ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

                   Samuṭṭhānasīsasaṅkhepaṃ 1-
     [826] Aniccā sabbasaṅkhārā 2-          dukkhānattā ca saṅkhatā.
        Nibbānañceva paṇṇatti                anattā iti nicchayā.
        Buddhacande anuppanne                   buddhādicce anuggate
        tesaṃ sabhāgadhammānaṃ                        nāmamattaṃ na ñāyati 3-.
        Dukkaraṃ vividhaṃ katvā                          pūrayitvāna pāramī 4-
        uppajjanti mahāvīrā                      cakkhubhūtā sabrahmake
        te desayanti saddhammaṃ                     dukkhahāniṃ sukhāvahaṃ.
        Aṅgīraso sakyamuni                          sabbabhūtānukampako
        sabbasattuttamo sīho                     piṭake tīṇi desayi
        suttantaṃ abhidhammañca                     vinayañca mahāguṇaṃ.
        Evaṃ nīyati saddhammo                        vinayo yadi tiṭṭhati
        ubhato ca vibhaṅgāni                          khandhakā yā ca mātikā
        mālā suttaguṇeneva                       parivārena ganthitā.
        Tasseva parivārassa                          samuṭṭhānaṃ niyato kataṃ
        sambhedanidānañcaññaṃ                   sutte dissanti upari
        tasmā sikkhe parivāraṃ                       dhammakāmo supesaloti.
        Vibhaṅge dvīsu paññattaṃ                   uddisanti uposathe
        pavakkhāmi samuṭṭhānaṃ                       yathāñāyaṃ suṇātha me.
@Footnote: 1 Yu. samuṭṭhānassuddānaṃ. Ma. samuṭṭhānasīsasaṅkhepasamuṭṭhānassuddānaṃ .  2 Ma. Yu.
@sabbe .  3 Ma. Yu. nāyati .  4 Yu. pārami.
        Pārājikaṃ yaṃ paṭhamaṃ                           dutiyañca tato paraṃ
        sañcarittānubhāsañca                     atirekañca cīvaraṃ
        lomāni padasodhammo                      bhūtasaṃvidhānena ca
        theyyadesanacoriñca                        ananuññāya 1- terasa.
        Terasete samuṭṭhānanayā                  viññūhi cintitā
        ekekasmiṃ samuṭṭhāne                     sadisā idha dissare.
                      ------------
     [827] Methunaṃ sukkasaṃsaggo                   aniyatā paṭhamikā
        pubbūpaparipācitā                          raho bhikkhuniyā saha
        sabhojane raho dve ca                       aṅguli udake hasaṃ
        pahāre uggire ceva                         tepaññāsā ca sekhiyā
        adhakkhagāmāvassutā 2-                   talamaṭṭhañca suddhikā
        vassaṃ vutthā ca ovādaṃ                     nānubandhe pavattiniṃ
        chasattati ime sikkhā                       kāyamānasikā katā
        sabbe ekasamuṭṭhānā                    paṭhamaṃ pārājikaṃ yathā.
                Paṭhamapārājikasamuṭṭhānaṃ niṭṭhitaṃ.
     [828] Adinnaṃ viggahuttariṃ 3-               duṭṭhullā attakāminaṃ
        amūlā aññabhāgiyā                     aniyatā dutiyikā
        acchinde pariṇāmane                      musā omasapesuṇā
        duṭṭhullā paṭhavīkhaṇe 4-                   bhūtaṃ aññāya ujjhape
@Footnote: 1 Ma. Yu. ananuññātāya. 2 Yu. adhakkhakaṃ. 3 Ma. viggahuttari. 4 Yu. paṭhaviṃkhaṇe.
        Nikkaḍḍhanaṃ siñcanañca                  āmisahetu bhuttāvī
        ehi anādari bhiṃsā                         apanidhe ca jīvitaṃ
        jānaṃ sappāṇakaṃ kammaṃ                    ūnasaṃvāsanāsanā
        sahadhammikavilekhā                           moho amūlakena ca
        kukkuccaṃ dhammikaṃ 1- [2]- datvā        pariṇāmeyya puggale
        kinte akālaacchinde                    duggahi nirayena ca
        gaṇaṃ vibhaṅgaṃ dubbalaṃ                        kaṭhinaphāsupassayaṃ 3-
        akkosacaṇḍī maccharī                      gabbhinī ca pāyantiyā
        dve vassā sikkhā saṅghena                tayo ceva  gihigatā
        kumārībhūtā tisso ca                       ūnadvādasasammatā
        alantāva sokāvassaṃ 4-                 chandā anuvassā ca dve
        sikkhāpadā sattatīme                     samuṭṭhānā tikā katā
        kāyacittena na vācā                      vācācittā na kāyikā 5-
        tīhi dvārehi jāyanti                      pārājikaṃ dutiyaṃ yathā.
