ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [354]   Tena  kho  pana  samayena  mānattacārikā  bhikkhū sādiyanti
pakatattānaṃ    bhikkhūnaṃ    abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ
āsanābhihāraṃ     seyyābhihāraṃ     pādodakaṃ     pādapīṭhaṃ    pādakathalikaṃ
pattacīvarapaṭiggahaṇaṃ    nahāne    piṭṭhiparikammaṃ    .    ye   te   bhikkhū
@Footnote: 1 Yu. mānattārahavattaṃ niṭṭhitanti natthi.
Appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    mānattacārikā    bhikkhū    sādiyissanti    pakatattānaṃ    bhikkhūnaṃ
abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti   .   athakho
te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     [355]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
mānattacārikā    bhikkhū    sādiyanti    pakatattānaṃ    bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti   .   saccaṃ  bhagavāti .
Vigarahi    buddho   bhagavā   kathaṃ   hi   nāma   bhikkhave   mānattacārikā
bhikkhū   sādiyissanti   pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ  paccuṭṭhānaṃ  .pe.
Nahāne  piṭṭhiparikammaṃ  netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.
Vigarahitvā    dhammiṃ    kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave
mānattacārikena    bhikkhunā   sāditabbaṃ   pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ   yo   sādiyeyya  āpatti
dukkaṭassa    .   anujānāmi   bhikkhave   mānattacārikānaṃ   bhikkhūnaṃ   mithu
yathāvuḍḍhaṃ   abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ  .
Anujānāmi    bhikkhave    mānattacārikānaṃ    bhikkhūnaṃ    pañca   yathāvuḍḍhaṃ
uposathaṃ    pavāraṇaṃ    vassikasāṭikaṃ    oṇojanaṃ   bhattañca   .   tenahi
bhikkhave    mānattacārikānaṃ    bhikkhūnaṃ    vattaṃ    paññāpessāmi   yathā
mānattacārikehi bhikkhūhi vattitabbaṃ.
     [356]   Mānattacārikena  bhikkhave  bhikkhunā  sammā  vattitabbaṃ .
Tatrāyaṃ   sammāvattanā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati   sāditabbā
sammatenapi   bhikkhuniyo   na   ovaditabbā   yāya   āpattiyā   saṅghena
mānattaṃ    dinnaṃ    hoti   sā   āpatti   na   āpajjitabbā   aññā
vā    tādisikā    tato    vā   pāpiṭṭhatarā   kammaṃ   na   garahitabbaṃ
kammikā   na   garahitabbā  na  pakatattassa  bhikkhuno  uposatho  ṭhapetabbo
na    pavāraṇā    ṭhapetabbā   na   savacanīyaṃ   kātabbaṃ   na   anuvādo
paṭṭhapetabbo    na    okāso    kāretabbo   na   codetabbo   na
sāretabbo na bhikkhū bhikkhūhi sampayojetabbaṃ.
     [357]  Na  bhikkhave  mānattacārikena  bhikkhunā  pakatattassa bhikkhuno
purato    gantabbaṃ    na    purato    nisīditabbaṃ   yo   hoti   saṅghassa
āsanapariyanto     seyyāpariyanto     vihārapariyanto     so    tassa
padātabbo   tena  ca  so  sāditabbo  .  na  bhikkhave  mānattacārikena
bhikkhunā   pakatattena   bhikkhunā   puresamaṇena   vā   pacchāsamaṇena  vā
kulāni     upasaṅkamitabbāni     na     āraññikaṅgaṃ    samāditabbaṃ    na
piṇḍapātikaṅgaṃ     samāditabbaṃ     na     ca    tappaccayā    piṇḍapāto
nīharāpetabbo mā maṃ jāniṃsūti.
     [358]  Mānattacārikena  bhikkhave bhikkhunā āgantukena ārocetabbaṃ
āgantukassa    ārocetabbaṃ    uposathe    ārocetabbaṃ    pavāraṇāya
Ārocetabbaṃ   devasikaṃ   ārocetabbaṃ   sace   gilāno  hoti  dūtenapi
ārocāpetabbaṃ.
