ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1217]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato saṅghabhedako
na   āpāyiko   na   nerayiko   na   kappaṭṭho   na   atekicchoti .
Pañcahupāli   aṅgehi   samannāgato   saṅghabhedako   na   āpāyiko   na
nerayiko   na   kappaṭṭho   na   atekiccho   .   katamehi   pañcahi .
Idhupāli     bhikkhu    adhammaṃ    dhammoti    dīpeti    dhammaṃ    adhammoti
@Footnote: 1 Ma. khantiṃ ruciṃ ca saññañca.
Dīpeti     avinayaṃ    vinayoti    dīpeti    vinayaṃ    avinayoti    dīpeti
avinidhāya    diṭṭhiṃ   kammena   .   imehi   kho   upāli   pañcahaṅgehi
samannāgato   saṅghabhedako   na   āpāyiko  na  nerayiko  na  kappaṭṭho
na atekiccho.
     {1217.1}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi    pañcahi    .    idhupāli   bhikkhu   adhammaṃ   dhammoti   dīpeti
dhammaṃ   adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti
dīpeti    avinidhāya    diṭṭhiṃ    uddesena   .   imehi   kho   upāli
pañcahaṅgehi     samannāgato     saṅghabhedako    na    āpāyiko    na
nerayiko na kappaṭṭho na atekiccho.
     {1217.2}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi   pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
avinidhāya   diṭṭhiṃ   voharanto   .   imehi   kho   upāli  pañcahaṅgehi
samannāgato   saṅghabhedako   na   āpāyiko  na  nerayiko  na  kappaṭṭho
na atekiccho.
     {1217.3}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi   pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
Avinidhāya   diṭṭhiṃ   anussāvanena   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato   saṅghabhedako   na   āpāyiko  na  nerayiko  na  kappaṭṭho
na atekiccho.
     {1217.4}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi    pañcahi    .    idhupāli   bhikkhu   adhammaṃ   dhammoti   dīpeti
dhammaṃ   adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti
dīpeti    avinidhāya   diṭṭhiṃ   salākagāhena   .   imehi   kho   upāli
pañcahaṅgehi     samannāgato     saṅghabhedako    na    āpāyiko    na
nerayiko na kappaṭṭho na atekiccho.
     {1217.5}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi   pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
avinidhāya   khantiṃ   kammena   .pe.   avinidhāya   khandhiṃ   uddesena .
Avinidhāya   khantiṃ   voharanto   .   avinidhāya   khantiṃ  anussāvanena .
Avinidhāya   khantiṃ   salākagāhena   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato   saṅghabhedako   na   āpāyiko  na  nerayiko  na  kappaṭṭho
na atekiccho.
     {1217.6}  Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na
āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho. Katamehi pañcahi.
Idhupāli   bhikkhu   adhammaṃ   dhammoti   dīpeti  dhammaṃ  adhammoti  dīpeti .
Avinayaṃ  vinayoti  dīpeti  vinayaṃ  avinayoti  dīpeti  avinidhāya  ruciṃ  kammena
.pe.   avinidhāya   ruciṃ   uddesena  .  avinidhāya  ruciṃ  voharanto .
Avinidhāya   ruciṃ   anussāvanena   .   avinidhāya   ruciṃ  salākagāhena .
Imehi     kho    upāli    pañcahaṅgehi    samannāgato    saṅghabhedako
na āpāyiko na nerayiko na kappaṭṭho na atekiccho.
     {1217.7}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na atekiccho.
Katamehi   pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
avinidhāya   saññaṃ   kammena   .pe.   avinidhāya   saññaṃ   uddesena .
Avinidhāya   saññaṃ   voharanto   .   avinidhāya   saññaṃ  anussāvanena .
Avinidhāya   saññaṃ   salākagāhena   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato  saṅghabhedako  na  āpāyiko  na  nerayiko  na  kappaṭṭho  na
atekicchoti.
                     Dutiyasaṅghabhedavaggo dvādasamo.
                                 Tassuddānaṃ
     [1218] Avinidhāya diṭṭhiṃ kammena         uddesena 1- voharena ca
         anussāvane salākena                  pañcete diṭṭhinissitā.
         Khanti ruci ca saññā ca 2-              tayo te pañcadhā nayāti 3-.
         Heṭṭhime kaṇhapakkhamhi                samavīsati vidhī yathā
         tatheva sukkapakkhamhi                     samavīsati jānathāti.
@Footnote: 1 Ma. uddese .  2 khantiṃ suciṃ ca saññañca .  3 itisaddo natthi.



             The Pali Tipitaka in Roman Character Volume 8 page 499-502. https://84000.org/tipitaka/read/roman_read.php?B=8&A=10133              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=10133              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1217&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=117              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1217              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]