ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [902]   Adhikaraṇanti   vā   samathāti  vā  ime  dhammā  saṃsaṭṭhā
udāhu   visaṃsaṭṭhā   labbhā   ca   imesaṃ   1-   dhammānaṃ   vinibbhujitvā
vinibbhujitvā   nānākaraṇaṃ   paññāpetuṃ  2-  .  adhikaraṇanti  vā  samathāti
vā   ime   dhammā   saṃsaṭṭhā   no  visaṃsaṭṭhā  3-  labbhā  ca  imesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā   nānākaraṇaṃ   paññāpetunti  .
So    mā    hevantissa   vacanīyo   adhikaraṇanti   vā   samathāti   vā
ime   dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na  4-  ca  labbhā  imesaṃ
dhammānaṃ   vinibbhujitvā   vinibbhujitvā   nānākaraṇaṃ   paññāpetuṃ   .   taṃ
kissa   hetu   .  nanu  vuttaṃ  bhagavatā  cattārīmāni  bhikkhave  adhikaraṇāni
satta    samathā    adhikaraṇā    samathehi   sammanti   samathā   adhikaraṇehi
sammanti   evaṃ   ime   dhammā   saṃsaṭṭhā   no  visaṃsaṭṭhā  na  4-  ca
labbhā    imesaṃ    dhammānaṃ    vinibbhujitvā    vinibbhujitvā   nānākaraṇaṃ
paññāpetunti.
                 Saṃsaṭṭhavāraṃ niṭṭhitaṃ soḷasamaṃ.
     [903]   Vivādādhikaraṇaṃ   katīhi   samathehi   sammati  anuvādādhikaraṇaṃ
katīhi    samathehi    sammati    āpattādhikaraṇaṃ   katīhi   samathehi   sammati
kiccādhikaraṇaṃ    katīhi    samathehi    sammati    .   vivādādhikaraṇaṃ   dvīhi
samathehi   sammati   sammukhāvinayena   ca  yebhuyyasikāya  ca  anuvādādhikaraṇaṃ
catūhi     samathehi     sammati     sammukhāvinayena     ca     sativinayena
ca    amūḷhavinayena    ca   tassapāpiyasikāya   ca   āpattādhikaraṇaṃ   tīhi
@Footnote: 1 Ma. Yu. panimesaṃ. 2 Ma. Yu. paññāpetunti. 3 Ma. Yu.
@dhammā visaṃsaṭṭhā no saṃsaṭṭhā. 4 Ma. Yu. no.
Samathehi     sammati     sammukhāvinayena     ca    paṭiññātakaraṇena    ca
tiṇavatthārakena  ca  kiccādhikaraṇaṃ  ekena  samathena sammati sammukhāvinayena.
Vivādādhikaraṇañca    anuvādādhikaraṇañca    katīhi    samathehi   sammanti  .
Vivādādhikaraṇañca     anuvādādhikaraṇañca     pañcahi    samathehi    sammanti
sammukhāvinayena   ca   yebhuyyasikāya  ca  sativinayena  ca  amūḷhavinayena  ca
tassapāpiyasikāya     ca     .     vivādādhikaraṇañca    āpattādhikaraṇañca
katīhi    samathehi    sammanti    .   vivādādhikaraṇañca   āpattādhikaraṇañca
catūhi     samathehi     sammanti    sammukhāvinayena    ca    yebhuyyasikāya
ca paṭiññātakaraṇena ca tiṇavatthārakena ca.
     {903.1}    Vivādādhikaraṇañca    kiccādhikaraṇañca   katīhi   samathehi
sammanti    .    vivādādhikaraṇañca    kiccādhikaraṇañca    dvīhi    samathehi
sammanti   sammukhāvinayena   ca   yebhuyyasikāya   ca  .  anuvādādhikaraṇañca
āpattādhikaraṇañca    katīhi    samathehi   sammanti   .   anuvādādhikaraṇañca
āpattādhikaraṇañca   chahi  samathehi  sammanti  sammukhāvinayena  ca  sativinayena
ca    amūḷhavinayena    ca   paṭiññātakaraṇena   ca   tassapāpiyasikāya   ca
tiṇavatthārakena    ca    .    anuvādādhikaraṇañca   kiccādhikaraṇañca   katīhi
samathehi    sammanti    .    anuvādādhikaraṇañca    kiccādhikaraṇañca   catūhi
samathehi   sammanti   sammukhāvinayena  ca  sativinayena  ca  amūḷhavinayena  ca
tassapāpiyasikāya    ca    .   āpattādhikaraṇañca   kiccādhikaraṇañca   katīhi
samathehi   sammanti   .   āpattādhikaraṇañca  kiccādhikaraṇañca  tīhi  samathehi
sammanti sammukhāvinayena
Ca paṭiññātakaraṇena ca tiṇavatthārakena ca.
