ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [239]  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  cātuddaso  hoti
āgantukānaṃ  paṇṇaraso  .  sace  āvāsikā  bahutarā  honti āgantukehi
āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti   āgantukehi
āvāsikānaṃ    anuvattitabbaṃ   .   sace   āgantukā   bahutarā   honti
āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {239.1}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso hoti
āgantukānaṃ    cātuddaso    .   sace   āvāsikā   bahutarā   honti
āgantukehi   āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti
āgantukehi    āvāsikānaṃ    anuvattitabbaṃ    .    sace    āgantukā
bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {239.2}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  pāṭipado hoti
āgantukānaṃ    paṇṇaraso    .    sace   āvāsikā   bahutarā   honti
āvāsikehi   āgantukānaṃ   nākāmā   dātabbā   sāmaggī  āgantukehi
nissīmaṃ   gantvā   pavāretabbaṃ   .  sace  samasamā  honti  āvāsikehi
Āgantukānaṃ    nākāmā    dātabbā    sāmaggī   āgantukehi   nissīmaṃ
gantvā  pavāretabbaṃ  .  sace  āgantukā  bahutarā  honti  āvāsikehi
āgantukānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ.
     {239.3}   Idha   pana   bhikkhave   āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso
hoti   āgantukānaṃ   pāṭipado   .   sace  āvāsikā  bahutarā  honti
āgantukehi    āvāsikānaṃ    sāmaggī   vā   dātabbā   nissīmaṃ   vā
gantabbaṃ    .    sace    samasamā   honti   āgantukehi   āvāsikānaṃ
sāmaggī   vā   dātabbā   nissīmaṃ   vā  gantabbaṃ  .  sace  āgantukā
bahutarā    honti    āgantukehi    āvāsikānaṃ   nākāmā   dātabbā
sāmaggī āvāsikehi nissīmaṃ gantvā pavāretabbaṃ.
     [240]  Idha  pana  bhikkhave  āgantukā  bhikkhū  passanti āvāsikānaṃ
bhikkhūnaṃ   āvāsikākāraṃ   āvāsikaliṅgaṃ   āvāsikanimittaṃ   āvāsikuddesaṃ
supaññattaṃ    mañcapīṭhaṃ    bhisibimbohanaṃ    pānīyaṃ    paribhojanīyaṃ    supaṭṭhitaṃ
pariveṇaṃ   susammaṭṭhaṃ   .   passitvā   vematikā   honti  atthi  nu  kho
āvāsikā  bhikkhū  natthi  nu  khoti  .  te vematikā na vicinanti avicinitvā
pavārenti    āpatti    dukkaṭassa   .pe.   te   vematikā   vicinanti
vicinitvā   na   passanti   apassitvā   pavārenti   anāpatti   .  te
vematikā   vicinanti   vicinitvā   passanti  passitvā  ekato  pavārenti
anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
pāṭekkaṃ        pavārenti        āpatti       dukkaṭassa      .
Te   vematikā   vicinanti   vicinitvā   passanti   passitvā  nassantete
vinassantete    ko    tehi    atthoti   bhedapurekkhārā   pavārenti
āpatti thullaccayassa.
     {240.1}    Idha    pana   bhikkhave   āgantukā   bhikkhū   suṇanti
āvāsikānaṃ    bhikkhūnaṃ    āvāsikākāraṃ   āvāsikaliṅgaṃ   āvāsikanimittaṃ
āvāsikuddesaṃ    caṅkamantānaṃ    padasaddaṃ    sajjhāyasaddaṃ   ukkāsitasaddaṃ
khipitasaddaṃ  .  sutvā  vematikā  honti  atthi  nu  kho  āvāsikā  bhikkhū
natthi   nu  khoti  .  te  vematikā  na  vicinanti  avicinitvā  pavārenti
āpatti   dukkaṭassa   .pe.   te   vematikā   vicinanti   vicinitvā  na
passanti    apassitvā    pavārenti    anāpatti   .   te   vematikā
vicinanti     vicinitvā    passanti    passitvā    ekato    pavārenti
anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
pāṭekkaṃ   pavārenti   āpatti   dukkaṭassa  .  te  vematikā  vicinanti
vicinitvā    passanti    passitvā    nassantete    vinassantete   ko
tehi atthoti bhedapurekkhārā pavārenti āpatti thullaccayassa.
     {240.2}  Idha  pana  bhikkhave  āvāsikā bhikkhū passanti āgantukānaṃ
bhikkhūnaṃ   āgantukākāraṃ   āgantukaliṅgaṃ   āgantukanimittaṃ   āgantukuddesaṃ
aññātakaṃ    pattaṃ    aññātakaṃ    cīvaraṃ    aññātakaṃ   nisīdanaṃ   pādānaṃ
dhotaṃ    udakanissekaṃ    .    passitvā    vematikā    honti    atthi
nu   kho   āgantukā   bhikkhū   natthi   nu   khoti   .   te  vematikā
na   vicinanti   avicinitvā   pavārenti   āpatti  dukkaṭassa  .pe.  te
Vematikā   vicinanti   vicinitvā   na   passanti   apassitvā   pavārenti
anāpatti   .   te   vematikā   vicinanti  vicinitvā  passanti  passitvā
ekato   pavārenti   anāpatti   .  te  vematikā  vicinanti  vicinitvā
passanti    passitvā   pāṭekkaṃ   pavārenti   āpatti   dukkaṭassa  .
