ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [126]   Athakho   bhagavā   bhaggesu   yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno  yena
sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   athakho   visākhā  migāramātā  ghaṭakañca
katakañca     sammajjaniñca     ādāya    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinnā   kho   visākhā   migāramātā   bhagavantaṃ  etadavoca
paṭiggaṇhātu    me   bhante   bhagavā   ghaṭakañca   katakañca   sammajjaniñca
@Footnote: 1 Ma. dutiyabhāṇavāro niṭaṭhito.
Yaṃ   mama   assa   dīgharattaṃ   hitāya   sukhāyāti   .  paṭiggahesi  bhagavā
ghaṭakañca   sammajjaniñca   .   na   bhagavā   katakaṃ  paṭiggahesi  .  athakho
bhagavā   visākhaṃ   migāramātaraṃ   dhammiyā   kathāya  sandassesi  samādapesi
samuttejesi   sampahaṃsesi   .   athakho   visākhā   migāramātā  bhagavatā
dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [127]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  ghaṭakañca
sammajjaniñca    na    bhikkhave   katakaṃ   paribhuñjitabbaṃ   yo   paribhuñjeyya
āpatti    dukkaṭassa    anujānāmi    bhikkhave    tisso    pādaghaṃsaniyo
sakkharaṃ kaṭhalaṃ samuddapheṇakanti.
     [128]   Athakho   visākhā   migāramātā   vidhūpanañca  tālavaṇṭañca
ādāya     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnā  kho  visākhā
migāramātā     bhagavantaṃ    etadavoca    paṭiggaṇhātu    me    bhante
bhagavā    vidhūpanañca   tālavaṇṭañca   yaṃ   mama   assa   dīgharattaṃ   hitāya
sukhāyāti   .   paṭiggahesi   bhagavā   vidhūpanañca  tālavaṇṭañca  .  athakho
bhagavā    visākhaṃ   migāramātaraṃ   dhammiyā   kathāya   sandassesi   .pe.
Padakkhiṇaṃ katvā pakkāmi.
     [129]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
Dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  vidhūpanañca
tālavaṇṭañcāti.
     [130]   Tena   kho  pana  samayena  saṅghassa  makasavījanī  uppannā
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
makasavījaninti  .  cāmarivījanī  1-  uppannā  hoti  .  bhagavato  etamatthaṃ
ārocesuṃ  .  na  bhikkhave  cāmarivījanī  1-  dhāretabbā  yo  dhāreyya
āpatti   dukkaṭassa   anujānāmi   bhikkhave   tisso   vījaniyo   vākamayaṃ
usiramayaṃ morapiñchamayanti.
     [131]  Tena  kho  pana  samayena  saṅghassa  chattaṃ  uppannaṃ hoti.
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave chattanti.
     [132]  Tena  kho  pana  samayena chabbaggiyā bhikkhū chattapaggahitā 2-
āhiṇḍanti    .    tena   kho   pana   samayena   aññataro   upāsako
sambahulehi   ājīvakasāvakehi   saddhiṃ   uyyānaṃ   agamāsi   .   addasaṃsu
kho  3-  te  ājīvakasāvakā  chabbaggiye  bhikkhū  dūrato  va chattapaggahite
āgacchante   disvāna  taṃ  upāsakaṃ  etadavocuṃ  ete  kho  ayyā  4-
tumhākaṃ      bhaddantā     chattapaggahitā     āgacchanti     seyyathāpi
gaṇakamahāmattāti   .   na   ayyā  5-  ete  bhikkhū  paribbājakāti .
Bhikkhū  na  bhikkhūti  abbhutaṃ  akaṃsu  .  athakho  so  upāsako  upagato  6-
sañjānitvā   ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma  bhaddantā
@Footnote: 1 Yu. camaravījanī. 2 Yu. chattaṃ paggahetvā. 3 Ma. Yu. addasāsuṃ kho.
@4 Ma. Yu. ayyo. 5 Ma. nāyyā. Yu. nāyayo. 6 Ma. Yu. gupagate
Chattapaggahitā    āhiṇḍissantīti    .    assosuṃ    kho   bhikkhū   tassa
upāsakassa    ujjhāyantassa    khīyantassa    vipācentassa    .   athakho
te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .  saccaṃ  kira  bhikkhave
.pe.    saccaṃ    bhagavāti   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā
bhikkhū   āmantesi   na   bhikkhave   chattaṃ   dhāretabbaṃ   yo   dhāreyya
āpatti dukkaṭassāti.
     [133]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
hoti  .  tassa  vinā  chattaṃ  phāsu  na  hoti  1-  .  bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave gilānassa chattanti 2-.
     [134]   Tena   kho   pana  samayena  bhikkhū  gilānasseva  bhagavatā
chattaṃ    anuññātaṃ    no    agilānassāti    ārāme   ārāmūpacāre
chattaṃ    dhāretuṃ   kukkuccāyanti   .   bhagavato   etamatthaṃ   ārocesuṃ
.pe.   anujānāmi   bhikkhave  agilānenapi  3-  bhikkhunā  4-  ārāme
ārāmūpacāre chattaṃ dhāretunti.



             The Pali Tipitaka in Roman Character Volume 7 page 50-53. https://84000.org/tipitaka/read/roman_read.php?B=7&A=988              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=988              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=126&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=13              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]