ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Andhakāravaggassa aṭṭhamasikkhāpadaṃ
     [209]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhaddāya
kāpilāniyā    antevāsinī   1-   bhikkhunī   bhaddaṃ   kāpilāniṃ   sakkaccaṃ
upaṭṭheti   .   bhaddā  kāpilānī  bhikkhuniyo  etadavoca  ayaṃ  maṃ  ayye
bhikkhunī   sakkaccaṃ   upaṭṭheti  imissāhaṃ  cīvaraṃ  dassāmīti  .  athakho  sā
bhikkhunī   duggahitena   dūpadhāritena   paraṃ  ujjhāpeti  ahaṃ  kirayye  ayyaṃ
na   sakkaccaṃ   upaṭṭhemi   na   kira   me   ayyā   cīvaraṃ  dassatīti .
Yā    tā   bhikkhuniyo   appicchā   .pe.   tā   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma   bhikkhunī   duggahitena   dūpadhāritena   paraṃ
ujjhāpessatīti    .pe.    saccaṃ   kira   bhikkhave   bhikkhunī   duggahitena
dūpadhāritena   paraṃ   ujjhāpetīti   .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma  bhikkhave  bhikkhunī  duggahitena  dūpadhāritena  paraṃ
ujjhāpessati   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {209.1}   yā   pana   bhikkhunī   duggahitena   dūpadhāritena   paraṃ
ujjhāpeyya pācittiyanti.
@Footnote: 1 Ma. Yu. antevāsī.
     [210]   Yā   panāti   yā   yādisā   .pe.  bhikkhunīti  .pe.
Ayaṃ   imasmiṃ   atthe   adhippetā   bhikkhunīti  .  duggahitenāti  aññathā
gahitena   1-   .   dūpadhāritenāti   aññathā   upadhāritena  .  paranti
upasampannaṃ ujjhāpeti āpatti pācittiyassa.
     [211]    Upasampannāya   upasampannasaññā   ujjhāpeti   āpatti
pācittiyassa    .    upasampannāya    vematikā    ujjhāpeti   āpatti
pācittiyassa     .     upasampannāya    anupasampannasaññā    ujjhāpeti
āpatti     pācittiyassa    .    anupasampannaṃ    ujjhāpeti    āpatti
dukkaṭassa   .   anupasampannāya   upasampannasaññā  āpatti  dukkaṭassa .
Anupasampannāya    vematikā    āpatti   dukkaṭassa   .   anupasampannāya
anupasampannasaññā āpatti dukkaṭassa.
     [212] Anāpatti ummattikāya ādikammikāyāti.
                                   --------



             The Pali Tipitaka in Roman Character Volume 3 page 125-126. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2494              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2494              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=209&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=209              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11432              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11432              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]