ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [159]  Pañcahaṅgehi  bhikkhave  samannāgatassa  bhikkhuno ākaṅkhamāno
saṅgho     paṭisāraṇīyakammaṃ    kareyya    gihīnaṃ    alābhāya    parisakkati
gihīnaṃ   anatthāya   parisakkati   gihīnaṃ   anāvāsāya   1-  parisakkati  gihī
akkosati    paribhāsati   gihī   gihīhi   bhedeti   imehi   kho   bhikkhave
pañcahaṅgehi     samannāgatassa     bhikkhuno     ākaṅkhamāno     saṅgho
paṭisāraṇīyakammaṃ kareyya.
     [160]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
ākaṅkhamāno    saṅgho    paṭisāraṇīyakammaṃ    kareyya    gihīnaṃ   buddhassa
avaṇṇaṃ    bhāsati    gihīnaṃ   dhammassa   avaṇṇaṃ   bhāsati   gihīnaṃ   saṅghassa
avaṇṇaṃ   bhāsati   gihī   hīnena  khuṃseti  gihī  2-  hīnena  vambheti  gihīnaṃ
dhammikaṃ   paṭissavaṃ   na   saccāpeti   imehi   kho  bhikkhave  pañcahaṅgehi
samannāgatassa     bhikkhuno     ākaṅkhamāno    saṅgho    paṭisāraṇīyakammaṃ
kareyya.
     [161]  Pañcannaṃ  bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ
kareyya      eko      gihīnaṃ     alābhāya     parisakkati     eko
@Footnote: 1 Yu. avāsāya .   2 Ma. Yu. ayaṃ pāṭho natthi.
Gihīnaṃ    anatthāya   parisakkati   eko   gihīnaṃ   anāvāsāya   parisakkati
eko    gihī    akkosati   paribhāsati   eko   gihī   gihīhi   bhedeti
imesaṃ    kho    bhikkhave    pañcannaṃ    bhikkhūnaṃ   ākaṅkhamāno   saṅgho
paṭisāraṇīyakammaṃ kareyya.
     [162]  Aparesaṃpi  bhikkhave  pañcannaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
paṭisāraṇīyakammaṃ    kareyya    eko   gihīnaṃ   buddhassa   avaṇṇaṃ   bhāsati
eko    gihīnaṃ    dhammassa   avaṇṇaṃ   bhāsati   eko   gihīnaṃ   saṅghassa
avaṇṇaṃ   bhāsati   eko   gihī   hīnena   khuṃseti   gihī  hīnena  vambheti
eko   gihīnaṃ   dhammikaṃ   paṭissavaṃ   na  saccāpeti  imesaṃ  kho  bhikkhave
pañcannaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya.
             Ākaṅkhamānacatupañcakaṃ 1- niṭṭhitaṃ.
     [163]  Paṭisāraṇīyakammakatena  bhikkhave  bhikkhunā  sammā vattitabbaṃ.
Tatrāyaṃ   sammāvattanā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati   sāditabbā
sammatenapi   bhikkhuniyo   na   ovaditabbā   yāya   āpattiyā   saṅghena
paṭisāraṇīyakammaṃ   kataṃ   hoti   sā   āpatti   na  āpajjitabbā  aññā
vā   tādisikā   tato   vā  pāpiṭṭhatarā  kammaṃ  na  garahitabbaṃ  kammikā
na   garahitabbā   na   pakatattassa   bhikkhuno   uposatho   ṭhapetabbo  na
pavāraṇā    ṭhapetabbā    na    savacanīyaṃ    kātabbaṃ    na    anuvādo
paṭṭhapetabbo na okāso
@Footnote: 1 Ma. ākaṅkhamānacatukkaṃ.
Kāretabbo   na   codetabbo   na   sāretabbo   na   bhikkhū   bhikkhūhi
sampayojetabbanti.
           Paṭisāraṇīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
     [164]   Atha   kho   saṅgho   sudhammassa  bhikkhuno  paṭisāraṇīyakammaṃ
akāsi    citto    te   gahapati   khamāpetabboti   .   so   saṅghena
paṭisāraṇīyakammakato     macchikāsaṇḍaṃ     gantvā    maṅkubhūto    nāsakkhi
cittaṃ   gahapatiṃ  khamāpetuṃ  .  so  1-  punadeva  sāvatthiṃ  paccāgacchi .
Bhikkhū   evamāhaṃsu   khamāpito   tayā  āvuso  sudhammacitto  gahapatīti .
Idhāhaṃ    āvuso   macchikāsaṇḍaṃ   gantvā   maṅkubhūto   nāsakkhiṃ   cittaṃ
gahapatiṃ  khamāpetunti  .  te  bhikkhū  2-  bhagavato  etamatthaṃ ārocesuṃ.
Tenahi   bhikkhave   saṅgho   sudhammassa   bhikkhuno   anudūtaṃ   detu   cittaṃ
gahapatiṃ   khamāpetuṃ   .   evañca   pana   bhikkhave   dātabbo  .  paṭhamaṃ
bhikkhu   yācitabbo   yācitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {164.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    itthannāmaṃ    bhikkhuṃ    sudhammassa   bhikkhuno   anudūtaṃ   dadeyya
cittaṃ gahapatiṃ khamāpetuṃ. Esā ñatti.
