ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [85]   Yo   panāti   yo  yādiso  .pe.  eso  vuccati  yo
panāti   .   bhikkhūti  .pe.  ayaṃ  imasmiṃ  atthe  adhippeto  bhikkhūti .
Gāmo    nāma   ekakuṭikopi   gāmo   dvikuṭikopi   gāmo   tikuṭikopi
gāmo   catukkuṭikopi   gāmo   samanussopi   gāmo   amanussopi  gāmo
parikkhittopi   gāmo   aparikkhittopi   gāmo   gonisādiniviṭṭhopi  gāmo
yopi  sattho  atirekacatummāsaniviṭṭho  sopi  vuccati  gāmo. Gāmūpacāro
nāma     parikkhittassa     gāmassa     indakhīle    ṭhitassa    majjhimassa
purisassa   leḍḍupāto   1-   aparikkhittassa  gāmassa  gharūpacāre  ṭhitassa
majjhimassa    purisassa    leḍḍupāto    .    araññaṃ   nāma   ṭhapetvā
gāmañca   gāmūpacārañca   avasesaṃ   araññaṃ   nāma   .   adinnaṃ   nāma
yaṃ   adinnaṃ   anissaṭṭhaṃ   aparicattaṃ  rakkhitaṃ  gopitaṃ  mamāyitaṃ  parapariggahitaṃ
etaṃ adinnaṃ nāma. Theyyasaṅkhātanti theyyacitto avaharaṇacitto.
     [86]   Ādiyeyyāti   ādiyeyya  hareyya  avahareyya  ariyāpathaṃ
vikopeyya ṭhānā cāveyya saṅketaṃ vītināmeyya.
     [87]   Yathārūpaṃ   nāma   pādaṃ  vā  pādārahaṃ  vā  atirekapādaṃ
vā   .   rājāno   nāma   paṭhabyā   rājā   padesarājā  maṇḍalikā
@Footnote: 1 leṇḍupātotipi pāṭho.
Antarabhogikā   akkhadassā   mahāmattā   ye   vā   pana   chejjabhejjaṃ
anusāsanti   ete   rājāno  nāma  .  coro  nāma  yo  pañcamāsakaṃ
vā   atirekapañcamāsakaṃ   vā   agghanakaṃ   adinnaṃ  theyyasaṅkhātaṃ  ādiyati
eso  coro  nāma  .  haneyyuṃ vāti hatthena vā pādena vā kasāya vā
vettena  vā  addhadaṇḍakena  vā  chejjāya  vā  haneyyuṃ  .  bandheyyuṃ
vāti   rajjubandhanena   vā   andubandhanena   vā   saṅkhalikabandhanena  vā
gharabandhanena   vā   nagarabandhanena  vā  gāmabandhanena  vā  nigamabandhanena
vā  bandheyyuṃ  purisaguttiṃ  vā  kareyyuṃ  .  pabbājeyyuṃ  vāti gāmā vā
nigamā  vā  nagarā  vā  janapadā  vā  janapadapadesā  vā pabbājeyyuṃ.
Corosi bālosi mūḷhosi thenosīti paribhāso eso.
     [88]   Tathārūpaṃ   nāma   pādaṃ  vā  pādārahaṃ  vā  atirekapādaṃ
vā   .   ādiyamānoti   ādiyamāno  haramāno  avaharamāno  iriyāpathaṃ
vikopayamāno ṭhānā cāvayamāno saṅketaṃ vītināmayamāno.
     [89]  Ayampīti purimaṃ upādāya vuccati. Pārājiko hotīti seyyathāpi
nāma  paṇḍupalāso  bandhanā  pavutto  1-  abhabbo  haritattāya  evameva
bhikkhu  pādaṃ  vā  pādārahaṃ  vā  atirekapādaṃ  vā  adinnaṃ  theyyasaṅkhātaṃ
ādiyitvā     assamaṇo     hoti     asakyaputtiyo    tena    vuccati
pārājiko    hotīti    .    asaṃvāsoti    saṃvāso   nāma   ekakammaṃ
@Footnote: 1 pamuttotipi pāṭho.
Ekuddeso   samasikkhātā   eso   saṃvāso   nāma   so  tena  saddhiṃ
natthi tena vuccati asaṃvāsoti.



             The Pali Tipitaka in Roman Character Volume 1 page 85-87. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1634              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1634              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=85&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=85              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7609              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7609              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]