ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

                                  Upālipañcakaṃ
     [1161]   Tena   samayena   buddho   bhagavā   sāvatthiyaṃ   viharati
jetavane   anāthapiṇḍikassa   ārāme   .   athakho   āyasmā   upāli
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  upāli  bhagavantaṃ
etadavoca   katīhi   nu   kho   bhante   aṅgehi  samannāgatena  bhikkhunā
yāvajīvaṃ   nānissitena  vatthabbanti  .  pañcahupāli  aṅgehi  samannāgatena
bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ.
     {1161.1}  Katamehi  pañcahi  .  uposathaṃ  na  jānāti uposathakammaṃ
na   jānāti   pātimokkhaṃ   na   jānāti   pātimokkhuddesaṃ  na  jānāti
ūnapañcavasso   hoti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgatena
bhikkhunā    yāvajīvaṃ   nānissitena   vatthabbaṃ   .   pañcahupāli   aṅgehi
samannāgatena bhikkhunā yāvajīvaṃ anissitena vatthabbaṃ.
     {1161.2}   Katamehi   pañcahi  .  uposathaṃ  jānāti  uposathakammaṃ
jānāti   pātimokkhaṃ   jānāti   pātimokkhuddesaṃ   jānāti   pañcavasso
vā   hoti  atirekapañcavasso  vā  .  imehi  kho  upāli  pañcahaṅgehi
samannāgatena  bhikkhunā  yāvajīvaṃ  anissitena  vatthabbaṃ  .  aparehipi upāli
pañcahaṅgehi   samannāgatena   bhikkhunā  yāvajīvaṃ  nānissitena  vatthabbaṃ .
Katamehi  pañcahi  .  pavāraṇaṃ na jānāti pavāraṇākammaṃ na jānāti pātimokkhaṃ
Na     jānāti     pātimokkhuddesaṃ     na    jānāti    ūnapañcavasso
hoti   .   imehi   kho   upāli   pañcahaṅgehi  samannāgatena  bhikkhunā
yāvajīvaṃ   nānissitena   vatthabbaṃ   .  pañcahupāli  aṅgehi  samannāgatena
bhikkhunā    yāvajīvaṃ   anissitena   vatthabbaṃ   .   katamehi   pañcahi  .
Pavāraṇaṃ    jānāti    pavāraṇākammaṃ    jānāti    pātimokkhaṃ   jānāti
pāṭimokkhuddesaṃ   jānāti   pañcavasso   vā   hoti   atirekapañcavasso
vā   .   imehi   kho   upāli   pañcahaṅgehi   samannāgatena  bhikkhunā
yāvajīvaṃ anissitena vatthabbaṃ.
     {1161.3}  Aparehipi  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
yāvajīvaṃ   nānissitena  vatthabbaṃ  .  katamehi  pañcahi  .  āpattānāpattiṃ
na   jānāti  lahukagarukaṃ  āpattiṃ  na  jānāti  sāvasesānavasesaṃ  āpattiṃ
na  jānāti  duṭṭhullāduṭṭhullaṃ  āpattiṃ  na  jānāti  ūnapañcavasso hoti.
Imehi  kho  upāli  pañcahaṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissitena
vatthabbaṃ  .  pañcahupāli  aṅgehi  samannāgatena bhikkhunā yāvajīvaṃ anissitena
vatthabbaṃ   .   katamehi   pañcahi  .  āpattānāpattiṃ  jānāti  lahukagarukaṃ
āpattiṃ   jānāti   sāvasesānavasesaṃ  āpattiṃ  jānāti  duṭṭhullāduṭṭhullaṃ
āpattiṃ  jānāti  pañcavasso  vā  hoti  atirekapañcavasso  vā. Imehi
kho   upāli   upāli   pañcahaṅgehi   samannāgatena   bhikkhunā   yāvajīvaṃ
anissitena vatthabbanti.