     [359]  Na  bhikkhave  mānattacārikena  bhikkhunā  sabhikkhukā āvāsā
abhikkhuko   āvāso   gantabbo   aññatra  saṅghena  aññatra  antarāyā
na   bhikkhave   mānattacārikena   bhikkhunā  sabhikkhukā  āvāsā  abhikkhuko
anāvāso    gantabbo   aññatra   saṅghena   aññatra   antarāyā   na
bhikkhave    mānattacārikena   bhikkhunā   sabhikkhukā   āvāsā   abhikkhuko
āvāso   vā   anāvāso   vā  gantabbo  aññatra  saṅghena  aññatra
antarāyā    na    bhikkhave    mānattacārikena    bhikkhunā    sabhikkhukā
anāvāsā   abhikkhuko  āvāso  gantabbo  .pe.  abhikkhuko  anāvāso
gantabbo   .pe.   abhikkhuko  āvāso  vā  anāvāso  vā  gantabbo
aññatra   saṅghena   aññatra   antarāyā   na  bhikkhave  mānattacārikena
bhikkhunā   sabhikkhukā  āvāsā  vā  anāvāsā  vā  abhikkhuko  āvāso
gantabbo   .pe.   abhikkhuko   anāvāso   gantabbo  .pe.  abhikkhuko
āvāso   vā   anāvāso   vā  gantabbo  aññatra  saṅghena  aññatra
antarāyā.
     [360]  Na  bhikkhave  mānattacārikena  bhikkhunā  sabhikkhukā āvāsā
sabhikkhuko    āvāso    gantabbo    .pe.    sabhikkhuko    anāvāso
gantabbo   .pe.   sabhikkhuko  āvāso  vā  anāvāso  vā  gantabbo
yatthassu  bhikkhū  nānāsaṃvāsakā  aññatra  saṅghena  aññatra  antarāyā  na
Bhikkhave   mānattacārikena   bhikkhunā   sabhikkhukā   anāvāsā   sabhikkhuko
āvāso   gantabbo   .pe.   sabhikkhuko   anāvāso  gantabbo  .pe.
Sabhikkhuko   āvāso   vā   anāvāso   vā  gantabbo  yatthassu  bhikkhū
nānāsaṃvāsakā   aññatra   saṅghena   aññatra   antarāyā   na  bhikkhave
mānattacārikena   bhikkhunā   sabhikkhukā    āvāsā  vā  anāvāsā  vā
sabhikkhuko  āvāso  gantabbo  .pe. Sabhikkhuko anāvāso gantabbo .pe.
Sabhikkhuko   āvāso   vā   anāvāso   vā  gantabbo  yatthassu  bhikkhū
nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
     [361]   Gantabbo   bhikkhave  mānattacārikena  bhikkhunā  sabhikkhukā
āvāsā   sabhikkhuko   āvāso   .pe.   sabhikkhuko  anāvāso  .pe.
Sabhikkhuko    āvāso    vā    anāvāso    vā    yatthassu    bhikkhū
samānasaṃvāsakā    yaṃ   jaññā   sakkomi   ajjeva   gantunti   gantabbo
bhikkhave   mānattacārikena   bhikkhunā   sabhikkhukā   anāvāsā   sabhikkhuko
āvāso   .pe.   sabhikkhuko   anāvāso   .pe.  sabhikkhuko  āvāso
vā   anāvāso   vā   yatthassu   bhikkhū   samānasaṃvāsakā   yaṃ   jaññā
sakkomi    ajjeva    gantunti    gantabbo   bhikkhave   mānattacārikena
bhikkhunā  sabhikkhukā  āvāsā  vā anāvāsā vā sabhikkhuko āvāso .pe.
Sabhikkhuko   anāvāso   .pe.   sabhikkhuko   āvāso   vā  anāvāso
vā     yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā    sakkomi
ajjeva gantunti.
     [362]  Na  bhikkhave  mānattacārikena  bhikkhunā  pakatattena bhikkhunā
saddhiṃ   ekacchanne   āvāse   vatthabbaṃ   na   ekacchanne  anāvāse
vatthabbaṃ   na   ekacchanne   āvāse   vā   anāvāse  vā  vatthabbaṃ
pakatattaṃ    bhikkhuṃ    disvā    āsanā    vuṭṭhātabbaṃ   pakatatto   bhikkhu
āsanena   nimantetabbo   na   pakatattena   bhikkhunā   saddhiṃ  ekāsane
nisīditabbaṃ   na   nīce   āsane  nisinne  ucce  āsane  nisīditabbaṃ  na
chamāyaṃ    nisinne   āsane   nisīditabbaṃ   na   ekacaṅkame   caṅkamitabbaṃ
na   nīce   caṅkame  caṅkamante  ucce  caṅkame  caṅkamitabbaṃ  na  chamāyaṃ
caṅkamante caṅkame caṅkamitabbaṃ.
