ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1211]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato  bhikkhu nālaṃ
adhikaraṇaṃ vūpasametunti.
     {1211.1}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   nālaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   āpattiṃ  na  jānāti
āpattisamuṭṭhānaṃ    na    jānāti    āpattiyā   payogaṃ   na   jānāti
āpattiyā    vūpasamaṃ    na    jānāti   na   āpattiyā   vinicchayakusalo
hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  nālaṃ
adhikaraṇaṃ vūpasametuṃ.
     {1211.2}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ    vūpasametuṃ    .   katamehi   pañcahi   .   āpattiṃ   jānāti
āpattisamuṭṭhānaṃ      jānāti      āpattiyā      payogaṃ     jānāti
āpattiyā    vūpasamaṃ   jānāti   āpattiyā   vinicchayakusalo   hoti  .
Imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu  alaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.3}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
@Footnote: 1 sabbattha ubbāhikavaggo niṭṭhito navamoti dissati. ito paraṃpi taṃtaṃvaggāvasāne
@niṭṭhitoti vemajjhe likhiyati .  2 Ma. chandāgatiṃ .  3 Ma. āpattiṃ .  4 Po.
@adhikaraṇā.
Nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   adhikaraṇaṃ   na
jānāti    adhikaraṇasamuṭṭhānaṃ    na    jānāti   adhikaraṇassa   payogaṃ   na
jānāti     adhikaraṇassa    vūpasamaṃ    na    jānāti    na    adhikaraṇassa
vinicchayakusalo  hoti  1-  .  imehi  kho  upāli pañcahaṅgehi samannāgato
bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.4}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ    vūpasametuṃ    .   katamehi   pañcahi   .   adhikaraṇaṃ   jānāti
adhikaraṇasamuṭṭhānaṃ      jānāti      adhikaraṇassa      payogaṃ     jānāti
adhikaraṇassa    vūpasamaṃ   jānāti   adhikaraṇassa   vinicchayakusalo   hoti  .
Imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu  alaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.5}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ  gacchati
dosāgatiṃ  gacchati  mohāgatiṃ  gacchati  bhayāgatiṃ  gacchati  alajjī  ca  hoti.
Imehi   kho   upāli   pañcahaṅgehi   samannāgato  bhikkhu  nālaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.6}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  na  chandāgatiṃ  gacchati  na
dosāgatiṃ    gacchati    na    mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati
lajjī   ca   hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.7}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
bhikkhu    nālaṃ    adhikaraṇaṃ    vūpasametuṃ    .    katamehi    pañcahi  .
Chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
@Footnote: 1 Ma. adhikaraṇassa na vinicchayakusalo hoti.
Gacchati   appassuto   ca   hoti   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.8}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   na  chandāgatiṃ  gacchati
na   dosāgatiṃ   gacchati   na   mohāgatiṃ   gacchati   na   bhayāgatiṃ  gacchati
bahussuto    ca  hoti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.9}  Aparehipi  upāli  pañcahaṅgehi  samannāgato bhikkhu nālaṃ
adhikaraṇaṃ  vūpasametuṃ  .  katamehi  pañcahi  .  vatthuṃ  na  jānāti  nidānaṃ na
jānāti  paññattiṃ  na  jānāti  padapacchābhaṭṭhaṃ  na  jānāti  anusandhivacanapathaṃ
na  jānāti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato bhikkhu nālaṃ
adhikaraṇaṃ vūpasametuṃ.
     {1211.10}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .  vatthuṃ  jānāti  nidānaṃ
jānāti    paññattiṃ   jānāti   padapacchābhaṭṭhaṃ   jānāti   anusandhivacanapathaṃ
jānāti   .   imehi   kho   upāli   pañcahaṅgehi   samannāgato  bhikkhu
alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.11}    Aparehipi    upāli    pañcahaṅgehi   samannāgato
bhikkhu   nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ
gacchati    dosāgatiṃ    gacchati    mohāgatiṃ    gacchati   bhayāgatiṃ   gacchati
akusalo   ca   hoti   vinaye   .   imehi   kho   upāli  pañcahaṅgehi
samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.12}  Pañcahupāli  aṅgehi  samannāgato  bhikkhu  alaṃ adhikaraṇaṃ
Vūpasametuṃ    .    katamehi   pañcahi   .   na   chandāgatiṃ   gacchati   na
dosāgatiṃ    gacchati    na    mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati
kusalo   ca   hoti   vinaye   .   imehi   kho   upāli   pañcahaṅgehi
samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.13}    Aparehipi    upāli    pañcahaṅgehi   samannāgato
bhikkhu   nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ
gacchati    dosāgatiṃ    gacchati    mohāgatiṃ    gacchati   bhayāgatiṃ   gacchati
puggalagaru   hoti   no   saṅghagaru   .  imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.14}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  na  chandāgatiṃ  gacchati  na
dosāgatiṃ   gacchati   na   mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  saṅghagaru
hoti   no  puggalagaru  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.15}   Aparehipi   upāli  pañcahaṅgehi  samannāgato  bhikkhu
nālaṃ   adhikaraṇaṃ   vūpasametuṃ   .   katamehi  pañcahi  .  chandāgatiṃ  gacchati
dosāgatiṃ   gacchati   mohāgatiṃ   gacchati  bhayāgatiṃ  gacchati  āmisagaru  hoti
no  saddhammagaru  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu
nālaṃ adhikaraṇaṃ vūpasametuṃ.
