ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Naggavaggassa sattamasikkhāpadaṃ
     [242]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  bhikkhunīsaṅghassa
akālacīvaraṃ  uppannaṃ  hoti  .  athakho  bhikkhunīsaṅgho  taṃ cīvaraṃ bhājetukāmo
sannipati    .    tena   kho   pana   samayena   thullanandāya   bhikkhuniyā
antevāsiniyo    bhikkhuniyo   1-   pakkantā   honti   .   thullanandā
bhikkhunī  tā  bhikkhuniyo  etadavoca  ayye  bhikkhuniyo  pakkantā  na  tāva
cīvaraṃ   bhājiyissatīti   cīvaravibhaṅgaṃ   paṭibāhi  2-  .  bhikkhuniyo  na  tāva
cīvaraṃ   bhājiyissatīti   vippakkamiṃsu   .   thullanandā  bhikkhunī  antevāsinīsu
bhikkhunīsu   3-   āgatāsu  taṃ  cīvaraṃ  bhājāpesi  .  yā  tā  bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
ayyā    thullanandā    dhammikaṃ    cīvaravibhaṅgaṃ    paṭibāhissatīti    .pe.
Saccaṃ  kira  bhikkhave  thullanandā  bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhatīti 4-.
Saccaṃ bhagavāti.
     {242.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   dhammikaṃ   cīvaravibhaṅgaṃ   paṭibāhissati   netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {242.2}        yā        pana        bhikkhunī       dhammikaṃ
@Footnote: 1 Ma. Yu. antevāsibhikkhuniyo. 2 Ma. Yu. paṭibāhati.
@3 Ma. Yu. antevāsibhikkhunīsu. 4 Ma. Yu. paṭibāhati.
Cīvaravibhaṅgaṃ paṭibāheyya pācittiyanti.
     [243]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .  dhammiko  nāma  cīvaravibhaṅgo
samaggo   bhikkhunīsaṅgho   sannipatitvā   bhājeti   .  paṭibāheyyāti  kathaṃ
imaṃ cīvaraṃ bhājeyyāti paṭibāhati āpatti pācittiyassa.
     [244]  Dhammike  dhammikasaññā  paṭibāhati  āpatti  pācittiyassa .
Dhammike    vematikā    paṭibāhati    āpatti   dukkaṭassa   .   dhammike
adhammikasaññā    paṭibāhati    anāpatti    .    adhammike   dhammikasaññā
āpatti   dukkaṭassa   .   adhammike   vematikā   āpatti  dukkaṭassa .
Adhammike adhammikasaññā anāpatti.
     [245]   Anāpatti   ānisaṃsaṃ   dassetvā  paṭibāhati  ummattikāya
ādikammikāyāti.
                                -------



             The Pali Tipitaka in Roman Character Volume 3 page 140-141. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2802              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2802              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=242&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=242              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11501              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11501              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]