ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                                 Sattarasakaṇḍaṃ
ime kho panayyāyo sattarasa saṅghādisesā dhammā uddesaṃ āgacchanti.
                               Paṭhamasaṅghādisesaṃ
     [31]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
upāsako   bhikkhunīsaṅghassa   uddositaṃ   datvā  kālakato  hoti  .  tassa
dve   puttā   honti   eko   assaddho   appasanno  eko  saddho
pasanno  .  te  pettikaṃ  sāpateyyaṃ  vibhajiṃsu  .  athakho  so  assaddho
appasanno   taṃ   saddhaṃ   pasannaṃ   etadavoca   amhākaṃ   uddosito  taṃ
bhājemāti  1-  .  evaṃ  vutte  so saddho pasanno taṃ assaddhaṃ appasannaṃ
etadavoca  māyyo  evaṃ  avaca  amhākaṃ  pitunā bhikkhunīsaṅghassa dinnoti.
Dutiyampi  kho  assaddho  appasanno  taṃ  saddhaṃ  pasannaṃ  etadavoca amhākaṃ
uddosito taṃ bhājemāti.
     {31.1}  Athakho  so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca
māyyo   evaṃ   avaca   amhākaṃ   pitunā   bhikkhunīsaṅghassa   dinnoti .
Tatiyampi   kho   so  assaddho  appasanno  taṃ  saddhaṃ  pasannaṃ  etadavoca
amhākaṃ  uddosito  taṃ  bhājemāti  .  athakho  so  saddho pasanno sace
@Footnote: 1 Ma. Yu. bhājāmāti.
Mayhaṃ    bhavissati    ahaṃpi    bhikkhunīsaṅghassa    dassāmīti    taṃ   assaddhaṃ
appasannaṃ   etadavoca   bhājemāti   .   athakho  so  uddosito  tehi
bhājiyamāno tassa assaddhassa appasannassa pāpuṇi 1-.
     {31.2}  Athakho  so  assaddho  appasanno bhikkhuniyo upasaṅkamitvā
etadavoca  nikkhamathayye  amhākaṃ  uddositoti  .  evaṃ vutte thullanandā
bhikkhunī   taṃ   purisaṃ   etadavoca   māyyo  evaṃ  avaca  tumhākaṃ  pitunā
bhikkhunīsaṅghassa   dinnoti   .  dinno  na  dinnoti  vohārike  mahāmatte
pucchiṃsu   .   mahāmattā  evamāhaṃsu  ko  ayye  jānāti  bhikkhunīsaṅghassa
dinnoti  .  evaṃ  vutte  thullanandā  bhikkhunī  te  mahāmatte etadavoca
apinvayyā   2-   tumhehi  diṭṭhaṃ  vā  sutaṃ  vā  sakkhiṃ  ṭhapayitvā  dānaṃ
dīyamānanti   .  athakho  te  mahāmattā  saccaṃ  kho  ayyā  āhāti  taṃ
uddositaṃ bhikkhunīsaṅghassa akaṃsu.
     {31.3}  Athakho  so  puriso  parājito  ujjhāyati  khīyati vipāceti
assamaṇiyo    imā    muṇḍā   bandhakiniyo   kathaṃ   hi   nāma   amhākaṃ
uddositaṃ    acchinnāpessantīti   .   thullanandā   bhikkhunī   mahāmattānaṃ
etamatthaṃ  ārocesi  .  mahāmattā  taṃ  purisaṃ  daṇḍāpesuṃ . Athakho so
puriso    daṇḍito    3-    bhikkhunūpassayassa    avidūre    ājīvakaseyyaṃ
kārāpetvā ājīvake uyyojesi etā bhikkhuniyo accāvadathāti.
     {31.4}     Thullanandā     bhikkhunī     mahāmattānaṃ    etamatthaṃ
ārocesi    .    mahāmattā   taṃ   purisaṃ   bandhāpesuṃ   .   manussā
@Footnote: 1 Ma. Yu. pāpuṇāti .  2 Ma. Yu. apinayyo .  3 Ma. Yu. daṇḍiko.
Ujjhāyanti  khīyanti  vipācenti  paṭhamaṃ  1-  hi  nāma  bhikkhuniyo  uddositaṃ
acchindāpesuṃ    dutiyampi    daṇḍāpesuṃ    tatiyampi   bandhāpesuṃ   idāni
ghātāpessantīti  .  assosuṃ  kho  bhikkhuniyo  tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ vipācentānaṃ.
     {31.5}  Yā  tā  bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti
vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā  usuyyavādikā viharissatīti.
Athakho   tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira
bhikkhave  thullanandā  bhikkhunī  usuyyavādikā  viharatīti  .  saccaṃ  bhagavāti.
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  bhikkhave  thullanandā  bhikkhunī
usuyyavādikā   viharissati   netaṃ   bhikkhave   appasannānaṃ  vā  pasādāya
.pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {31.6}  yā  pana  bhikkhunī  usuyyavādikā  vihareyya  gahapatinā vā
gahapatiputtena   vā   dāsena   vā   kammakarena   2-   vā  antamaso
samaṇaparibbājakenāpi    ayaṃ    bhikkhunī    paṭhamāpattikaṃ   dhammaṃ   āpannā
nissāraṇīyaṃ saṅghādisesanti.
     [32]   Yā   panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  usuyyavādikā  nāma  aṭṭakārikā
vuccati  .  gahapati  nāma  yo  koci  agāraṃ  ajjhāvasati  .  gahapatiputto
nāma  ye  keci  3-  puttabhātaro  .  dāso nāma antojāto dhanakkīto
@Footnote: 1 Yu. kathaṃ. Ma. paṭhmaṃ bhikkhuniyo ... dutiyaṃ ... tatiyaṃ ....
@2 Ma. Yu. kammakārena. 3 Ma. Yu. yo koci.
Karamarānīto  .  kammakaro  1-  nāma  bhaṭako āhaṭako. Samaṇaparibbājako
nāma    bhikkhuñca    bhikkhuniñca   sikkhamānañca   sāmaṇerañca   sāmaṇeriñca
ṭhapetvā   yo   koci  paribbājakasamāpanno  .  aṭṭaṃ  karissāmīti  dutiyaṃ
vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa ekassa āroceti āpatti
dukkaṭassa   dutiyassa   āroceti   āpatti  thullaccayassa  aṭṭapariyosāne
āpatti saṅghādisesassa.
     [33]  Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.
Nissāraṇīyanti   saṅghamhā  nissāriyati  .  saṅghādisesoti  2-  saṅgho  va
tassā   āpattiyā   mānattaṃ   deti   mūlāya   paṭikassati   abbheti  na
sambahulā  bhikkhuniyo  3-  na  ekā  bhikkhunī tena vuccati saṅghādisesoti.
Tasseva    āpattinikāyassa    nāma   kammaṃ   adhivacanaṃ   tenapi   vuccati
saṅghādisesoti.
     [34]   Anāpatti   manussehi   ākaḍḍhiyamānā   gacchati   ārakkhaṃ
yācati anodissa ācikkhati ummattikāya ādikammikāyāti.



             The Pali Tipitaka in Roman Character Volume 3 page 23-26. https://84000.org/tipitaka/read/roman_read.php?B=3&A=415              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=415              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=31&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=31              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10864              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10864              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]