     {903.2}   Vivādādhikaraṇañca   anuvādādhikaraṇañca  āpattādhikaraṇañca
katīhi    samathehi    sammanti    .   vivādādhikaraṇañca   anuvādādhikaraṇañca
āpattādhikaraṇañca  sattahi  samathehi  sammanti sammukhāvinayena ca yebhuyyasikāya
ca  sativinayena  ca  amūḷhavinayena  ca paṭiññātakaraṇena ca tassapāpiyasikāya ca
tiṇavatthārakena  ca  .  vivādādhikaraṇañca  anuvādādhikaraṇañca  kiccādhikaraṇañca
katīhi samathehi sammanti.
     {903.3}    Vivādādhikaraṇañca   anuvādādhikaraṇañca   kiccādhikaraṇañca
pañcahi  samathehi  sammanti  sammukhāvinayena  ca  yebhuyyasikāya  ca sativinayena
ca   amūḷhavinayena   ca  tassapāpiyasikāya  ca  .  [1]-  vivādādhikaraṇañca
anuvādādhikaraṇañca    āpattādhikaraṇañca   kiccādhikaraṇañca   katīhi   samathehi
sammanti    .    vivādādhikaraṇañca   anuvādādhikaraṇañca   āpattādhikaraṇañca
kiccādhikaraṇañca  sattahi  samathehi  sammanti  sammukhāvinayena  ca yebhuyyasikāya
ca  sativinayena  ca  amūḷhavinayena  ca paṭiññātakaraṇena ca tassapāpiyasikāya ca
tiṇavatthārakena ca.
               Sammantivāraṃ 2- niṭṭhitaṃ sattarasamaṃ.
     [904]   Vivādādhikaraṇaṃ   katīhi   samathehi   sammati  katīhi  samathehi
na    sammati    .    anuvādādhikaraṇaṃ   .pe.   āpattādhikaraṇaṃ   .pe.
Kiccādhikaraṇaṃ   katīhi   samathehi   sammati   katīhi   samathehi  na  sammati .
Vivādādhikaraṇaṃ   dvīhi   samathehi  sammati  sammukhāvinayena  ca  yebhuyyasikāya
@Footnote: 1 Ma. Yu. anuvādādhikaraṇañca āpattādhikaraṇañca kiccādhikaraṇañca
@katīhi samathehi sammanti. anu...ca ā...ca kic...ca chahi samathehi sammanti.
@sammukhāvinayenaca sativinayenaca amūḷhavinayena ca paṭiññātakaraṇena
@ca tassapāpiyasikāya ca tiṇavatthārakena ca .  2 Ma. Yu. sammativāraṃ.
Ca    pañcahi    samathehi   na   sammati   sativinayena   ca   amūḷhavinayena
ca    paṭiññātakaraṇena    ca    tassapāpiyasikāya    ca    tiṇavatthārakena
ca    .    anuvādādhikaraṇaṃ    catūhi   samathehi   sammati   sammukhāvinayena
ca    sativinayena   ca   amūḷhavinayena   ca   tassapāpiyasikāya   ca   tīhi
samathehi    na    sammati    yebhuyyasikāya    ca    paṭiññātakaraṇena   ca
tiṇavatthārakena    ca    .    āpattādhikaraṇaṃ    tīhi   samathehi   sammati
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   tiṇavatthārakena   ca   catūhi
samathehi   na   sammati   yebhuyyasikāya   ca  sativinayena  ca  amūḷhavinayena
ca tassapāpiyasikāya ca.
     {904.1}  Kiccādhikaraṇaṃ  ekena  samathena  sammati   sammukhāvinayena
chahi  samathehi  na  sammati  yebhuyyasikāya  ca  sativinayena  ca  amūḷhavinayena
ca paṭiññātakaraṇena ca tassapāpiyasikāya ca tiṇavatthārakena ca.
