ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page76.

Dutiyapārājikakaṇḍaṃ [79] Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate . tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaṃ upagacchiṃsu . āyasmāpi dhaniyo kumbhakāraputto tiṇakuṭikaṃ karitvā vassaṃ upagacchi . athakho te bhikkhū vassaṃ vutthā temāsaccayena tiṇakuṭiyo bhinditvā tiṇañca kaṭṭhañca paṭisāmetvā janapadacārikaṃ pakkamiṃsu . āyasmā pana dhaniyo kumbhakāraputto tattheva vassaṃ vasi tattha hemantaṃ tattha gimhaṃ. Athakho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu . dutiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṅkaḍḍhitvā tiṇakuṭikaṃ akāsi . dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu . tatiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṅkaḍḍhitvā tiṇakuṭikaṃ akāsi . dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu . athakho āyasmato dhaniyassa kumbhakāraputtassa

--------------------------------------------------------------------------------------------- page77.

Etadahosi yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyyanti. {79.1} Athakho āyasmā dhaniyo kumbhakāraputto sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ karitvā tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā taṃ kuṭikaṃ paci . sā ahosi kuṭikā abhirūpā dassanīyā pāsādikā lohitakā 1- seyyathāpi indagopako . seyyathāpi nāma kiṃkiṇikasaddo evameva tassā kuṭikāya saddo ahosi . athakho bhagavā sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa taṃ kuṭikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitakaṃ disvāna bhikkhū āmantesi kiṃ etaṃ bhikkhave abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitakaṃ seyyathāpi indagopakoti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. {79.2} Vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tassa moghapurisassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma so bhikkhave moghapuriso sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ karissati na hi nāma bhikkhave tassa moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissati gacchathetaṃ bhikkhave @Footnote: 1 Yu. Ma. lohitikā.

--------------------------------------------------------------------------------------------- page78.

Kuṭikaṃ bhindatha mā pacchimā janatā pāṇesu pātabyataṃ 1- āpajji na ca bhikkhave sabbamattikāmayā kuṭikā kātabbā yo kareyya āpatti dukkaṭassāti . evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā yena sā kuṭikā tenupasaṅkamiṃsu upasaṅkamitvā taṃ kuṭikaṃ bhindiṃsu . athakho āyasmā dhaniyo kumbhakāraputto te bhikkhū etadavoca kissa me tumhe āvuso kuṭikaṃ bhindathāti . bhagavā āvuso bhedāpetīti. Bhindathāvuso sace dhammasāmī bhedāpetīti. [80] Athakho āyasmato dhaniyassa kumbhakāraputtassa etadahosi yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu yāpi mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā bhedāpitā atthi ca me dārugahegaṇako sandiṭṭho yannūnāhaṃ dārugahegaṇakaṃ dārūni yācitvā dārukuṭikaṃ kareyyanti . athakho āyasmā dhaniyo kumbhakāraputto yena dārugahegaṇako tenupasaṅkami upasaṅkamitvā dārugahegaṇakaṃ etadavoca yāvatatiyakaṃ kho me āvuso gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu yāpi mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā bhedāpitā dehi me āvuso dārūni icchāmi dārukuṭikaṃ kātunti. Natthi bhante tādisāni dārūni @Footnote: 1 Yu. pātavyataṃ.

--------------------------------------------------------------------------------------------- page79.

Yānāhaṃ ayyassa dadeyyaṃ atthi bhante devagahaṇadārūni 1- nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni sace tāni rājā dāpeti harāpetha bhanteti. Dinnāni āvuso raññāti . athakho dārugahegaṇako ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā rājāpimesaṃ abhippasanno na arahati adinnaṃ dinnanti vattunti āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha bhanteti 2-. Athakho āyasmā dhaniyo kumbhakāraputto tāni dārūni khaṇḍākhaṇḍikaṃ chedāpetvā sakaṭehi nibbāhāpetvā dārukuṭikaṃ akāsi. [81] Athakho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena dārugahegaṇako tenupasaṅkami upasaṅkamitvā dārugahegaṇakaṃ etadavoca yāni tāni bhaṇe devagahaṇadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni kahaṃ tāni dārūnīti . Tāni sāmi dārūni devena ayyassa dhaniyassa kumbhakāraputtassa dinnānīti . athakho vassakāro brāhmaṇo magadhamahāmatto @Footnote: 1 Yu. Ma. Rā. devagahadārūni. 2 tesu vuttapotthakesu visadisatā @hoti. tattha hi evaṃ vuttaṃ athakho dārugahegaṇakassa etadahosi @ime kho samaṇā sakyaputtiyā .pe. dinnanti vattunti. athakho @dārugahegaṇako āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha @bhanteti.