     [1162]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatena  bhikkhunā
Na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabboti    .   pañcahupāli   aṅgehi   samannāgatena   bhikkhunā
na    upasampādetabbaṃ    na    nissayo    dātabbo    na   sāmaṇero
upaṭṭhāpetabbo    .    katamehi    pañcahi   .   na   paṭibalo   hoti
antevāsiṃ   vā   saddhivihāriṃ   vā  gilānaṃ  upaṭṭhātuṃ  vā  upaṭṭhāpetuṃ
vā    anabhiratiṃ    vūpakāsetuṃ    vā    vūpakāsāpetuṃ    vā   uppannaṃ
kukkuccaṃ   dhammato   vinodetuṃ   vā   1-   vinodāpetuṃ  vā  abhidhamme
vinetuṃ    abhivinaye   vinetuṃ   .   imehi   kho   upāli   pañcahaṅgehi
samannāgatena   bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na sāmaṇero upaṭṭhāpetabbo.
     {1162.1}    Pañcahupāli    aṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ   nissayo   dātabbo   sāmaṇero   upaṭṭhāpetabbo .
Katamehi  pañcahi  .  paṭibalo  hoti  antevāsiṃ  vā saddhivihāriṃ vā gilānaṃ
upaṭṭhātuṃ  vā  upaṭṭhāpetuṃ  vā  anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā
uppannaṃ  kukkuccaṃ  dhammato  vinodetuṃ vā 1- vinodāpetuṃ vā 1- abhidhamme
vinetuṃ  abhivinaye  vinetuṃ  .  imehi  kho upāli pañcahaṅgehi samannāgatena
bhikkhunā      upasampādetabbaṃ     nissayo     dātabbo     sāmaṇero
upaṭṭhāpetabbo.
     {1162.2}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo  na  sāmaṇero
upaṭṭhāpetabbo     .     katamehi     pañcahi    .    na    paṭibalo
@Footnote: 1 Ma. vā vinodāpetuṃ vāti ime pāṭhā natthi.
Hoti   antevāsiṃ   vā   saddhivihāriṃ   vā   abhisamācārikāya   sikkhāya
sikkhāpetuṃ    ādibrahmacariyakāya    sikkhāya   vinetuṃ   adhisīle   vinetuṃ
adhicitte    vinetuṃ    adhipaññāya   vinetuṃ   .   imehi   kho   upāli
pañcahaṅgehi    samannāgatena    bhikkhunā    na    upasampādetabbaṃ    na
nissayo   dātabbo   na   sāmaṇero   upaṭṭhāpetabbo   .  pañcahupāli
aṅgehi   samannāgatena   bhikkhunā   upasampādetabbaṃ   nissayo  dātabbo
sāmaṇero    upaṭṭhāpetabbo    .    katamehi   pañcahi   .   paṭibalo
hoti   antevāsiṃ   vā   saddhivihāriṃ   vā   abhisamācārikāya   sikkhāya
sikkhāpetuṃ    ādibrahmacariyakāya    sikkhāya   vinetuṃ   adhisīle   vinetuṃ
adhicitte    vinetuṃ    adhipaññāya   vinetuṃ   .   imehi   kho   upāli
pañcahaṅgehi     samannāgatena    bhikkhunā    upasampādetabbaṃ    nissayo
dātabbo sāmaṇero upaṭṭhāpetabboti.
     [1163]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
kammaṃ   kātabbanti   .   pañcahupāli   aṅgehi   samannāgatassa   bhikkhuno
kammaṃ   kātabbaṃ   .   katamehi   pañcahi   .   alajjī  ca  hoti  bālo
ca    apakatatto    ca    micchādiṭṭhiko    ca    hoti    ājīvavipanno
ca   .   imehi   kho   upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno
kammaṃ kātabbaṃ.
     {1163.1}    Aparehipi    upāli    pañcahaṅgehi   samannāgatassa
bhikkhuno   kammaṃ   kātabbaṃ   .  katamehi  pañcahi  .  adhisīle  sīlavipanno
hoti    ajjhācāre   ācāravipanno   hoti   atidiṭṭhiyā   diṭṭhivipanno
Hoti   micchādiṭṭhiko   ca   hoti   ājīvavipanno   ca   .  imehi  kho
upāli pañcahaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ.