     [363]   Na   bhikkhave   mānattacārikena   bhikkhunā  pārivāsikena
bhikkhunā   saddhiṃ   .pe.  mūlāya  paṭikassanārahena  bhikkhunā  saddhiṃ  .pe.
Mānattārahena   bhikkhunā   saddhiṃ   .pe.   mānattacārikena   vuḍḍhatarena
bhikkhunā   saddhiṃ   .pe.   abbhānārahena   bhikkhunā   saddhiṃ  ekacchanne
āvāse    vatthabbaṃ    na    ekacchanne    anāvāse   vatthabbaṃ   na
ekacchanne   āvāse   vā   anāvāse  vā  vatthabbaṃ  na  ekāsane
nisīditabbaṃ   na   nīce   āsane   nisinne   ucce   āsane  nisīditabbaṃ
na   chamāyaṃ   nisinne   āsane   nisīditabbaṃ  na  ekacaṅkame  caṅkamitabbaṃ
na   nīce   caṅkame  caṅkamante  ucce  caṅkame  caṅkamitabbaṃ  na  chamāyaṃ
caṅkamante caṅkame caṅkamitabbaṃ.
     [364]   Mānattacārikacatuttho   ce   bhikkhave   parivāsaṃ  dadeyya
Mūlāya     paṭikasseyya     mānattaṃ    dadeyya    tabbīso    abbheyya
akammaṃ taṃ na ca karaṇīyanti.
     [365]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   upāli   bhagavantaṃ   etadavoca  katī  nu  kho
bhante   mānattacārikassa   bhikkhuno   ratticchedāti   .   cattāro  kho
upāli      mānattacārikassa     bhikkhuno     ratticchedā     sahavāso
vippavāso   anārocanā   ūne   gaṇe   carati  1-  ime  kho  upāli
cattāro mānattacārikassa bhikkhuno ratticchedāti.
     [366]   Tena   kho   pana   samayena   sāvatthiyaṃ  mahābhikkhusaṅgho
sannipatito   hoti   .   na   sakkonti   mānattacārikā  bhikkhū  mānattaṃ
sodhetuṃ   .   te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   mānattaṃ   nikkhipituṃ   .  evañca  pana  bhikkhave  nikkhipitabbaṃ .
Tena   mānattacārikena   bhikkhunā   ekaṃ   bhikkhuṃ   upasaṅkamitvā  ekaṃsaṃ
uttarāsaṅgaṃ    karitvā    ukkuṭikaṃ    nisīditvā    añjaliṃ   paggahetvā
evamassa   vacanīyo  mānattaṃ  nikkhipāmīti  .  nikkhittaṃ  hoti  mānattaṃ .
Vattaṃ nikkhipāmīti. Nikkhittaṃ hoti mānattanti.
     [367]   Tena   kho   pana  samayena  sāvatthiyā  bhikkhū  tahiṃ  tahiṃ
@Footnote: 1 Ma. Yu. onogaṇena caratītipi onogaṇe caratītipi pāṭho dissati. ūne gaṇe caraṇanti.
Pakkamiṃsu   .  sakkonti  1-  mānattacārikā  bhikkhū  mānattaṃ  sodhetuṃ .
Te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
mānattaṃ  samādiyituṃ  2-  .  evañca  pana  bhikkhave  samāditabbaṃ  .  tena
mānattacārikena  bhikkhunā  ekaṃ  bhikkhuṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā  evamassa  vacanīyo
mānattaṃ    samādiyāmīti    .   samādinnaṃ   hoti   mānattaṃ   .   vattaṃ
samādiyāmīti. Samādinnaṃ hoti mānattanti.
                Mānattacārikavattaṃ niṭṭhitaṃ  3-.



             The Pali Tipitaka in Roman Character Volume 6 page 147-154. https://84000.org/tipitaka/read/roman_read.php?B=6&A=3004              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=3004              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=354&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=19              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]