     {164.2}   Suṇātu  me  bhante  saṅgho  saṅgho  inthannāmaṃ  bhikkhuṃ
sudhammassa    bhikkhuno    anudūtaṃ   deti   cittaṃ   gahapatiṃ   khamāpetuṃ  .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno   sudhammassa   bhikkhuno
anudūtassa       dānaṃ       cittaṃ      gahapatiṃ      khamāpetuṃ     .
@Footnote: 1 Ma. Yu. soti na dissati. Ma. teti na dissati.
So tuṇhassa yassa nakkhamati so bhāseyya.
     {164.3}    Dinno    saṅghena   itthannāmo   bhikkhu   sudhammassa
bhikkhuno   anudūto   cittaṃ   gahapatiṃ   khamāpetuṃ   khamati   saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     [165]  Tena  [1]-   bhikkhave sudhammena bhikkhunā anudūtena bhikkhunā
saddhiṃ    macchikāsaṇḍaṃ    gantvā   citto   gahapati   khamāpetabbo   khama
gahapati    pasādemi    tanti    evañce   vuccamāno   khamati   iccetaṃ
kusalaṃ   .   no   ce  khamati  anudūtena  bhikkhunā  vattabbo  khama  gahapati
imassa   bhikkhuno   pasādeti  tanti  evañce  vuccamāno  khamati  iccetaṃ
kusalaṃ   .   no   ce  khamati  anudūtena  bhikkhunā  vattabbo  khama  gahapati
imassa    bhikkhuno   ahantaṃ   pasādemīti   evañce   vuccamāno   khamati
iccetaṃ   kusalaṃ   .  no  ce  khamati  anudūtena  bhikkhunā  vattabbo  khama
gahapati   imassa   bhikkhuno   saṅghassa   vacanenāti   evañce  vuccamāno
khamati  iccetaṃ  kusalaṃ  .  no  ce khamati anudūtena bhikkhunā sudhammaṃ bhikkhuṃ 2-
cittassa     gahapatino     dassanupacāraṃ     avijahāpetvā    savanupacāraṃ
avijahāpetvā     ekaṃsaṃ     uttarāsaṅgaṃ     kārāpetvā    ukkuṭikaṃ
nisīdāpetvā      añjaliṃ      paggaṇhāpetvā      sā      āpatti
desāpetabbāti 3-.
     [166]   Atha   kho  āyasmā  sudhammo  anudūtena  bhikkhunā  saddhiṃ
macchikāsaṇḍaṃ    gantvā   cittaṃ   gahapatiṃ   khamāpesi   .   so   sammā
vattati   lomaṃ   pāteti   netthāraṃ   vattati  bhikkhū  upasaṅkamitvā  evaṃ
@Footnote: 1 Ma. hi .   2 Ma. Yu. sudhammo bhikkhu .   3 Ma. taṃ āpattiṃ desāpetabboti.
Vadeti   ahaṃ   āvuso   saṅghena   paṭisāraṇīyakammakato   sammā  vattāmi
lomaṃ  pātemi  netthāraṃ  vattāmi  kathaṃ  nu  kho  mayā  paṭipajjitabbanti.
Te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi  bhikkhave  saṅgho
sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetu.
     [167]    Pañcahi    bhikkhave   aṅgehi   samannāgatassa   bhikkhuno
paṭisāraṇīyakammaṃ    na   paṭippassambhetabbaṃ   upasampādeti   nissayaṃ   deti
sāmaṇeraṃ     upaṭṭhāpeti    bhikkhunovādakasammatiṃ    sādiyati    sammatopi
bhikkhuniyo   ovadati   imehi   kho   bhikkhave  pañcahaṅgehi  samannāgatassa
bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ.
     [168]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
paṭisāraṇīyakammaṃ    na    paṭippassambhetabbaṃ   yāya   āpattiyā   saṅghena
paṭisāraṇīyakammaṃ    kataṃ    hoti   taṃ   āpattiṃ   āpajjati   aññaṃ   vā
tādisikaṃ    tato   vā   pāpiṭṭhataraṃ   kammaṃ   garahati   kammike   garahati
imehi     kho     bhikkhave    pañcahaṅgehi    samannāgatassa    bhikkhuno
paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ.
     [169]    Aṭṭhahi    bhikkhave   aṅgehi   samannāgatassa   bhikkhuno
paṭisāraṇīyakammaṃ     na     paṭippassambhetabbaṃ     pakatattassa     bhikkhuno
uposathaṃ   ṭhapeti   pavāraṇaṃ   ṭhapeti  savacanīyaṃ  karoti  anuvādaṃ  paṭṭhapeti
okāsaṃ    kāreti    codeti   sāreti   bhikkhū   bhikkhūhi   sampayojeti
imehi  kho  bhikkhave  aṭṭhahaṅgehi  samannāgatassa  bhikkhuno  paṭisāraṇīyakammaṃ
Na paṭippassambhetabbaṃ.
