ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1165]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
kammaṃ   na   paṭippassambhetabbanti   .  pañcahupāli  aṅgehi  samannāgatassa
bhikkhuno    kammaṃ    na   paṭippassambhetabbaṃ   .   katamehi   pañcahi  .
Āpattiṃ     āpanno     kammakato    upasampādeti    nissayaṃ    deti
sāmaṇeraṃ     upaṭṭhāpeti    bhikkhunovādakasammatiṃ    sādiyati    sammatopi
bhikkhuniyo   ovadati   .  imehi  kho  upāli  pañcahaṅgehi  samannāgatassa
bhikkhuno kammaṃ na paṭippassambhetabbaṃ.
     {1165.1}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
kammaṃ   na   paṭippassambhetabbaṃ  .  katamehi  pañcahi  .  yāya  āpattiyā
saṅghena   kammaṃ   kataṃ  hoti  taṃ  āpattiṃ  āpajjati  aññaṃ  vā  tādisikaṃ
tato  vā  pāpiṭṭhataraṃ  kammaṃ  garahati  kammike  garahati. Imehi kho upāli
pañcahaṅgehi   samannāgatassa   bhikkhuno   kammaṃ   na  paṭippassambhetabbaṃ .
Aparehipi    upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno   kammaṃ   na
paṭippassambhetabbaṃ   .   katamehi   pañcahi   .   buddhassa  avaṇṇaṃ  bhāsati
dhammassa    avaṇṇaṃ    bhāsati   saṅghassa   avaṇṇaṃ   bhāsati   micchādiṭṭhiko
Ca   hoti   ājīvavipanno   ca   .   imehi   kho  upāli  pañcahaṅgehi
samannāgatassa     bhikkhuno     kammaṃ     na     paṭippassambhetabbaṃ   .
Aparehipi    upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno   kammaṃ   na
paṭippassambhetabbaṃ   .   katamehi   pañcahi   .  alajjī  ca  hoti  bālo
ca    apakatatto   ca   omaddakārako   ca   hoti   vattesu   sikkhāya
ca   na   paripūrikārī  .  imehi  kho  upāli  pañcahaṅgehi  samannāgatassa
bhikkhuno kammaṃ na paṭippassambhetabbanti.
     [1166]   Saṅgāmāvacarena  bhante  bhikkhunā  saṅghaṃ  upasaṅkamantena
kati   dhamme   ajjhattaṃ  upaṭṭhāpetvā  saṅgho  upasaṅkamitabboti  1- .
Saṅgāmāvacarenupāli    bhikkhunā   saṅghaṃ   upasaṅkamantena   pañca   dhamme
ajjhattaṃ   upaṭṭhāpetvā   saṅgho   upasaṅkamitabbo  .  katame  pañca .
Saṅgāmāvacarenupāli   bhikkhunā   saṅghaṃ  upasaṅkamantena  nīcacittena  saṅgho
upasaṅkamitabbo    rajoharaṇasamena    cittena    āsanakusalena    bhavitabbaṃ
nisajjakusalena   there   bhikkhū   anupakhajjantena   nave   bhikkhū  āsanena
appaṭibāhantena    yathāpaṭirūpe    āsane    nisīditabbaṃ   anānākathikena
bhavitabbaṃ    atiracchānakathikena   sāmaṃ   vā   dhammo   bhāsitabbo   paro
vā     ajjhesitabbo    ariyo    vā    tuṇhībhāvo    nātimaññitabbo
sace   upāli   saṅgho   samaggakaraṇīyāni   kammāni   karoti   tatra  ce
upāli    bhikkhuno    nakkhamati   api   diṭṭhāvikammaṃ   katvā   upetabbā
sāmaggī   .  taṃ  kissa  hetu  .  māhaṃ  saṅghena  nānatto  assanti .
@Footnote: 1 Yu. itisaddo natthi.
Saṅgāmāvacarenupāli    bhikkhunā    saṅghaṃ   upasaṅkamantena   ime   pañca
dhamme ajjhattaṃ upaṭṭhāpetvā saṅgho upasaṅkamitabboti.
     [1167]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato bhikkhu saṅghe
voharanto   bahujanākanto   ca   hoti  bahujanāmanāpo  ca  bahujanārucito
cāti   .   pañcahupāli   aṅgehi  samannāgato  bhikkhu  saṅghe  voharanto
bahujanākanto   ca   hoti   bahujanāmanāpo   ca   bahujanārucito   ca .
