ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [874]  Sīlavipattipaccayā kati āpattiyo āpajjati. Sīlavipattipaccayā
catasso     āpattiyo     āpajjati     bhikkhunī     jānaṃ    pārājikaṃ
dhammaṃ   paṭicchādeti   āpatti   pārājikassa   .  vematikā  paṭicchādeti
āpatti   thullaccayassa   .   bhikkhu   saṅghādisesaṃ   paṭicchādeti  āpatti
pācittiyassa   .   attano   duṭṭhullaṃ   āpattiṃ   paṭicchādeti   āpatti
dukkaṭassa   .  sīlavipattipaccayā  imā  catasso  āpattiyo  āpajjati .
Tā      āpattiyo      catunnaṃ      vipattīnaṃ      kati     vipattiyo
bhajanti .pe. Sattannaṃ samathānaṃ katīhi samathehi sammanti.
     {874.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve vipattiyo bhajanti
siyā   sīlavipattiṃ   siyā   ācāravipattiṃ   .   sattannaṃ  āpattikkhandhānaṃ
catūhi    āpattikkhandhehi    saṅgahitā    siyā    pārājikāpattikkhandhena
siyā    thullaccayāpattikkhandhena    siyā   pācittiyāpattikkhandhena   siyā
dukkaṭāpattikkhandhena   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhahanti  kāyato  ca  vācato  ca  cittato  ca  samuṭṭhahanti  .  catunnaṃ
adhikaraṇānaṃ   āpattādhikaraṇaṃ  .  sattannaṃ  samathānaṃ  tīhi  samathehi  sammanti
siyā   sammukhāvinayena  ca  paṭiññātakaraṇena  ca  siyā  sammukhāvinayena  ca
tiṇavatthārakena ca.
     [875]   Ācāravipattipaccayā   kati   āpattiyo   āpajjati  .
Ācāravipattipaccayā     ekaṃ     āpattiṃ    āpajjati    ācāravipattiṃ
paṭicchādeti    āpatti    dukkaṭassa    .    ācāravipattipaccayā   imaṃ
ekaṃ   āpattiṃ   āpajjati   .   sā   āpatti   catunnaṃ  vipattīnaṃ  kati
vipattiyo   bhajati   .pe.   sattannaṃ  samathānaṃ  katīhi  samathehi  sammati .
Sā   āpatti   catunnaṃ   vipattīnaṃ  ekaṃ  vipattiṃ  bhajati  ācāravipattiṃ .
Sattannaṃ     āpattikkhandhānaṃ    ekena    āpattikkhandhena    saṅgahitā
dukkaṭāpattikkhandhena     .     channaṃ     āpattisamuṭṭhānānaṃ    ekena
samuṭṭhānena  samuṭṭhāti  kāyato  ca  vācato  ca  cittato  ca samuṭṭhāti.
Catunnaṃ    adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi
samathehi    sammati    siyā   sammukhāvinayena   ca   paṭiññātakaraṇena   ca
siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [876]    Diṭṭhivipattipaccayā    kati   āpattiyo   āpajjati  .
Diṭṭhivipattipaccayā    dve   āpattiyo   āpajjati   pāpikāya   diṭṭhiyā
yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjati    ñattiyā   dukkaṭaṃ   dvīhi
kammavācāhi     dukkaṭā     1-     kammavācāpariyosāne     āpatti
pācittiyassa  .  diṭṭhivipattipaccayā  imā  dve  āpattiyo  āpajjati .
Tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati  vipattiyo  bhajanti  .pe.  sattannaṃ
samathānaṃ   katīhi   samathehi  sammanti  .  tā  āpattiyo  catunnaṃ  vipattīnaṃ
ekaṃ   vipattiṃ   bhajanti   ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ
dvīhi    āpattikkhandhehi    saṅgahitā    siyā    pācittiyāpattikkhandhena
@Footnote: 1 Ma. Yu. dvīhi ... dukkaṭāti pāṭhattayaṃ na dissati.
Siyā      dukkaṭāpattikkhandhena     .     channaṃ     āpattisamuṭṭhānānaṃ
ekena    samuṭṭhānena    samuṭṭhahanti    kāyato    ca    vācato   ca
cittato   ca   samuṭṭhahanti   .   catunnaṃ   adhikaraṇānaṃ  āpattādhikaraṇaṃ .
Sattannaṃ   samathānaṃ   tīhi   samathehi   sammanti   siyā  sammukhāvinayena  ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [877]    Ājīvavipattipaccayā   kati   āpattiyo   āpajjati  .
Ājīvavipattipaccayā   cha   āpattiyo  āpajjati  ājīvahetu  ājīvakāraṇā
pāpiccho    icchāpakato    asantaṃ    abhūtaṃ   uttarimanussadhammaṃ   ullapati
āpatti    pārājikassa    .    ājīvahetu    ājīvakāraṇā   sañcarittaṃ
samāpajjati    āpatti   saṅghādisesassa   .   ājīvahetu   ājīvakāraṇā
yo   te   vihāre   vasati   so  bhikkhu  arahāti  bhaṇati  paṭivijānantassa
āpatti thullaccayassa.
     {877.1}  Ājīvahetu  ājīvakāraṇā  bhikkhu  paṇītabhojanāni  attano
atthāya   viññāpetvā   bhuñjati   āpatti   pācittiyassa  .  ājīvahetu
ājīvakāraṇā   bhikkhunī   paṇītabhojanāni   attano   atthāya  viññāpetvā
bhuñjati  āpatti  pāṭidesanīyassa  .  ājīvahetu  ājīvakāraṇā  bhikkhu  1-
sūpaṃ  vā  odanaṃ  vā  agilāno  attano  atthāya  viññāpetvā  bhuñjati
āpatti dukkaṭassa. Ājīvavipattipaccayā imā cha āpattiyo āpajjati.
     {877.2} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ
samathānaṃ  katīhi  samathehi  sammanti  .  tā  āpattiyo catunnaṃ vipattīnaṃ dve
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
Vipattiyo    bhajanti    siyā    sīlavipattiṃ    siyā    ācāravipattiṃ  .
Sattannaṃ    āpattikkhandhānaṃ    chahi   āpattikkhandhehi   saṅgahitā   siyā
pārājikāpattikkhandhena     siyā     saṅghādisesāpattikkhandhena     siyā
thullaccayāpattikkhandhena      siyā      pācittiyāpattikkhandhena     siyā
pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena.
     {877.3}     Channaṃ    āpattisamuṭṭhānānaṃ    chahi    samuṭṭhānehi
samuṭṭhahanti   siyā   kāyato   samuṭṭhahanti   na   vācato   na   cittato
siyā   vācato  samuṭṭhahanti  na  kāyato  na  cittato  siyā  kāyato  ca
vācato   ca   samuṭṭhahanti   na  cittato  siyā  kāyato  ca  cittato  ca
samuṭṭhahanti   na  vācato  siyā  vācato  ca  cittato  ca  samuṭṭhahanti  na
kāyato  siyā  kāyato  ca  vācato  ca  cittato  ca samuṭṭhahanti. Catunnaṃ
adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi   samathehi
sammanti    siyā    sammukhāvinayena    ca   paṭiññātakaraṇena   ca   siyā
sammukhāvinayena ca tiṇavatthārakena ca.
                Vipattipaccayavāraṃ niṭṭhitaṃ catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 252-255. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5113              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5113              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=874&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=874              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]