         Paṭisāraṇīyakamme na paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
     [170]    Pañcahi    bhikkhave    aṅgehi   samannāgassa   bhikkhuno
paṭisāraṇīyakammaṃ    paṭippassambhetabbaṃ    na    upasampādeti   na   nissayaṃ
deti   na   sāmaṇeraṃ   upaṭṭhāpeti   na   bhikkhunovādakasammatiṃ   sādiyati
sammatopi   bhikkhuniyo   na   ovadati   imehi  kho  bhikkhave  pañcahaṅgehi
samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.
     [171]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
paṭisāraṇīyakammaṃ     paṭippassambhetabbaṃ     yāya    āpattiyā    saṅghena
paṭisāraṇīyakammaṃ    kataṃ    hoti    taṃ   āpattiṃ   na   āpajjati   aññaṃ
vā   tādisikaṃ   tato   vā   pāpiṭṭhataraṃ   kammaṃ   na   garahati  kammike
na   garahati   imehi   kho  bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.
     [172]    Aṭṭhahi    bhikkhave   aṅgehi   samannāgatassa   bhikkhuno
paṭisāraṇīyakammaṃ     paṭippassambhetabbaṃ     na     pakatattassa     bhikkhuno
uposathaṃ   ṭhapeti   na  pavāraṇaṃ  ṭhapeti  na  savacanīyaṃ  karoti  na  anuvādaṃ
paṭṭhapeti   na   okāsaṃ   kāreti   na  codeti  na  sāreti  na  bhikkhū
bhikkhūhi   sampayojeti   imehi   kho  bhikkhave  aṭṭhahaṅgehi  samannāgatassa
bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.
     Paṭisāraṇīyakamme paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
     [173]   Evañca   pana   bhikkhave   paṭippassambhetabbaṃ  .  tenahi
bhikkhave   sudhammena   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ    paggahetvā    evamassa    vacanīyo   ahaṃ   bhante   saṅghena
paṭisāraṇīyakammakato    sammā    vattāmi    lomaṃ    pātemi   netthāraṃ
vattāmi    paṭisāraṇīyakammassa    paṭippassaddhiṃ    yācāmīti   .   dutiyampi
yācitabbā   .   tatiyampi   yācitabbā  .  byattena  bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {173.1}  suṇātu  me  bhante  saṅgho  ayaṃ  sudhammo bhikkhu saṅghena
paṭisāraṇīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ  vattati
paṭisāraṇīyakammassa   paṭippassaddhiṃ   yācati   .   yadi   saṅghassa  pattakallaṃ
saṅgho    sudhammassa    bhikkhuno    paṭisāraṇīyakammaṃ   paṭippassambheyya  .
Esā ñatti.
     {173.2}  Suṇātu  me  bhante  saṅgho  ayaṃ  sudhammo bhikkhu saṅghena
paṭisāraṇīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ  vattati
paṭisāraṇīyakammassa   paṭippassaddhiṃ   yācati   .  saṅgho  sudhammassa  bhikkhuno
paṭisāraṇīyakammaṃ    paṭippassambheti   .   yassāyasmato   khamati   sudhammassa
bhikkhuno    paṭisāraṇīyakammassa    paṭippassaddhi    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {173.3}   Dutiyampi   etamatthaṃ   vadāmi  .  suṇātu  me  bhante
saṅgho    ayaṃ   sudhammo   bhikkhu   saṅghena   paṭisāraṇīyakammakato   sammā
vattati     lomaṃ    pāteti    netthāraṃ    vattati    paṭisāraṇīyakammassa
Paṭippassaddhiṃ   yācati   .   saṅgho   sudhammassa   bhikkhuno  paṭisāraṇīyakammaṃ
paṭippassambheti     .    yassāyasmato    khamati    sudhammassa    bhikkhuno
paṭisāraṇīyakammassa    paṭippassaddhi    so    tuṇhassa    yassa    nakkhamati
so bhāseyya.
     {173.4}   Tatiyampi   etamatthaṃ   vadāmi  .  suṇātu  me  bhante
saṅgho    ayaṃ   sudhammo   bhikkhu   saṅghena   paṭisāraṇīyakammakato   sammā
vattati     lomaṃ    pāteti    netthāraṃ    vattati    paṭisāraṇīyakammassa
paṭippassaddhiṃ   yācati   .   saṅgho   sudhammassa   bhikkhuno  paṭisāraṇīyakammaṃ
paṭippassambheti    .    yassāyasmato    khamati     sudhammassa    bhikkhuno
paṭisāraṇīyakammassa    paṭippassaddhi    so    tuṇhassa    yassa    nakkhamati
so bhāseyya.
     {173.5}     Paṭippassaddhaṃ     saṅghena     sudhammassa    bhikkhuno
paṭisāraṇīyakammaṃ    khamati    saṅghassa    tasmā    tuṇhī    .   evametaṃ
dhārayāmīti.
              Paṭisāraṇīyakammaṃ catutthaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 68-75. https://84000.org/tipitaka/read/roman_read.php?B=6&A=1378              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=1378              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=159&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=8              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]