                Dutiyapārājikasamuṭṭhānaṃ niṭṭhitaṃ.
     [829] Sañcari kuṭi vihāro                    dhovanañca paṭiggaho
        viññattuttari abhihaṭṭhuṃ                   ubhinnaṃ dūtakena ca
        kosiyā suddhadvebhāgā                   chabbassāni nisīdanaṃ
        riñcanti rūpikā ceva                        ubho nānappakārakā
        ūnabandhanavassikā                          suttaṃ vikappanena ca
@Footnote: 1 Yu. dhammakaṃ. 2 Ma. cīvaraṃ. 3 Ma. kaṭhināphāsupassayaṃ. 4 Ma. Yu. sokāvāsaṃ.
@5 Ma. Yu. vācācittaṃ na kāyikaṃ.
        Dvāradānasibbinī 1- ca                  pūvapaccayajoti ca
        ratanaṃ sūci mañco ca                          tūlaṃ nisīdanakaṇḍu ca
        vassikā ca sugatena                          viññatti aññacetāpanā
        dve saṅghikā mahājanikā dve           puggalā lahukā garu
        dve vighāsā sāṭikā ca                   samaṇacīvarena ca
        samapaññāsime dhammā                   chahi ṭhānehi jāyare
        kāyato na vācācittā                    vācato na kāyamanā
        kāyavācā na cittato 2-                 kāyacittā na vācato 3-
        vācācittā na kāyena                    tīhi ṭhānehi 4- jāyare
        chasamuṭṭhānikā cete 5-                  sañcarittena sādisā.
                   Sañcarittasamuṭṭhānaṃ niṭṭhitaṃ.
     [830] Bhedānuvattadubbaca-                 dūsaduṭṭhulladiṭṭhi ca
        chandaṃ ujjagghikā dve ca                 dve ca saddā na byāhare
        chamā nīcāsane ṭhānaṃ                       pacchato uppathena ca
        vajjānuvatti gahaṇā                       osāre paccācikkhanā
        kismiṃ saṃsaṭṭhā dve vadhi                    visibbe dukkhitāya ca
        puna saṃsaṭṭhā na vūpasame                   ārāmañca pavāraṇā
        anvaḍḍhamāsaṃ 6- sahajīvinī              dve cīvaraṃ anubandhanā
@Footnote: 1 Ma. dvāradānasibbāni ca. 2 Ma. Yu. na ca cittā. 3 Ma. Yu. na vācikā.
@4 Ma. Yu. dvārehi. 5 Ma. Yu. ete. 6 Ma. anvaddhaṃ sahajīviniṃ.
        Sattatiṃsa ime dhammā                       kāyavācāya cittato
        sabbe ekasamuṭṭhānā                    samanubhāsanā yathā.
                   Samanubhāsanasamuṭṭhānaṃ niṭṭhitaṃ.
     [831] Ubbhataṃ kaṭhinaṃ tīṇi                     paṭhamaṃ pattabhesajjaṃ
        accekañcāpi 1- sāsaṅkaṃ               pakkamantena vā duve
        upassayaṃ paramparā                         anatirittaṃ nimantanā
        vikappaṃ rañño vikāle                     vosāsāraññakena 2- ca
        usūyā 3-  sannicayañca                  pūre pacchā vikāle ca
        pañcāhikā saṅkamanī 4-                 dvepi āvasathena ca
        pasākhe āsane ceva 5-                   tiṃsaekūnakā ime
        kāyavācā na cittato 6-                 tīhi dvārehi jāyare
        dvisamuṭṭhānikā sabbe                   kaṭhinena sahā samā 7-.
                     Kaṭhinasamuṭṭhānaṃ niṭṭhitaṃ.
     [832] Eḷakalomā dve seyyā            āhaccapiṇḍabhojanaṃ
        gaṇavikāle sannidhi                         dantapoṇenacelakā
        uyyuttaṃ vase 8- uyyodhi                 surā orena nhāyanā
        dubbaṇṇe dve desanikā                lasuṇuttiṭṭhe 9- naccanā.
        Nhānaṃ attharaṇaṃ seyyā                  antoraṭṭhe tathā bahi
@Footnote: 1 Sī. Yu. accekaṃ vāpi .  2 vosāsāraññitena .  3 Ma. Yu. ussayā.
@4 Po. saṅkamani .  Yu. saṅkamaṇi .  5 Po. dve pasākhe ca āsane.
@6 Ma. Yu. na ca cittā .  7 Po. samā samā .  8 Ma. Yu. senaṃ.
@9 Ma. lasuṇupatiṭṭhe.