--------------------------------------------------------------------------------------------- page80.

Anattamano ahosi kathaṃ hi nāma devo devagahaṇadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dassatīti . Athakho vassakāro brāhmaṇo magadhamahāmatto yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca saccaṃ kira 1- devena devagahaṇadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dinnānīti . ko evamāhāti . dārugahegaṇako devāti . Tenahi brāhmaṇa dārugahegaṇakaṃ ānāpehīti . athakho vassakāro brāhmaṇo magadhamahāmatto dārugahegaṇakaṃ bandhaṃ ānāpesi. [82] Addasā kho āyasmā dhaniyo kumbhakāraputto dārugahegaṇakaṃ bandhaṃ nīyamānaṃ 2- disvāna dārugahegaṇakaṃ etadavoca kissa tvaṃ āvuso bandho nīyasīti 3- . tesaṃ bhante dārūnaṃ kiccāti. Gacchāvuso ahaṃpi gacchāmīti . eyyāsi bhante purāhaṃ haññāmīti . Athakho āyasmā dhaniyo kumbhakāraputto yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho rājā māgadho seniyo bimbisāro yenāyasmā dhaniyo kumbhakāraputto tenupasaṅkami upasaṅkamitvā @Footnote: 1 tesu dvīsu potthakesu devāti ālapanaṃ atthi. 2 Yu. Ma. @niyyamānaṃ. 3 Yu. Ma. niyyasīti.

--------------------------------------------------------------------------------------------- page81.

Āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca saccaṃ kira mayā bhante devagahaṇadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni ayyassa dinnānīti . Evaṃ mahārājāti . mayaṃ kho bhante rājāno nāma bahukiccā bahukaraṇīyā datvāpi na sareyyāma iṅgha bhante sarāpehīti . sarasi tvaṃ mahārāja paṭhamābhisitto evarūpiṃ vācaṃ bhāsitā dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantūti . sarāmahaṃ bhante santi bhante samaṇabrāhmaṇā lajjino kukkuccakā sikkhākāmā tesaṃ appamattakepi kukkuccaṃ uppajjati tesaṃ mayā sandhāya bhāsitaṃ tañca kho araññe apariggahitaṃ so tvaṃ bhante tena lesena dārūni adinnaṃ harituṃ maññasi kathaṃ hi nāma mādisā samaṇaṃ vā brāhmaṇaṃ vā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā 1- gaccha bhante lomena tvaṃ muttosi mā punapi evarūpaṃ akāsīti. [83] Manussā ujjhāyanti khīyanti 2- vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino @Footnote: 1 yuropiyamarammapotthakesu kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ @vā vijite vasantaṃ haneyya vā bandheyya vā pabbājeyya vāti ekavacanavasena @payogo kato. 2 yebhuyyena khiyyantīti paṭhanti.

--------------------------------------------------------------------------------------------- page82.

Samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā rājānaṃpi ime vañcenti kiṃ pana aññe manusseti . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ 1- vipācentānaṃ . ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyissatīti. {83.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ paṭipucchi saccaṃ kira tvaṃ dhaniya rañño dārūni adinnaṃ ādiyasīti 2- . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa rañño dārūni adinnaṃ ādiyissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . tena kho pana samayena aññataro purāṇavohāriko @Footnote: 1 yebhuyyena khiyyantānanti paṭhanti. 2 Yu. ādiyīti.

--------------------------------------------------------------------------------------------- page83.

Mahāmatto bhikkhūsu pabbajito bhagavato avidūre nisinno hoti . Athakho bhagavā taṃ bhikkhuṃ etadavoca kittakena nu kho bhikkhu rājā māgadho seniyo bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vāti. Pādena vā bhagavā pādārahena vā atirekapādena vāti. Tena kho pana samayena rājagahe pañcamāsako pādo hoti . Athakho bhagavā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ anekapariyāyena vigarahitvā dubbharatāya .pe. Viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {83.2} yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti. {83.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.


             The Pali Tipitaka in Roman Character Volume 1 page 76-83. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1459&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1459&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=79&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=79              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7185              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7185              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]