Te   vematikā   vicinanti   vicinitvā   passanti   passitvā  nassantete
vinassantete    ko    tehi    atthoti   bhedapurekkhārā   pavārenti
āpatti thullaccayassa.
     {240.3}  Idha  pana  bhikkhave  āvāsikā  bhikkhū suṇanti āgantukānaṃ
bhikkhūnaṃ   āgantukākāraṃ   āgantukaliṅgaṃ   āgantukanimittaṃ   āgantukuddesaṃ
āgacchantānaṃ      padasaddaṃ      upāhanāppoṭhanasaddaṃ      ukkāsitasaddaṃ
khipitasaddaṃ  .  sutvā  vematikā  honti  atthi  nu  kho  āgantukā  bhikkhū
natthi   nu  khoti  .  te  vematikā  na  vicinanti  avicinitvā  pavārenti
āpatti   dukkaṭassa   .pe.   te   vematikā   vicinanti   vicinitvā  na
passanti   apassitvā   pavārenti  anāpatti  .  te  vematikā  vicinanti
vicinitvā   passanti   passitvā   ekato  pavārenti  anāpatti  .  te
vematikā   vicinanti   vicinitvā  passanti  passitvā  pāṭekkaṃ  pavārenti
āpatti   dukkaṭassa   .   te   vematikā   vicinanti  vicinitvā  passanti
passitvā  nassantete  vinassantete  ko  tehi  atthoti bhedapurekkhārā
pavārenti āpatti thullaccayassa.
     [241]  Idha  pana  bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū
nānāsaṃvāsake   .   te  samānasaṃvāsakadiṭṭhiṃ  paṭilabhanti  samānasaṃvāsakadiṭṭhiṃ
Paṭilabhitvā   na   pucchanti   apucchitvā   ekato   pavārenti  anāpatti
.pe.   te   pucchanti   pucchitvā   nābhivitaranti  anabhivitaritvā  ekato
pavārenti    āpatti    dukkaṭassa    .    te    pucchanti   pucchitvā
nābhivitaranti anabhivitaritvā pāṭekkaṃ pavārenti anāpatti.
     {241.1}  Idha  pana  bhikkhave  āgantukā  bhikkhū passanti āvāsike
bhikkhū     samānasaṃvāsake    .    te    nānāsaṃvāsakadiṭṭhiṃ    paṭilabhanti
nānāsaṃvāsakadiṭṭhiṃ    paṭilabhitvā    na    pucchanti   apucchitvā   ekato
pavārenti    āpatti    dukkaṭassa   .pe.   te   pucchanti   pucchitvā
abhivitaranti   abhivitaritvā   pāṭekkaṃ   pavārenti  āpatti  dukkaṭassa .
Te   pucchanti   pucchitvā   abhivitaranti  abhivitaritvā  ekato  pavārenti
anāpatti   .   te   pucchanti   pucchitvā   nābhivitaranti   anabhivitaritvā
pāṭekkaṃ pavārenti anāpatti.
     {241.2}  Idha  pana  bhikkhave  āvāsikā  bhikkhū passanti āgantuke
bhikkhū     nānāsaṃvāsake    .    te    samānasaṃvāsakadiṭṭhiṃ    paṭilabhanti
samānasaṃvāsakadiṭṭhiṃ    paṭilabhitvā    na    pucchanti   apucchitvā   ekato
pavārenti   anāpatti   .pe.   te   pucchanti   pucchitvā  nābhivitaranti
anabhivitaritvā   ekato  pavārenti  āpatti  dukkaṭassa  .  te  pucchanti
pucchitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ pavārenti anāpatti.
     {241.3}    Idha   pana   bhikkhave   āvāsikā   bhikkhū   passanti
āgantuke    bhikkhū    samānasaṃvāsake    .    te    nānāsaṃvāsakadiṭṭhiṃ
paṭilabhanti      nānāsaṃvāsakadiṭṭhiṃ      paṭilabhitvā      na      pucchanti
Apucchitvā    ekato   pavārenti   āpatti   dukkaṭassa   .pe.   te
pucchanti    pucchitvā   abhivitaranti   abhivitaritvā   pāṭekkaṃ   pavārenti
āpatti    dukkaṭassa    .    te    pucchanti    pucchitvā   abhivitaranti
abhivitaritvā ekato pavārenti anāpatti.



             The Pali Tipitaka in Roman Character Volume 4 page 335-340. https://84000.org/tipitaka/read/roman_read.php?B=4&A=6945              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=6945              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=239&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=74              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]