     {904.2}   Vivādādhikaraṇañca   anuvādādhikaraṇañca   katīhi   samathehi
sammanti  katīhi  samathehi  na  sammanti . Vivādādhikaraṇañca anuvādādhikaraṇañca
pañcahi  samathehi  sammanti  sammukhāvinayena  ca  yebhuyyasikāya  ca sativinayena
ca   amūḷhavinayena   ca  tassapāpiyasikāya  ca  dvīhi  samathehi  na  sammanti
paṭiññātakaraṇena    ca    tiṇavatthārakena    ca    .    vivādādhikaraṇañca
āpattādhikaraṇañca     katīhi     samathehi    sammanti    katīhi    samathehi
na   sammanti   .   vivādādhikaraṇañca   āpattādhikaraṇañca   catūhi  samathehi
sammanti    sammukhāvinayena    ca    yebhuyyasikāya   ca   paṭiññātakaraṇena
Ca    tiṇavatthārakena    ca   tīhi   samathehi   na   sammanti   sativinayena
ca amūḷhavinayena  ca tassapāpiyasikāya ca.
     {904.3}    Vivādādhikaraṇañca    kiccādhikaraṇañca   katīhi   samathehi
sammanti  katīhi  samathehi  na  sammanti  .  vivādādhikaraṇañca  kiccādhikaraṇañca
dvīhi   samathehi   sammanti   sammukhāvinayena  ca  yebhuyyasikāya  ca  pañcahi
samathehi   na  sammanti  sativinayena  ca  amūḷhavinayena  ca  paṭiññātakaraṇena
ca   tassapāpiyasikāya   ca   tiṇavatthārakena   ca   .   anuvādādhikaraṇañca
āpattādhikaraṇañca    katīhi    samathehi    sammanti   katīhi   samathehi   na
sammanti    .    anuvādādhikaraṇañca    āpattādhikaraṇañca   chahi   samathehi
sammanti    sammukhāvinayena     ca   sativinayena   ca   amūḷhavinayena   ca
paṭiññātakaraṇena    ca    tassapāpiyasikāya    ca    tiṇavatthārakena    ca
ekena samathena na sammanti yebhuyyasikāya.
     {904.4}    Anuvādādhikaraṇañca   kiccādhikaraṇañca   katīhi   samathehi
sammanti  katīhi  samathehi  na  sammanti  .  anuvādādhikaraṇañca kiccādhikaraṇañca
catūhi  samathehi  sammanti  sammukhāvinayena  ca  sativinayena  ca  amūḷhavinayena
ca   tassapāpiyasikāya   ca   tīhi  samathehi  na  sammanti  yebhuyyasikāya  ca
paṭiññātakaraṇena    ca    tiṇavatthārakena    ca    .   āpattādhikaraṇañca
kiccādhikaraṇañca   katīhi  samathehi  sammanti  katīhi  samathehi  na  sammanti .
Āpattādhikaraṇañca      kiccādhikaraṇañca     tīhi     samathehi     sammanti
sammukhāvinayena      ca      paṭiññātakaraṇena     ca     tiṇavatthārakena
Ca   catūhi   samathehi   na   sammanti   yebhuyyasikāya   ca  sativinayena  ca
amūḷhavinayena ca tassapāpiyasikāya ca.
     {904.5}   Vivādādhikaraṇañca   anuvādādhikaraṇañca  āpattādhikaraṇañca
katīhi  samathehi  sammanti  katīhi  samathehi  na  sammanti  .  vivādādhikaraṇañca
anuvādādhikaraṇañca     āpattādhikaraṇañca    sattahi    samathehi    sammanti
sammukhāvinayena   ca   yebhuyyasikāya  ca  sativinayena  ca  amūḷhavinayena  ca
paṭiññātakaraṇena ca tassapāpiyasikāya ca tiṇavatthārakena ca.
     {904.6}    Vivādādhikaraṇañca   anuvādādhikaraṇañca   kiccādhikaraṇañca
katīhi  samathehi  sammanti  katīhi  samathehi  na  sammanti  .  vivādādhikaraṇañca
anuvādādhikaraṇañca     kiccādhikaraṇañca      pañcahi    samathehi    sammanti
sammukhāvinayena   ca   yebhuyyasikāya  ca  sativinayena  ca  amūḷhavinayena  ca
tassapāpiyasikāya   ca   dvīhi   samathehi  na  sammanti  paṭiññātakaraṇena  ca
tiṇavatthārakena ca.