Katamehi   pañcahi   .   ussitamantī   ca   hoti   nissitajappī  ca  na  ca
bhāsānusandhikusalo    hoti    na   yathādhamme   yathāvinaye   yathāpattiyā
codetā   hoti   na   yathādhamme   yathāvinaye   yathāpattiyā  kāretā
hoti   .   imehi  kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  saṅghe
voharanto bahujanākanto ca hoti bahujanāmanāpo ca bahujanārucito ca.
     {1167.1}   Pañcahupāli   aṅgehi   samannāgato   bhikkhu   saṅghe
voharanto  bahujanakanto  ca  hoti  bahujanamanāpo  ca  bahujanarucito  ca .
Katamehi   pañcahi   .   na   ussitamantī   ca   hoti  na  nissitajappī  ca
bhāsānusandhikusalo    ca    hoti   yathādhamme   yathāvinaye   yathāpattiyā
codetā  hoti  yathādhamme  yathāvinaye  yathāpattiyā  kāretā  hoti .
Imehi   kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  saṅghe  voharanto
bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca.
     {1167.2}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
bhikkhu   saṅghe   voharanto   bahujanākanto   ca   hoti   bahujanāmanāpo
Ca   bahujanārucito   ca   .   katamehi   pañcahi   .  ussādetā  hoti
apasādetā    hoti    adhammaṃ    gaṇhāti   dhammaṃ   paṭibāhati   samphañca
bahuṃ bhāsati.
     {1167.3}   Imehi  kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu
saṅghe    voharanto    bahujanākanto   ca   hoti   bahujanāmanāpo   ca
bahujanārucito   ca   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  saṅghe
voharanto   bahujanakanto   ca   hoti   bahujanamanāpo   ca   bahujanarucito
ca   .   katamehi   pañcahi   .  na  ussādetā  hoti  na  apasādetā
hoti   dhammaṃ   gaṇhāti   adhammaṃ  paṭibāhati  samphañca  na  bahuṃ  bhāsati .
Imehi   kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  saṅghe  voharanto
bahujanakanto ca hoti bahujanamanāpo ca bahujanarucito ca.
     {1167.4}  Aparehipi  upāli  pañcahaṅgehi samannāgato bhikkhu saṅghe
voharanto   bahujanākanto   ca   hoti  bahujanāmanāpo  ca  bahujanārucito
ca   .   katamehi   pañcahi  .  pasayha  vattā  1-  hoti  anokāsakammaṃ
kārāpetvā  vattā  1-  hoti  na  yathādhamme  yathāvinaye  yathāpattiyā
codetā   hoti   na   yathādhamme   yathāvinaye   yathāpattiyā  kāretā
hoti   na   yathādiṭṭhiyā   byākatā   hoti   .   imehi   kho  upāli
pañcahaṅgehi    samannāgato   bhikkhu   saṅghe   voharanto   bahujanākanto
ca    hoti   bahujanāmanāpo   ca   bahujanārucito   ca   .   pañcahupāli
aṅgehi    samannāgato   bhikkhu   saṅghe   voharanto   bahujanakanto   ca
hoti   bahujanamanāpo   ca   bahujanarucito   ca   .   katamehi  pañcahi .
@Footnote: 1 Po. Ma. Yu. pavattā.
Na   pasayha   vattā   hoti   okāsakammaṃ   kārāpetvā  vattā  hoti
yathādhamme    yathāvinaye    yathāpattiyā   codetā   hoti   yathādhamme
yathāvinaye    yathāpattiyā    kāretā   hoti   yathādiṭṭhiyā   byākatā
hoti   .   imehi  kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  saṅghe
voharanto   bahujanakanto   ca   hoti   bahujanamanāpo   ca   bahujanarucito
cāti.
     [1168]   Kati   nu   kho  bhante  ānisaṃsā  vinayapariyattiyāti .
Pañcime   upāli   ānisaṃsā   vinayapariyattiyā   .   katame   pañca  .
Attano    sīlakkhandho    sugutto    hoti    surakkhito   kukkuccapakatānaṃ
paṭisaraṇaṃ     hoti     visārado    saṅghamajjhe    voharati    paccatthike
sahadhammena     suniggahitaṃ     niggaṇhāti     saddhammaṭṭhitiyā    paṭipanno
hoti. Ime kho upāli pañcānisaṃsā vinayapariyattiyāti.
                           Nappaṭippassambhanavaggo dutiyo.
                                      Tassuddānaṃ
     [1169] Āpanno yāya vaṇṇañca      alajjī saṅgāmena ca
                  ussitā ussādetā ca          pasayha pariyattiyāti.



             The Pali Tipitaka in Roman Character Volume 8 page 449-453. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9071              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9071              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1165&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1165              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]