ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [85]   Yo   panāti   yo  yādiso  .pe.  eso  vuccati  yo
panāti   .   bhikkhūti  .pe.  ayaṃ  imasmiṃ  atthe  adhippeto  bhikkhūti .
Gāmo    nāma   ekakuṭikopi   gāmo   dvikuṭikopi   gāmo   tikuṭikopi
gāmo   catukkuṭikopi   gāmo   samanussopi   gāmo   amanussopi  gāmo
parikkhittopi   gāmo   aparikkhittopi   gāmo   gonisādiniviṭṭhopi  gāmo
yopi  sattho  atirekacatummāsaniviṭṭho  sopi  vuccati  gāmo. Gāmūpacāro
nāma     parikkhittassa     gāmassa     indakhīle    ṭhitassa    majjhimassa
purisassa   leḍḍupāto   1-   aparikkhittassa  gāmassa  gharūpacāre  ṭhitassa
majjhimassa    purisassa    leḍḍupāto    .    araññaṃ   nāma   ṭhapetvā
gāmañca   gāmūpacārañca   avasesaṃ   araññaṃ   nāma   .   adinnaṃ   nāma
yaṃ   adinnaṃ   anissaṭṭhaṃ   aparicattaṃ  rakkhitaṃ  gopitaṃ  mamāyitaṃ  parapariggahitaṃ
etaṃ adinnaṃ nāma. Theyyasaṅkhātanti theyyacitto avaharaṇacitto.
     [86]   Ādiyeyyāti   ādiyeyya  hareyya  avahareyya  ariyāpathaṃ
vikopeyya ṭhānā cāveyya saṅketaṃ vītināmeyya.
     [87]   Yathārūpaṃ   nāma   pādaṃ  vā  pādārahaṃ  vā  atirekapādaṃ
vā   .   rājāno   nāma   paṭhabyā   rājā   padesarājā  maṇḍalikā
@Footnote: 1 leṇḍupātotipi pāṭho.

--------------------------------------------------------------------------------------------- page86.

Antarabhogikā akkhadassā mahāmattā ye vā pana chejjabhejjaṃ anusāsanti ete rājāno nāma . coro nāma yo pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati eso coro nāma . haneyyuṃ vāti hatthena vā pādena vā kasāya vā vettena vā addhadaṇḍakena vā chejjāya vā haneyyuṃ . bandheyyuṃ vāti rajjubandhanena vā andubandhanena vā saṅkhalikabandhanena vā gharabandhanena vā nagarabandhanena vā gāmabandhanena vā nigamabandhanena vā bandheyyuṃ purisaguttiṃ vā kareyyuṃ . pabbājeyyuṃ vāti gāmā vā nigamā vā nagarā vā janapadā vā janapadapadesā vā pabbājeyyuṃ. Corosi bālosi mūḷhosi thenosīti paribhāso eso. [88] Tathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā . ādiyamānoti ādiyamāno haramāno avaharamāno iriyāpathaṃ vikopayamāno ṭhānā cāvayamāno saṅketaṃ vītināmayamāno. [89] Ayampīti purimaṃ upādāya vuccati. Pārājiko hotīti seyyathāpi nāma paṇḍupalāso bandhanā pavutto 1- abhabbo haritattāya evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti . asaṃvāsoti saṃvāso nāma ekakammaṃ @Footnote: 1 pamuttotipi pāṭho.

--------------------------------------------------------------------------------------------- page87.

Ekuddeso samasikkhātā eso saṃvāso nāma so tena saddhiṃ natthi tena vuccati asaṃvāsoti.


             The Pali Tipitaka in Roman Character Volume 1 page 85-87. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1634&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1634&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=85&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=85              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7609              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7609              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]