     {904.7}   Anuvādādhikaraṇañca   āpattādhikaraṇañca   kiccādhikaraṇañca
katīhi  samathehi  sammanti  katīhi  samathehi  na  sammanti . Anuvādādhikaraṇañca
āpattādhikaraṇañca   kiccādhikaraṇañca  chahi  samathehi  sammanti  sammukhāvinayena
ca  sativinayena  ca  amūḷhavinayena  ca  paṭiññātakaraṇena  ca tassapāpiyasikāya
ca   tiṇavatthārakena  ca  ekena  samathena  na  sammanti  yebhuyyasikāya .
Vivādādhikaraṇañca    anuvādādhikaraṇañca   āpattādhikaraṇañca   kiccādhikaraṇañca
katīhi  samathehi  sammanti  katīhi  samathehi  na  sammanti  .  vivādādhikaraṇañca
Anuvādādhikaraṇañca      āpattādhikaraṇañca      kiccādhikaraṇañca     sattahi
samathehi   sammanti   sammukhāvinayena   ca   yebhuyyasikāya   ca  sativinayena
ca    amūḷhavinayena    ca   paṭiññātakaraṇena   ca   tassapāpiyasikāya   ca
tiṇavatthārakena ca.
            Sammanti-nasammanti-vāraṃ niṭṭhitaṃ aṭṭhārasamaṃ.
     [905]   Samathā   samathehi   sammanti  samathā  adhikaraṇehi  sammanti
adhikaraṇā    samathehi    sammanti   adhikaraṇā   adhikaraṇehi   sammanti  .
Siyā   samathā   samathehi   sammanti   siyā  samathā  samathehi  na  sammanti
siyā   samathā   adhikaraṇehi   sammanti   siyā   samathā   adhikaraṇehi   na
sammanti    siyā    adhikaraṇā    samathehi    sammanti   siyā   adhikaraṇā
samathehi    na    sammanti    siyā    adhikaraṇā    adhikaraṇehi   sammanti
siyā adhikaraṇā adhikaraṇehi na sammanti.
     [906]   Kathaṃ  siyā  samathā  samathehi  sammanti  kathaṃ  siyā  samathā
samathehi    na    sammanti    .   yebhuyyasikā   sammukhāvinayena   sammati
sativinayena   na   sammati   amūḷhavinayena   na   sammati   paṭiññātakaraṇena
na     sammati     tassapāpiyasikāya     na     sammati    tiṇavatthārakena
na    sammati    .   sativinayo   sammukhāvinayena   sammati   amūḷhavinayena
na    sammati    paṭiññātakaraṇena    na    sammati   tassapāpiyasikāya   na
sammati   tiṇavatthārakena   na   sammati   yebhuyyasikāya   na   sammati  .
Amūḷhavinayo    sammukhāvinayena    sammati   paṭiññātakaraṇena   na   sammati
Tassapāpiyasikāya     na     sammati     tiṇavatthārakena     na    sammati
yebhuyyasikāya   na   sammati   sativinayena   na   sammati  .  paṭiññātakaraṇaṃ
sammukhāvinayena   sammati   tassapāpiyasikāya   na   sammati   tiṇavatthārakena
na  sammati  yebhuyyasikāya  na  sammati  sativinayena  na  sammati amūḷhavinayena
na   sammati   .  tassapāpiyasikāya  sammukhāvinayena  sammati  tiṇavatthārakena
na  sammati  yebhuyyasikāya  na  sammati  sativinayena  na  sammati amūḷhavinayena
na  sammati  paṭiññātakaraṇena  na  sammati  .  tiṇavatthārako  sammukhāvinayena
sammati   yebhuyyasikāya   na  sammati  sativinayena  na  sammati  amūḷhavinayena
na   sammati  paṭiññātakaraṇena  na  sammati  tassapāpiyasikāya  na  sammati .
Evaṃ   siyā   samathā    samathehi  sammanti  evaṃ  siyā  samathā  samathehi
na sammanti.
