ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [412]   So   ciṇṇamānatto   bhikkhūnaṃ   ārocesi  ahaṃ  āvuso
ekaṃ   āpattiṃ  āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ  pañcāhapaṭicchannaṃ  .pe.
Sohaṃ    ciṇṇamānatto    kathaṃ    nu   kho   mayā   paṭipajjitabbanti  .
Te  bhikkhū  1-  bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi bhikkhave saṅgho
udāyiṃ bhikkhuṃ abbhetu.
     [413]   Evañca   pana  bhikkhave  abbhetabbo  .  tena  bhikkhave
Udāyinā   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ  āpajjiṃ
sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ   ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ  yāciṃ . Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     pañcāhaparivāsaṃ    adāsi   .
Sohaṃ    parivasanto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi.
     {413.1}   Sohaṃ   parivutthaparivāso  mānattāraho  antarā  ekaṃ
āpattiṃ   āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ  saṅghaṃ
antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā appaṭicchannāya
mūlāya  paṭikassanaṃ  yāciṃ  .  taṃ  maṃ  saṅgho  antarā  ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi.
     {413.2}      Sohaṃ     parivutthaparivāso     saṅghaṃ     tissannaṃ
āpattīnaṃ    chārattaṃ    mānattaṃ    yāciṃ    .    tassa   me   saṅgho
tissannaṃ      āpattīnaṃ    chārattaṃ    mānattaṃ    adāsi    .    sohaṃ
mānattaṃ    caranto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
Sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya   paṭikassi   .   sohaṃ   saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya   chārattaṃ  mānattaṃ  yāciṃ  .  tassa  me  saṅgho  antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
chārattaṃ mānattaṃ adāsi.
     {413.3} Sohaṃ ciṇṇamānatto abbhānāraho antarā ekaṃ
     āpattiṃ     āpajjiṃ     sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ
sohaṃ     saṅghaṃ     antarā    ekissā    āpattiyā    sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   .   taṃ  maṃ
saṅgho   antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassi   .   sohaṃ  saṅghaṃ  antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya   chārattaṃ
mānattaṃ   yāciṃ   .   tassa  me  saṅgho  antarā  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    chārattaṃ    mānattaṃ
adāsi   .   sohaṃ   bhante  ciṇṇamānatto  saṅghaṃ  abbhānaṃ  yācāmīti .
Dutiyampi yācitabbaṃ tatiyampi yācitabbaṃ.
     [414] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {414.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji
Sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    so    saṅghaṃ   ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ  yāci  .  saṅgho  udāyissa  bhikkhuno  ekissā āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
adāsi.
     {414.2}  So  parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā   āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi.
     {414.3}   So   parivutthaparivāso   mānattāraho  antarā  ekaṃ
āpattiṃ   āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāci   .   saṅgho   udāyiṃ  bhikkhuṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya    mūlāya   paṭikassi   .   so   parivutthaparivāso   saṅghaṃ
tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   yāci   .   saṅgho  udāyissa
bhikkhuno    tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   adāsi   .   so
mānattaṃ    caranto    antarā   ekaṃ   āpattiṃ   āpajji   sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya        sukkavisaṭṭhiyā        appaṭicchannāya       mūlāya
paṭikassanaṃ    yāci    .   saṅgho   udāyiṃ   bhikkhuṃ   antarā   ekissā
Āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassi   .   so   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   chārattaṃ   mānattaṃ   yāci   .   saṅgho
udāyissa    bhikkhuno    antarā   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi.
     {414.4}   So   ciṇṇamānatto   abbhānāraho   antarā   ekaṃ
āpattiṃ   āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya  mūlāya  paṭikassanaṃ  yāci  .  saṅgho  udāyiṃ  bhikkhuṃ antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya  paṭikassi  .  so  saṅghaṃ  antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   chārattaṃ   mānattaṃ   yāci   .   saṅgho
udāyissa    bhikkhuno    antarā   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā    appaṭicchannāya   chārattaṃ   mānattaṃ   adāsi   .   so
ciṇṇamānatto   saṅghaṃ   abbhānaṃ   yācati   .   yadi   saṅghassa  pattakallaṃ
saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.
     {414.5}  Suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    .pe.   so
ciṇṇamānatto  saṅghaṃ  abbhānaṃ  yācati  .  saṅgho  udāyiṃ  bhikkhuṃ abbheti.
Yassāyasmato   khamati   udāyissa   bhikkhuno  abbhānaṃ  so  tuṇhassa  yassa
nakkhamati so bhāseyya.
     {414.6}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.   abbhīto  saṅghena  udāyi  bhikkhu  khamati  saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 196-201. https://84000.org/tipitaka/read/roman_read.php?B=6&A=3998              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=3998              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=412&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=27              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]