     {1211.16}  Pañcahupāli  aṅgehi  samannāgato  bhikkhu  alaṃ adhikaraṇaṃ
vūpasametuṃ  .  katamehi  pañcahi  .  na  chandāgatiṃ gacchati na dosāgatiṃ gacchati
na    mohāgatiṃ    gacchati    na   bhayāgatiṃ   gacchati   saddhammagaru   hoti
No   āmisagaru   .   imehi   kho   upāli   pañcahaṅgehi  samannāgato
bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ.
     [1212]   Katīhi  nu  kho  bhante  ākārehi  saṅgho  bhijjatīti .
Pañcahupāli    ākārehi   saṅgho   bhijjati   .   katamehi   pañcahi  .
Kammena    uddesena    voharanto   anussāvanena   salākagāhena  .
Imehi kho upāli pañcahākārehi saṅgho bhijjatīti.
     [1213]  Saṅgharājīti  1-  bhante  vuccati  kittāvatā nu kho bhante
saṅgharāji   hoti   no   ca   saṅghabhedo  kittāvatā  ca  pana  saṅgharāji
ceva  hoti  saṅghabhedo  cāti  .  paññattetaṃ  upāli  mayā  āgantukānaṃ
bhikkhūnaṃ    āgantukavattaṃ    evaṃ    suppaññatte    kho   upāli   mayā
sikkhāpade   āgantukā   bhikkhū   āgantukavatte   na   vattanti  evampi
kho   upāli   saṅgharāji   hoti   no   ca   saṅghabhedo  .  paññattetaṃ
upāli   mayā   āvāsikānaṃ   bhikkhūnaṃ   āvāsikavattaṃ  evaṃ  suppaññatte
kho   upāli   mayā   sikkhāpade   āvāsikā  bhikkhū  āvāsikavatte  na
vattanti   evampi  kho  upāli  saṅgharāji  hoti  no  ca  saṅghabhedo .
Paññattetaṃ   upāli   mayā   bhikkhūnaṃ   bhattagge   bhattaggavattaṃ  yathāvuḍḍhaṃ
yathārattaṃ     yathāpaṭirūpaṃ    aggāsanaṃ    aggodakaṃ    aggapiṇḍaṃ    evaṃ
suppaññatte   kho   upāli   mayā   sikkhāpade   navā  bhikkhū  bhattagge
therānaṃ   bhikkhūnaṃ   āsanaṃ   paṭibāhanti   evampi  kho  upāli  saṅgharāji
hoti no ca saṅghabhedo.
     {1213.1}      Paññattetaṃ      upāli      mayā      bhikkhūnaṃ
@Footnote: 1 Ma. Yu. saṅgharāji saṅgharājīti.
Senāsane    senāsanavatataṃ    yathāvuḍḍhaṃ   yathārattaṃ   yathāpaṭirūpaṃ   evaṃ
suppaññatte   kho   upāli   mayā   sikkhāpade   navā   bhikkhū  therānaṃ
bhikkhūnaṃ    senāsanaṃ    paṭibāhanti    evampi   kho   upāli   saṅgharāji
hoti   no   ca   saṅghabhedo   .   paññattetaṃ   upāli   mayā  bhikkhūnaṃ
antosīmāya   ekaṃ   uposathaṃ   ekaṃ   pavāraṇaṃ   ekaṃ  saṅghakammaṃ  ekaṃ
kammākammaṃ    evaṃ    suppaññatte    kho   upāli   mayā   sikkhāpade
tattheva  antosīmāya  āveṇibhāvaṃ  1-  karitvā  gaṇaṃ  bandhitvā  āveṇi
uposathaṃ    karonti   āveṇi   pavāraṇaṃ   karonti   āveṇi   saṅghakammaṃ
karonti    āveṇi    kammākammāni   karonti   evampi   kho   upāli
saṅgharāji ceva hoti saṅghabhedo cāti.
                   Adhikaraṇavūpasamavaggo dasamo.
                        Tassuddānaṃ
     [1214] Āpatti 2- adhikaraṇaṃ    chandā appassutena ca
         vatthuñca akusalo ca             puggalo āmisena ca
         bhijjati saṅgharāji ca              saṅghabhedo tatheva cāti.



             The Pali Tipitaka in Roman Character Volume 8 page 491-496. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9947              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9947              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1211&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1211              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]