     [907]   Kathaṃ   siyā   samathā   adhikaraṇehi   sammanti  kathaṃ  siyā
samathā   adhikaraṇehi   na   sammanti   .   sammukhāvinayo  vivādādhikaraṇena
na    1-   sammati   anuvādādhikaraṇena   na   sammati   āpattādhikaraṇena
na   sammati   kiccādhikaraṇena   sammati   .  yebhuyyasikā  vivādādhikaraṇena
na    1-   sammati   anuvādādhikaraṇena   na   sammati   āpattādhikaraṇena
na  sammati  kiccādhikaraṇena  [2]-  sammati  .  sativinayo  vivādādhikaraṇena
na   sammati   anuvādādhikaraṇena  na  sammati  āpattādhikaraṇena  na  sammati
kiccādhikaraṇena [2]- sammati.
@Footnote: 1 Yu. nasaddo natthi .  2 Yu. na.
Amūḷhavinayo    vivādādhikaraṇena    na    sammati   anuvādādhikaraṇena   na
sammati   āpattādhikaraṇena  na  sammati  kiccādhikaraṇena  [1]-  sammati .
Paṭiññātakaraṇaṃ    vivādādhikaraṇena    na   sammati   anuvādādhikaraṇena   na
sammati  āpattādhikaraṇena  na  2-  sammati  kiccādhikaraṇena [1]- sammati.
Tassapāpiyasikā    vivādādhikaraṇena   na   sammati   anuvādādhikaraṇena   na
sammati   āpattādhikaraṇena  na  sammati  kiccādhikaraṇena  [1]-  sammati .
Tiṇavatthārako    vivādādhikaraṇena    na   sammati   anuvādādhikaraṇena   na
sammati   āpattādhikaraṇena  na  sammati  kiccādhikaraṇena  [1]-  sammati .
Evaṃ    siyā    samathā   adhikaraṇehi   sammanti   evaṃ   siyā   samathā
adhikaraṇehi na sammanti.
     [908]   Kathaṃ   siyā   adhikaraṇā   samathehi   sammanti  kathaṃ  siyā
adhikaraṇā   samathehi   na   sammanti   .   vivādādhikaraṇaṃ   sammukhāvinayena
ca    yebhuyyasikāya   ca   sammati   sativinayena   ca   amūḷhavinayena   ca
paṭiññātakaraṇena    ca   tassapāpiyasikāya   ca   tiṇavatthārakena   ca   na
sammati    .    anuvādādhikaraṇaṃ   sammukhāvinayena    ca   sativinayena   ca
amūḷhavinayena    ca   tassapāpiyasikāya   ca   sammati   yebhuyyasikāya   ca
paṭiññātakaraṇena   ca   tiṇavatthārakena  ca  na  sammati  .  āpattādhikaraṇaṃ
sammukhāvinayena     ca    paṭiññātakaraṇena    ca    tiṇavatthārakena    ca
sammati    yebhuyyasikāya    ca    sativinayena    ca    amūḷhavinayena   ca
tassapāpiyasikāya    ca   na   sammati   .   kiccādhikaraṇaṃ   sammukhāvinayena
@Footnote: 1 Yu. na .  2 Yu. nasaddo natthi.
Sammati    yebhuyyasikāya    ca    sativinayena    ca    amūḷhavinayena   ca
paṭiññātakaraṇena    ca   tassapāpiyasikāya   ca   tiṇavatthārakena   ca   na
sammati   .   evaṃ   siyā   adhikaraṇā   samathehi   sammanti  evaṃ  siyā
adhikaraṇā samathehi na sammanti.
     [909]   Kathaṃ   siyā   adhikaraṇā  adhikaraṇehi  sammanti  kathaṃ  siyā
adhikaraṇā   adhikaraṇehi   na   sammanti  .  vivādādhikaraṇaṃ  vivādādhikaraṇena
na     sammati    anuvādādhikaraṇena    na    sammati    āpattādhikaraṇena
na     sammati     kiccādhikaraṇena     sammati     .     anuvādādhikaraṇaṃ
vivādādhikaraṇena     na     sammati    anuvādādhikaraṇena    na    sammati
āpattādhikaraṇena  na  sammati   kiccādhikaraṇena  sammati  .  āpattādhikaraṇaṃ
vivādādhikaraṇena     na     sammati    anuvādādhikaraṇena    na    sammati
āpattādhikaraṇena   na   sammati   kiccādhikaraṇena  sammati  .  kiccādhikaraṇaṃ
vivādādhikaraṇena     na     sammati    anuvādādhikaraṇena    na    sammati
āpattādhikaraṇena    na    sammati   kiccādhikaraṇena   sammati   .   evaṃ
siyā    adhikaraṇā    adhikaraṇehi    sammanti    evaṃ   siyā   adhikaraṇā
adhikaraṇehi na sammanti.
