya     vāti     purisassa     hatthapāse    tiṭṭhati    āpatti
pācittiyassa    .    sallapeyya    vāti   purisassa   hatthapāse   ṭhitā
sallapati   āpatti   pācittiyassa   .   hatthapāsaṃ   vijahitvā   santiṭṭhati
vā   sallapati   vā  āpatti  dukkaṭassa  .  yakkhena  vā  petena  vā
paṇḍakena    vā    tiracchānagatamanussaviggahena    vā   saddhiṃ   santiṭṭhati
vā sallapati vā āpatti dukkaṭassa.
     [193]  Anāpatti  yā kāci 1- viññū dutiyā 2- hoti arahopekkhā
aññāvihitā santiṭṭhati vā sallapati vā ummattikāya ādikammikāyāti.
                                 --------



             The Pali Tipitaka in Roman Character Volume 3 page 114-116. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2281              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2281              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=191&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=191              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11405              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11405              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]