ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [552]   Rattandhakāre   appadīpe   purisena  saddhiṃ  ekenekāya
santiṭṭhantiyā   pācittiyaṃ   kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti   .  aññataraṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Aññatarā   bhikkhunī   rattandhakāre  appadīpe  purisena  saddhiṃ  ekenekā
santiṭṭhi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (theyyasatthake).
     [553]   Paṭicchanne   okāse   purisena   saddhiṃ   ekenekāya
santiṭṭhantiyā   pācittiyaṃ   kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti   .  aññataraṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Aññatarā   bhikkhunī   paṭicchanne   okāse   purisena  saddhiṃ  ekenekā
santiṭṭhi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (theyyasatthake)
     [554]   Ajjhokāse  purisena  saddhiṃ  ekenekāya  santiṭṭhantiyā
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
Ārabbhāti   .   aññataraṃ   bhikkhuniṃ   ārabbha   .  kismiṃ  vatthusminti .
Aññatarā   bhikkhunī   ajjhokāse   purisena   saddhiṃ  ekenekā  santiṭṭhi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (theyyasatthake).
     [555]  Rathiyāya  vā  byūhe  vā  siṅghāṭake  vā  purisena saddhiṃ
ekenekāya    santiṭṭhantiyā    pācittiyaṃ    kattha    paññattanti   .
Sāvatthiyā    paññattaṃ    .   kaṃ   ārabbhāti   .   thullanandaṃ   bhikkhuniṃ
ārabbha   .   kismiṃ   vatthusminti   .   thullanandā   bhikkhunī   rathiyāyapi
byūhepi   siṅghāṭakepi   purisena   saddhiṃ   ekenekā   santiṭṭhi   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi samuṭṭhāti (theyyasatthake).
     [556]   Purebhattaṃ   kulāni   upasaṅkamitvā   āsane   nisīditvā
sāmike   anāpucchā   pakkamantiyā   pācittiyaṃ   kattha   paññattanti  .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  aññataraṃ  bhikkhuniṃ  ārabbha .
Kismiṃ   vatthusminti  .  aññatarā  bhikkhunī  purebhattaṃ  kulāni  upasaṅkamitvā
āsane   nisīditvā   sāmike   anāpucchā   pakkāmi  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (kaṭhinake).
     [557]   Pacchābhattaṃ   kulāni   upasaṅkamitvā  sāmike  anāpucchā
āsane   nisīdantiyā   1-   pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā
@Footnote: 1 Ma. Yu. abhinisīdantiyā.
Paññattaṃ   .   kaṃ   ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha  .
Kismiṃ    vatthusminti    .    thullanandā    bhikkhunī   pacchābhattaṃ   kulāni
upasaṅkamitvā  sāmike  anāpucchā  āsane  nisīdi  1-  tasmiṃ  vatthusmiṃ.
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (kaṭhinake).
     [558]  Vikāle  kulāni  upasaṅkamitvā  sāmike  anāpucchā seyyaṃ
santharitvā   vā   santharāpetvā   vā   abhinisīdantiyā  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
vikāle   kulāni   upasaṅkamitvā  sāmike  anāpucchā  seyyaṃ  santharitvā
abhinisīdiṃsu    tasmiṃ    vatthusmiṃ    .    ekā    paññatti    .   channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake).
     [559]   Duggahitena   dūpadhāritena  paraṃ  ujjhāpentiyā  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Aññataraṃ    bhikkhuniṃ    ārabbha   .   kismiṃ   vatthusminti   .   aññatarā
bhikkhunī   duggahitena   dūpadhāritena   paraṃ   ujjhāpesi  tasmiṃ  vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti.
     [560]  Attānaṃ  vā  paraṃ  vā  nirayena  vā  brahmacariyena  vā
abhisapantiyā   pācittiyaṃ   kattha   paññattanti  .  sāvatthiyā  paññattaṃ .
@Footnote: 1 Ma. Yu. abhinisīdi.
Kaṃ   ārabbhāti  .  caṇḍakāliṃ  bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Caṇḍakālī    bhikkhunī    attānampi    parampi   nirayenapi   brahmacariyenapi
abhisapi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [561]   Attānaṃ   vadhitvā  vadhitvā  rodantiyā  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  caṇḍakāliṃ
bhikkhuniṃ    ārabbha    .    kismiṃ   vatthusminti   .   caṇḍakālī   bhikkhunī
attānaṃ    vadhitvā    vadhitvā    rodi   tasmiṃ   vatthusmiṃ   .   ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti (dhuranikkhepe).
                  Rattandhakāravaggo dutiyo.



             The Pali Tipitaka in Roman Character Volume 8 page 152-155. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3094              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3094              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=552&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=552              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]