     [910]  Chapi  samathā  cattāropi  adhikaraṇā  sammukhāvinayena sammanti
sammukhāvinayo na 1- kenaci sammati.
            Samathādhikaraṇavāraṃ niṭṭhitaṃ ekūnavīsatimaṃ 2-.
@Footnote: 1 Yu. nasaddo natthi .  2 Yu. ūnavīsatimaṃ.
     [911]    Vivādādhikaraṇaṃ    catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ
samuṭṭhāpeti    .    vivādādhikaraṇaṃ    catunnaṃ    adhikaraṇānaṃ   na   katamaṃ
adhikaraṇaṃ    samuṭṭhāpeti   apica   vivādādhikaraṇapaccayā   cattāropi   1-
adhikaraṇā    jāyanti   .   yathākathaṃ   viya   .   idha   bhikkhū   vivadanti
dhammoti   vā   adhammoti   vā   vinayoti   vā  avinayoti  vā  bhāsitaṃ
lapitaṃ     tathāgatenāti     vā     abhāsitaṃ    alapitaṃ    tathāgatenāti
vā    āciṇṇaṃ    tathāgatenāti   vā   anāciṇṇaṃ   tathāgatenāti   vā
paññattaṃ     tathāgatenāti    vā    appaññattaṃ    tathāgatenāti    vā
āpattīti    vā   anāpattīti   vā   lahukā   āpattīti   vā   garukā
āpattīti    vā   sāvasesā   āpattīti   vā   anavasesā   āpattīti
vā    duṭṭhullā    āpattīti   vā   aduṭṭhullā   āpattīti   vā   yaṃ
tattha   bhaṇḍanaṃ   kalaho   viggaho   vivādo   nānāvādo  aññathāvādo
vipaccatāya   vohāro   medhakaṃ   2-   idaṃ   vuccati   vivādādhikaraṇaṃ .
Vivādādhikaraṇe    saṅgho    vivadati    vivādādhikaraṇaṃ    .    vivadamāno
anuvadati    anuvādādhikaraṇaṃ    .    anuvadamāno    āpattiṃ    āpajjati
āpattādhikaraṇaṃ  .  tāya  āpattiyā  saṅgho  kammaṃ  karoti kiccādhikaraṇaṃ.
Evaṃ vivādādhikaraṇapaccayā cattāropi adhikaraṇā jāyanti.
     [912]    Anuvādādhikaraṇaṃ   catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ
samuṭṭhāpeti    .    anuvādādhikaraṇaṃ    catunnaṃ   adhikaraṇānaṃ   na   katamaṃ
adhikaraṇaṃ     samuṭṭhāpeti    apica    anuvādādhikaraṇapaccayā    cattāropi
@Footnote: 1 Ma. Yu. pisaddo natthi. sabbattha īdīsameva 2 cullavagge medhaganti pākaṭo.
Adhikaraṇā   jāyanti   .   yathākathaṃ  viya  .  idha  bhikkhū  bhikkhuṃ  anuvadanti
sīlavipattiyā     vā    ācāravipattiyā    vā    diṭṭhivipattiyā    vā
ājīvavipattiyā  vā  yo  tattha  anuvādo  anuvadanā  anullapanā anubhaṇanā
anusampavaṅkatā      abbhussahanatā     anubalappadānaṃ     idaṃ     vuccati
anuvādādhikaraṇaṃ   .   anuvādādhikaraṇe   saṅgho  vivadati  vivādādhikaraṇaṃ .
Vivadamāno    anuvadati    anuvādādhikaraṇaṃ    .    anuvadamāno   āpattiṃ
āpajjati    āpattādhikaraṇaṃ    .    tāya   āpattiyā   saṅgho   kammaṃ
karoti    kiccādhikaraṇaṃ    .   evaṃ   anuvādādhikaraṇapaccayā   cattāropi
adhikaraṇā jāyanti.
