ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [622]   Athakho   therā   bhikkhū  āyasmantaṃ  ānandaṃ  etadavocuṃ
idante   āvuso   ānanda   dukkaṭaṃ   yaṃ   tvaṃ   bhagavantaṃ   na   pucchi
katamāni    pana    bhante    khuddānukhuddakāni    sikkhāpadānīti   desehi
taṃ   dukkaṭanti   .   ahaṃ   kho   bhante   asatiyā   bhagavantaṃ  na  pucchiṃ
katamāni   bhante   khuddānukhuddakāni   sikkhāpadānīti   nāhaṃ   taṃ   dukkaṭaṃ
passāmi    apicāyasmantānaṃ    saddhāya    desemi   taṃ   dukkaṭanti  .
Idampi   te   āvuso   ānanda  dukkaṭaṃ  yaṃ  tvaṃ  bhagavato  vassikasāṭikaṃ
akkamitvā   sibbesi   desehi   taṃ   dukkaṭanti   .   ahaṃ  kho  bhante
na   agāravena   bhagavato   vassikasāṭikaṃ   akkamitvā   sibbesiṃ  nāhantaṃ
dukkaṭaṃ   passāmi   apicāyasmantānaṃ   saddhāya  desemi  taṃ  dukkaṭanti .
Idampi    te    āvuso    ānanda   dukkaṭaṃ   yaṃ   tvaṃ   mātugāmehi
bhagavato   sarīraṃ   paṭhamaṃ   vandāpesi   tāsaṃ   rodantīnaṃ   bhagavato  sarīraṃ
assukena   makkhitaṃ    desehi   taṃ   dukkaṭanti   .   ahaṃ   kho  bhante
māyimā   1-   vikāle   ahesunti   mātugāmehi  bhagavato  sarīraṃ  paṭhamaṃ
vandāpesiṃ    nāhantaṃ    dukkaṭaṃ    passāmi   apicāyasmantānaṃ   saddhāya
desemi   taṃ   dukkaṭanti   .   idampi   te   āvuso  ānanda  dukkaṭaṃ
yaṃ   tvaṃ  bhagavatā  oḷārike  nimitte  kariyamāne  oḷārike  obhāse
kariyamāne    na    bhagavantaṃ    yāci   tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya sukhāya devamanussānanti desehi taṃ dukkaṭanti.
     {622.1}  Ahaṃ  kho  bhante  mārena  pariyuṭṭhitacitto  na  bhagavantaṃ
yāciṃ    tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ   bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti     nāhantaṃ     dukkaṭaṃ     passāmi    apicāyasmantānaṃ
saddhāya  desemi  taṃ  dukkaṭanti  .  idampi  te  āvuso  ānanda dukkaṭaṃ
yaṃ   tvaṃ    mātugāmassa  tathāgatappavedite  dhammavinaye  pabbajjaṃ  ussukkaṃ
akāsi  desehi  taṃ  dukkaṭanti  .  ahaṃ  kho bhante ayaṃ mahāpajāpatī gotamī
bhagavato   mātucchā   āpādikā   posikā   khīrassa   dāyikā   bhagavantaṃ
janettiyā   kālakatāya   thaññaṃ  pāyesīti  mātugāmassa  tathāgatappavedite
dhammavinaye    pabbajjaṃ    ussukkaṃ   akāsiṃ   nāhantaṃ   dukkaṭaṃ   passāmi
@Footnote: 1 Ma. māyimāsaṃ.
Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti.



             The Pali Tipitaka in Roman Character Volume 7 page 387-389. https://84000.org/tipitaka/read/roman_read.php?B=7&A=7795              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=7795              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=622&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=622              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]