     {1163.2}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
kammaṃ   kātabbaṃ   .  katamehi  pañcahi  .  kāyikena  davena  samannāgato
hoti    vācasikena    davena    samannāgato    hoti   kāyikavācasikena
davena   samannāgato   hoti   micchādiṭṭhiko   ca   hoti   ājīvavipanno
ca   .   imehi   kho   upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno
kammaṃ kātabbaṃ.
     {1163.3}    Aparehipi    upāli    pañcahaṅgehi   samannāgatassa
bhikkhuno   kammaṃ  kātabbaṃ  .  katamehi  pañcahi  .  kāyikena  anācārena
samannāgato    hoti    vācasikena    anācārena   samannāgato   hoti
kāyikavācasikena    anācārena    samannāgato    hoti    micchādiṭṭhiko
ca   hoti   ājīvavipanno   ca   .   imehi   kho  upāli  pañcahaṅgehi
samannāgatassa bhikkhuno kammaṃ kātabbaṃ.
     {1163.4}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
kammaṃ  kātabbaṃ  .  katamehi  pañcahi  .  kāyikena upaghātikena samannāgato
hoti   vācasikena   upaghātikena   samannāgato   hoti   kāyikavācasikena
upaghātikena   samannāgato   hoti  micchādiṭṭhiko  ca  hoti  ājīvavipanno
ca   .   imehi   kho   upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno
kammaṃ kātabbaṃ.
     {1163.5}    Aparehipi    upāli    pañcahaṅgehi   samannāgatassa
bhikkhuno   kammaṃ  kātabbaṃ  .  katamehi  pañcahi  .  kāyikena  micchājīvena
Samannāgato    hoti    vācasikena    micchājīvena   samannāgato   hoti
kāyikavācasikena    micchājīvena    samannāgato    hoti    micchādiṭṭhiko
ca   hoti   ājīvavipanno   ca   .   imehi   kho  upāli  pañcahaṅgehi
samannāgatassa bhikkhuno kammaṃ kātabbaṃ.
     {1163.6}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
kammaṃ   kātabbaṃ   .   katamehi  pañcahi  .  āpattiṃ  āpanno  thammakato
upasampādeti   nissayaṃ   deti  sāmaṇeraṃ  upaṭṭhāpeti  bhikkhunovādakasammatiṃ
sādiyati  sammatopi  bhikkhuniyo  ovadati  .  imehi  kho upāli pañcahaṅgehi
samannāgatassa bhikkhuno kammaṃ kātabbaṃ.
     {1163.7}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
kammaṃ  kātabbaṃ  .  katamehi  pañcahi  .  yāya  āpattiyā  saṅghena  kammaṃ
kataṃ  hoti  taṃ  āpattiṃ  āpajjati  aññaṃ  vā tādisikaṃ tato vā pāpiṭṭhataraṃ
kammaṃ   garahati   kammike   garahati   .  imehi  kho  upāli  pañcahaṅgehi
samannāgatassa bhikkhuno kammaṃ kātabbaṃ.
     {1163.8}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
kammaṃ  kātabbaṃ  .  katamehi  pañcahi  .  buddhassa  avaṇṇaṃ  bhāsati  dhammassa
avaṇṇaṃ  bhāsati  saṅghassa  avaṇṇaṃ  bhāsati micchādiṭṭhiko ca hoti ājīvavipanno
ca   .   imehi   kho   upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno
kammaṃ kātabbanti.
                   Anissitavaggo paṭhamo.
                        Tassuddānaṃ
     [1164] Uposathaṃ pavāraṇaṃ         āpatti ca gilānakaṃ
            abhisamācāralajjī ca            adhisīladavena ca
            anācāraṃ upaghāti              micchā āpattimeva ca
            yāya āpattiyā buddhassa  paṭhamo vaggasaṅgahoti.



             The Pali Tipitaka in Roman Character Volume 8 page 443-449. https://84000.org/tipitaka/read/roman_read.php?B=8&A=8942              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=8942              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1161&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1161              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11571              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11571              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]