     [913]    Āpattādhikaraṇaṃ    catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ
samuṭṭhāpeti    .    āpattādhikaraṇaṃ    catunnaṃ   adhikaraṇānaṃ   na   katamaṃ
adhikaraṇaṃ     samuṭṭhāpeti    apica    āpattādhikaraṇapaccayā    cattāropi
adhikaraṇā   jāyanti   .   yathākathaṃ   viya   .   pañcapi   āpattikkhandhā
āpattādhikaraṇaṃ     sattapi     āpattikkhandhā     āpattādhikaraṇaṃ    idaṃ
vuccati     āpattādhikaraṇaṃ    .    āpattādhikaraṇe    saṅgho    vivadati
vivādādhikaraṇaṃ   .   vivadamāno  anuvadati  anuvādādhikaraṇaṃ  .  anuvadamāno
āpattiṃ    āpajjati   āpattādhikaraṇaṃ   .   tāya   āpattiyā   saṅgho
kammaṃ     karoti    kiccādhikaraṇaṃ    .    evaṃ    āpattādhikaraṇapaccayā
cattāropi adhikaraṇā jāyanti.
     [914]    Kiccādhikaraṇaṃ    catunnaṃ    adhikaraṇānaṃ    katamaṃ   adhikaraṇaṃ
Samuṭṭhāpeti   .   kiccādhikaraṇaṃ   catunnaṃ   adhikaraṇānaṃ  na  katamaṃ  adhikaraṇaṃ
samuṭṭhāpeti     apica     kiccādhikaraṇapaccayā    cattāropi    adhikaraṇā
jāyanti   .   yathākathaṃ   viya   .   yā   saṅghassa  kiccayatā  karaṇīyatā
apalokanakammaṃ     ñattikammaṃ     ñattidutiyakammaṃ     ñatticatutthakammaṃ    idaṃ
vuccati   kiccādhikaraṇaṃ  .  kiccādhikaraṇe  saṅgho  vivadati  vivādādhikaraṇaṃ .
Vivadamāno    anuvadati    anuvādādhikaraṇaṃ    .    anuvadamāno   āpattiṃ
āpajjati   āpattādhikaraṇaṃ   .   tāya  āpattiyā  saṅgho  kammaṃ  karoti
kiccādhikaraṇaṃ    .    evaṃ   kiccādhikaraṇapaccayā   cattāropi   adhikaraṇā
jāyanti.
              Samuṭṭhāpetivāraṃ 1- niṭṭhitaṃ vīsatimaṃ.
     [915]   Vivādādhikaraṇaṃ   catunnaṃ   adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  bhajati
katamaṃ    adhikaraṇaṃ    upanissitaṃ    katamaṃ   adhikaraṇaṃ   pariyāpannaṃ   katamena
adhikaraṇena   saṅgahitaṃ   .   anuvādādhikaraṇaṃ   catunnaṃ   adhikaraṇānaṃ   katamaṃ
adhikaraṇaṃ     bhajati    katamaṃ    adhikaraṇaṃ    upanissitaṃ    katamaṃ    adhikaraṇaṃ
pariyāpannaṃ    katamena    adhikaraṇena    saṅgahitaṃ    .    āpattādhikaraṇaṃ
catunnaṃ     adhikaraṇānaṃ    katamaṃ    adhikaraṇaṃ    bhajati    katamaṃ    adhikaraṇaṃ
upanissitaṃ     katamaṃ     adhikaraṇaṃ    pariyāpannaṃ    katamena    adhikaraṇena
saṅgahitaṃ   .   kiccādhikaraṇaṃ   catunnaṃ   adhikaraṇānaṃ   katamaṃ  adhikaraṇaṃ  bhajati
katamaṃ    adhikaraṇaṃ    upanissitaṃ    katamaṃ   adhikaraṇaṃ   pariyāpannaṃ   katamena
@Footnote: 1 Ma. Yu. samuṭṭhāpanavāraṃ.
