ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [252]   Assosi  kho  āyasmā  sārīputto  te  kira  kosambikā
@Footnote: 1 Ma. Yu. kosambakā upāsakā. 2 Ma. Yu. etadahosīti pāṭhadvayaṃ na dissati.
@3 Ma. na bhajeyyāma. 4 Yu. piṇḍapātaṃ. 5 Po. na ghagatāpiṇḍikaṃ dadeyyāma.
@6-8 Ma. abhajiyamānā. 7 Ma. na bhajesuṃ. 9 Yu. vūpasamemāti.
Bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā   sāvatthiṃ   āgacchantīti  .  athakho  āyasmā  sārīputto
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  āyasmā  sārīputto
bhagavantaṃ   etadavoca   te  kira  bhante  kosambikā  bhikkhū  bhaṇḍanakārakā
kalahakārakā    vivādakārakā    bhassakārakā    saṅghe    adhikaraṇakārakā
sāvatthiṃ   āgacchanti   kathāhaṃ   bhante   tesu   bhikkhūsu  paṭipajjāmīti .
Tenahi   tvaṃ  sārīputta  yathā  dhammo  tathā  patiṭṭhāhīti  1-  .  kathāhaṃ
bhante jāneyyaṃ dhammaṃ vā adhammaṃ vāti.
     {252.1}    Aṭṭhārasahi    kho   sārīputta   vatthūhi   adhammavādī
jānitabbo   idha   sārīputta   bhikkhu   adhammaṃ   dhammoti   dīpeti   dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
abhāsitaṃ    alapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ   tathāgatenāti   dīpeti
bhāsitaṃ    lapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ   tathāgatenāti   dīpeti
anāciṇṇaṃ    tathāgatena    āciṇṇaṃ    tathāgatenāti    dīpeti   āciṇṇaṃ
tathāgatena      anāciṇṇaṃ      tathāgatenāti     dīpeti     appaññattaṃ
tathāgatena    paññattaṃ    tathāgatenāti    dīpeti   paññattaṃ   tathāgatena
appaññattaṃ      tathāgatenāti      dīpeti      anāpattiṃ     āpattīti
dīpeti     āpattiṃ     anāpattīti     anāpattīti     dīpeti     lahukaṃ
āpattiṃ    garukā    āpattīti    dīpeti    garukaṃ    āpattiṃ    lahukā
āpattīti   dīpeti   sāvasesaṃ   āpattiṃ   anavasesā   āpattīti  dīpeti
@Footnote: 1 Ma. Yu. tiṭṭhāhīti.
Anavasesaṃ   āpattiṃ   sāvasesā   āpattīti   dīpeti   duṭṭhullaṃ  āpattiṃ
aduṭṭhullā     āpattīti    dīpeti    aduṭṭhullaṃ    āpattiṃ    duṭṭhullā
āpattīti   dīpeti  imehi  kho  sārīputta  aṭṭhārasahi  vatthūhi  adhammavādī
jānitabbo
     {252.2}   aṭṭhārasahi   ca   kho   sārīputta   vatthūhi  dhammavādī
jānitabbo    idha    sārīputta    bhikkhu    adhammaṃ    adhammoti   dīpeti
dhammaṃ   dhammoti   dīpeti   avinayaṃ   avinayoti   dīpeti   vinayaṃ   vinayoti
dīpeti      abhāsitaṃ     alapitaṃ     tathāgatena     abhāsitaṃ     alapitaṃ
tathāgatenāti    dīpeti    bhāsitaṃ    lapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ
tathāgatenāti      dīpeti      anāciṇṇaṃ      tathāgatena     anāciṇṇaṃ
tathāgatenāti    dīpeti   āciṇṇaṃ   tathāgatena   āciṇṇaṃ   tathāgatenāti
dīpeti    appaññattaṃ    tathāgatena   appaññattaṃ   tathāgatenāti   dīpeti
paññattaṃ    tathāgatena    paññattaṃ    tathāgatenāti    dīpeti   anāpattiṃ
anāpattīti    dīpeti    āpattiṃ    āpattīti   dīpeti   lahukaṃ   āpattiṃ
lahukā   āpattīti   dīpeti   garukaṃ   āpattiṃ   garukā  āpattīti  dīpeti
sāvasesaṃ   āpattiṃ   sāvasesā   āpattīti   dīpeti  anavasesaṃ  āpattiṃ
anavasesā     āpattīti     dīpeti    duṭṭhullaṃ    āpattiṃ    duṭṭhullā
āpattīti   dīpeti   aduṭṭhullaṃ   āpattiṃ   aduṭṭhullā   āpattīti  dīpeti
imehi kho sārīputta aṭṭhārasahi vatthūhi dhammavādī jānitabboti.



             The Pali Tipitaka in Roman Character Volume 5 page 343-345. https://84000.org/tipitaka/read/roman_read.php?B=5&A=7134              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=7134              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=252&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=63              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]