        Antovassaṃ cittāgāraṃ                     āsandi suttakantanā
        veyyāvaccaṃ sahatthā ca                     abhikkhukāvāsena ca
        chattaṃ yānañca saṅghāṇiṃ                   alaṅkāraṃ gandhavāsitaṃ
        bhikkhunī sikkhamānā ca                      sāmaṇerī gihiniyā
        asaṅkacchikā āpattī                      cattārīsā ca catuttari
        kāyena na vācācittena                   kāyacittena na vācato
        dvisamuṭṭhānikā sabbe                   samā eḷakalomakā.
                   Eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ.
     [833] Padaññatra asammatā               tathā atthaṅgatena ca
        tiracchānavijjā dve vuttā              anokāse 1- ca pucchanā
        satta sikkhāpadā ete                    vācā na kāyacittato
        vācācittena jāyanti                     na tu kāyena jāyare
        dvisamuṭṭhānikā sabbe                  padasodhammasādisā.
                  Padasodhammasamuṭṭhānaṃ niṭṭhitaṃ.
     [834] Addhānanāvaṃ paṇītaṃ                   mātugāmena saṅghare
        dhaññaṃ nimantitā ceva                     aṭṭha ca pāṭidesanī 2-
        sikkhā paṇṇarasā 3- ete              kāyā na vācā na manā
        kāyavācāya 4- jāyanti                  na te cittena jāyare
        kāyacittena jāyanti                       na te jāyanti vācato
        kāyavācāya 4- cittena                  samuṭṭhānā catubbidhā
@Footnote: 1 Ma. anokāso. 2 Po. Yu. pāṭidesani. 3 Ma. paṇṇarasa. 4 Ma. kāyavācāhi.
        Paññattā buddhañāṇena               addhānena samā nayā 1-.
                  Addhānasamuṭṭhānaṃ niṭṭhitaṃ.
     [835] Theyyasatthaṃ upassuti                  sūpaviññāpanena ca
        ratti channañca okāsaṃ                   ete byūhena sattamā
        kāyacittena jāyanti                      na te jāyanti vācato
        tīhi dvārehi jāyanti                     dvisamuṭṭhānikā ime
        theyyasatthasamuṭṭhānā                    desitādiccabandhunā.
                 Theyyasatthasamuṭṭhānaṃ niṭṭhitaṃ.
     [836] Chattapāṇissa saddhammaṃ              na desenti tathāgatā
        tatheva 2- daṇḍapāṇissa                satthaāvudhapāṇinaṃ
        pādukupāhanā yānaṃ                      seyyā pallatthikāya ca
        veṭhitoguṇṭhito ceva                        ekādasamanūnakā
        vācācittena jāyanti                     na te jāyanti kāyato
        sabbe ekasamuṭṭhānā                    samakā dhammadesanā 3-.
                  Dhammadesanasamuṭṭhānaṃ niṭṭhitaṃ.
     [837] Bhūtaṃ kāyena jāyati                    na vācāya na cittato
        vācato ca samuṭṭhāti                        na kāyā na ca cittato
        kāyavācāya jāyati                         na ca 4- jāyati cittato
@Footnote: 1 Ma. Yu. sahāsamā. 2 Ma. Yu. evameva. 3 Ma. Yu. sammatādhammadesane.
@4 Ma. Yu. tu.
        Bhūtārocanakannāma 1-                    tīhi ṭhānehi jāyati.
                        Bhūtārocanasamuṭṭhānaṃ niṭṭhitaṃ.
     [838] Corī vācāya cittena                  na taṃ 2- jāyati kāyato
        jāyati tīhi dvārehi                       corīvuṭṭhāpanaṃ idaṃ
        akataṃ dvisamuṭṭhānaṃ                        dhammarājena ṭhapitaṃ 3-.
                  Corīvuṭṭhāpanasamuṭṭhānaṃ niṭṭhitaṃ
     [839] Ananuññātaṃ vācāya                na kāyā na ca cittato
             jāyati kāyavācāya                   na taṃ jāyati cittato
             jāyati vācācittena                  na taṃ jāyati kāyato
             jāyati tīhi ṭhānehi 4-               akataṃ catuṭṭhānikaṃ.
                             Ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.
     [840] Samuṭṭhānaṃ hi saṅkhepaṃ                 dasa tīṇi sudesitaṃ
             asammohakaraṇaṭṭhānaṃ 5-           nettidhammānulomikaṃ
             dhārayanto imaṃ viññū               samuṭṭhāne na muyhatīti.
                              Samuṭṭhānasīsasaṅkhepaṃ niṭṭhitaṃ.
                                             ----------
@Footnote: 1 Ma. Yu. bhūtārocanakā nāma. 2 Po. sī tu. 3 Ma. Yu. bhāsitaṃ. 4 Ma. Yu. dvārehi.
@5 Yu. asammohakaraṇaṃ ṭhānaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 224-231. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4556              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4556              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=826&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=826              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9528              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9528              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]