Adhikaraṇena   saṅgahitaṃ  .  vivādādhikaraṇaṃ  catunnaṃ  adhikaraṇānaṃ  vivādādhikaraṇaṃ
bhajati      vivādādhikaraṇaṃ     upanissitaṃ     vivādādhikaraṇaṃ     pariyāpannaṃ
vivādādhikaraṇena    saṅgahitaṃ    .   anuvādādhikaraṇaṃ   catunnaṃ   adhikaraṇānaṃ
anuvādādhikaraṇaṃ    bhajati    anuvādādhikaraṇaṃ    upanissitaṃ    anuvādādhikaraṇaṃ
pariyāpannaṃ    anuvādādhikaraṇena   saṅgahitaṃ   .   āpattādhikaraṇaṃ   catunnaṃ
adhikaraṇānaṃ     āpattādhikaraṇaṃ     bhajati     āpattādhikaraṇaṃ    upanissitaṃ
āpattādhikaraṇaṃ     pariyāpannaṃ     āpattādhikaraṇena     saṅgahitaṃ    .
Kiccādhikaraṇaṃ    catunnaṃ    adhikaraṇānaṃ   kiccādhikaraṇaṃ   bhajati   kiccādhikaraṇaṃ
upanissitaṃ kiccādhikaraṇaṃ pariyāpannaṃ kiccādhikaraṇena saṅgahitaṃ.
     [916]   Vivādādhikaraṇaṃ   sattannaṃ   samathānaṃ   kati   samathe   bhajati
kati   samathe  upanissitaṃ  kati  samathe  pariyāpannaṃ  katīhi  samathehi  saṅgahitaṃ
katīhi  samathehi  sammati  .  anuvādādhikaraṇaṃ  .pe.  āpattādhikaraṇaṃ  .pe.
Kiccādhikaraṇaṃ    sattannaṃ   samathānaṃ   kati   samathe   bhajati   kati   samathe
upanissitaṃ   kati   samathe   pariyāpannaṃ   katīhi   samathehi   saṅgahitaṃ  katīhi
samathehi  sammati  .  vivādādhikaraṇaṃ  sattannaṃ  samathānaṃ  dve  samathe  bhajati
dve   samathe   upanissitaṃ   dve   samathe   pariyāpannaṃ   dvīhi  samathehi
saṅgahitaṃ   dvīhi   samathehi   sammati   sammukhāvinayena   ca   yebhuyyasikāya
ca   .   anuvādādhikaraṇaṃ   sattannaṃ   samathānaṃ   cattāro   samathe  bhajati
cattāro    samathe   upanissitaṃ   cattāro   samathe   pariyāpannaṃ   catūhi
samathehi    saṅgahitaṃ    catūhi    samathehi    sammati   sammukhāvinayena   ca
Sativinayena  ca  amūḷhavinayena  ca  tassapāpiyasikāya  ca  .  āpattādhikaraṇaṃ
sattannaṃ    samathānaṃ   tayo   samathe   bhajati   tayo   samathe   upanissitaṃ
tayo    samathe   pariyāpannaṃ   tīhi   samathehi   saṅgahitaṃ   tīhi   samathehi
sammati    sammukhāvinayena    ca    paṭiññātakaraṇena   ca   tiṇavatthārakena
ca   .   kiccādhikaraṇaṃ   sattannaṃ   samathānaṃ   ekaṃ   samathaṃ   bhajati  ekaṃ
samathaṃ    upanissitaṃ    ekaṃ    samathaṃ    pariyāpannaṃ    ekena   samathena
saṅgahitaṃ ekena samathena sammati sammukhāvinayenāti.
                   Samathabhedaṃ niṭṭhitaṃ 1-.
                      Tassuddānaṃ
     [917] Adhikaraṇaṃ pariyāpannaṃ 2-   sādhāraṇā ca bhāgiyā
        samathā sādhāraṇikā              samathassa tabbhāgiyā
        samathā sammukhā ceva              vinaye 3- kusalena ca
        yatthasamayasaṃsaṭṭhā 4-           sammanti na sammanti ca
        samathādhikaraṇañceva              samuṭṭhānaṃ bhajanti cāti.
                     ------------
@Footnote: 1 Ma. bhajativāro niṭṭhito ekavīsatimo samathabhedo niṭṭhito .  2 Ma. pariyāyaṃ.
@3 Ma. Yu. vinayena .   4 Ma. yatthasamathasaṃsaṭṭhā.



             The Pali Tipitaka in Roman Character Volume 8 page 274-288. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5563              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5563              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=902&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=902              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]