ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Kumārībhūtavaggassa dutiyasikkhāpadaṃ
     [405]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni  chasu  dhammesu  asikkhitasikkhaṃ
vuṭṭhāpenti    .    tā    bālā   honti   abyattā   na   jānanti
kappiyaṃ   vā   akappiyaṃ   vā  .  yā  tā  bhikkhuniyo  appicchā  .pe.
Tā    ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo
paripuṇṇavīsativassaṃ     kumārībhūtaṃ     dve     vassāni    chasu    dhammesu
asikkhitasikkhaṃ   vuṭṭhāpessantīti   .pe.   saccaṃ   kira  bhikkhave  bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ
vuṭṭhāpentīti. Saccaṃ bhagavāti.
     {405.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni  chasu  dhammesu  asikkhitasikkhaṃ
vuṭṭhāpessanti  netaṃ  bhikkhave  appasannānaṃ vā pasādāya .pe. Vigarahitvā
dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave aṭṭhārasavassāya
kumārībhūtāya  dve  vassāni  chasu  dhammesu sikkhāsammatiṃ dātuṃ. Evañca pana
bhikkhave   dātabbā   .   tāya   aṭṭhārasavassāya   kumārībhūtāya   saṅghaṃ
upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  bhikkhunīnaṃ  pāde  vanditvā
ukkuṭikaṃ    nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ
Ayye     itthannāmā     itthannāmāya     ayyāya    aṭṭhārasavassā
kumārībhūtā  saṅghaṃ  dve  vassāni  chasu  dhammesu  sikkhāsammatiṃ  yācāmīti.
Dutiyampi   yācitabbā   tatiyampi   yācitabbā   .   byattāya   bhikkhuniyā
paṭibalāya saṅgho ñāpetabbo
     {405.2}  suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   aṭṭhārasavassā  kumārībhūtā  saṅghaṃ  dve  vassāni  chasu  dhammesu
sikkhāsammatiṃ   yācati   .  yadi  saṅghassa  pattakallaṃ  saṅgho  itthannāmāya
aṭṭhārasavassāya   kumārībhūtāya  dve  vassāni  chasu  dhammesu  sikkhāsammatiṃ
dadeyya. Esā ñatti.
     {405.3}  Suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   aṭṭhārasavassā  kumārībhūtā  saṅghaṃ  dve  vassāni  chasu  dhammesu
sikkhāsammatiṃ    yācati    .    saṅgho   itthannāmāya   aṭṭhārasavassāya
kumārībhūtāya  dve  vassāni  chasu  dhammesu  sikkhāsammatiṃ  deti  .  yassā
ayyāya    khamati   itthannāmāya   aṭṭhārasavassāya   kumārībhūtāya   dve
vassāni   chasu   dhammesu   sikkhāsammatiyā   dānaṃ   sā  tuṇhassa  yassā
nakkhamati sā bhāseyya.
     {405.4}    Dinnā    saṅghena   itthannāmāya   aṭṭhārasavassāya
kumārībhūtāya   dve   vassāni   chasu   dhammesu   sikkhāsammati   .  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {405.5}  Sā  aṭṭhārasavassā  kumārībhūtā  evaṃ vadehīti vattabbā
pāṇātipātā   veramaṇiṃ   dve   vassāni   avītikkamasamādānaṃ  samādiyāmi
adinnādānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi abrahmacariyā
Veramaṇiṃ    dve   vassāni   avītikkamasamādānaṃ   samādiyāmi   musāvādā
veramaṇiṃ   dve   vassāni   avītikkamasamādānaṃ   samādiyāmi   surāmeraya-
majjapamādaṭṭhānā     veramaṇiṃ    dve    vassāni    avītikkamasamādānaṃ
samādiyāmi   vikālabhojanā   veramaṇiṃ   dve   vassāni  avītikkamasamādānaṃ
samādiyāmīti.
     {405.6}    Athakho   bhagavā   tā   bhikkhuniyo   anekapariyāyena
vigarahitvā   dubbharatāya   .pe.   evañca  pana  bhikkhave  bhikkhuniyo  imaṃ
sikkhāpadaṃ uddisantu
     {405.7}    yā    pana    bhikkhunī   paripuṇṇavīsativassaṃ   kumārībhūtaṃ
dve     vassāni     chasu     dhammesu     asikkhitasikkhaṃ    vuṭṭhāpeyya
pācittiyanti.
     [406]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ    atthe   adhippetā   bhikkhunīti   .   paripuṇṇavīsativassā   nāma
pattavīsativassā   .   kumārībhūtā   nāma   sāmaṇerī   vuccati   .  dve
vassānīti   dve   saṃvaccharāni   .  asikkhitasikkhā  nāma  sikkhā  vā  na
dinnā  hoti  dinnā  vā sikkhā kupitā. Vuṭṭhāpeyyāti upasampādeyya.
Vuṭṭhāpessāmīti    gaṇaṃ    vā    ācariniṃ    vā   pattaṃ   vā   cīvaraṃ
vā   pariyesati   sīmaṃ   vā   sammannati   āpatti   dukkaṭassa   ñattiyā
dukkaṭaṃ     dvīhi     kammavācāhi     dukkaṭā     kammavācāpariyosāne
upajjhāyāya    āpatti    pācittiyassa    gaṇassa   ca   ācariniyā   ca
āpatti dukkaṭassa.
     [407]    Dhammakamme    dhammakammasaññā    vuṭṭhāpeti    āpatti
Pācittiyassa  .  dhammakamme  vematikā  vuṭṭhāpeti  āpatti pācittiyassa.
Dhammakamme    adhammakammasaññā   vuṭṭhāpeti   āpatti   pācittiyassa  .
Adhammakamme    dhammakammasaññā    āpatti   dukkaṭassa   .   adhammakamme
vematikā    āpatti    dukkaṭassa    .   adhammakamme   adhammakammasaññā
āpatti dukkaṭassa.
     [408]     Anāpatti     paripuṇṇavīsativassaṃ     kumārībhūtaṃ    dve
vassāni     chasu    dhammesu    sikkhitasikkhaṃ    vuṭṭhāpeti    ummattikāya
ādikammikāyāti.
                                  -------



             The Pali Tipitaka in Roman Character Volume 3 page 220-223. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4447              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4447              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=405&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=405              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]