ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [126] Rajakehi pañcakkhātā         caturottharaṇehi ca
         andhakārena ve 1- pañca         pañca hāraṇakena ca
         niruttiyā pañcakkhātā           vātehi apare duve
         asambhinne kusāpāto            jantāgharena 2- sahā dasa
         vighāsehi pañcakkhātā           pañca ceva amūlakā
         dubbhikkhe kūramaṃsañca              pūvasakkhalimodakā
@Footnote: 1 tetipi pāṭho. 2 Yu. Ma. jantagghena.
         Saparikkhārathavikā                   bhisivaṃsā 1- na nikkhama 2-
         khādanīyañca vissāsaṃ              sasaññāyapare duve
         satta nāvaharāmāti               satta ceva avāharuṃ
         saṅghassa avaharuṃ satta             pupphehi apare duve
         tayo ca vuttavādino               maṇī tīṇi atikkame
         sūkarā ca migā macchā              yānañcāpi pavattayi
         duve pesī duve dārū                paṃsukūlaṃ duve dakā
         anupubbavidhānena                  tadañño na paripūrayi
         sāvatthiyā caturo muṭṭhī           dve vighāsā duve tiṇā
         saṅghassa bhājaye satta            satta ceva asāmikā
                dārūdakā mattikā dve tiṇāni
                saṅghassa satta avahāsi seyyaṃ
                sassāmikaṃ na cāpi nīhareyya
                hareyya sassāmikaṃ tāvakālikaṃ
         campā rājagahe ceva              vesāliyā ca ajjuko
         bārāṇasī ca kosambī             sāgalā daḷhikena cāti.
     [127]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  rajakattharaṇaṃ
gantvā   rajakabhaṇḍikaṃ   avahariṃsu   .   tesaṃ   kukkuccaṃ   ahosi  bhagavatā
sikkhāpadaṃ    paññattaṃ    kacci    nu    kho   mayaṃ   pārājikaṃ   āpattiṃ
@Footnote: 1 Rā. bhisivaṃso. 2 Yu. Ma. na nikkhame.
Āpannāti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  āpattiṃ  tumhe
bhikkhave āpannā pārājikanti.
     [128]   Tena   kho   pana  samayena  aññataro  bhikkhu  rajakattharaṇaṃ
gantvā   mahagghaṃ   dussaṃ   passitvā   theyyacittaṃ   uppādesi  .  tassa
kukkuccaṃ   ahosi  kacci  nu  kho  ahaṃ  pārājikaṃ  āpattiṃ  āpannoti .
Bhagavato  etamatthaṃ  ārocesi  .  anāpatti  bhikkhu  cittuppādeti. Tena
kho   pana   samayena  aññataro  bhikkhu  rajakattharaṇaṃ  gantvā  mahagghaṃ  dussaṃ
passitvā   theyyacitto   āmasi   .   tassa   kukkuccaṃ   ahosi  .pe.
Anāpatti   bhikkhu   pārājikassa   āpatti   dukkaṭassāti   .  tena  kho
pana   samayena   aññataro   bhikkhu   rajakattharaṇaṃ   gantvā   mahagghaṃ  dussaṃ
passitvā   theyyacitto   phandāpesi   .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti   bhikkhu   pārājikassa   āpatti  thullaccayassāti  .  tena  kho
pana   samayena   aññataro   bhikkhu   rajakattharaṇaṃ   gantvā   mahagghaṃ  dussaṃ
passitvā   theyyacitto   ṭhānā   cāvesi   .   tassa  kukkuccaṃ  ahosi
.pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [129]   Tena   kho  pana  samayena  aññataro  piṇḍacāriko  bhikkhu
mahagghaṃ    uttarattharaṇaṃ   passitvā   theyyacittaṃ   uppādesi   .   tassa
kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  cittuppādeti  .  tena  kho
pana    samayena   aññataro   piṇḍacāriko   bhikkhu   mahagghaṃ   uttarattharaṇaṃ
passitvā   theyyacitto   āmasi   .pe.   anāpatti  bhikkhu  pārājikassa
Āpatti    dukkaṭassāti    .pe.    theyyacitto    phandāpesi   .pe.
Anāpatti    bhikkhu    pārājikassa    āpatti    thullaccayassāti   .pe.
Theyyacitto   ṭhānā   cāvesi   .   tassa   kukkuccaṃ   ahosi   .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [130]   Tena   kho  pana  samayena  aññataro  bhikkhu  divā  bhaṇḍaṃ
passitvā   nimittaṃ   akāsi  rattiṃ  avaharissāmīti  .  so  taṃ  maññamāno
taṃ   avahari   .   tassa   kukkuccaṃ   ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu
āpanno   pārājikanti   .pe.   taṃ   maññamāno  aññaṃ  avahari  .pe.
Aññaṃ    maññamāno    taṃ   avahari   .pe.   aññaṃ   maññamāno   aññaṃ
avahari   .pe.   tassa   kukkuccaṃ   ahosi   .pe.  āpattiṃ  tvaṃ  bhikkhu
āpanno   pārājikanti   .   tena  kho  pana  samayena  aññataro  bhikkhu
divā    bhaṇḍaṃ   passitvā   nimittaṃ   akāsi   rattiṃ   avaharissāmīti  .
So  taṃ  1-  maññamāno  attano  bhaṇḍaṃ  avahari  .  tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [131]  Tena  kho  pana  samayena  aññataro  bhikkhu  aññassa  bhaṇḍaṃ
haranto   sīse   bhāraṃ   theyyacitto   āmasi   .pe.  anāpatti  bhikkhu
pārājikassa   āpatti   dukkaṭassāti   .pe.   theyyacitto   phandāpesi
.pe.   anāpatti   bhikkhu   pārājikassa  āpatti  thullaccayassāti  .pe.
Theyyacitto   khandhaṃ   oropesi   .pe.  āpattiṃ  tvaṃ  bhikkhu  āpanno
@Footnote: 1 Yu. Ma. aññaṃ.
Pārājikanti    .pe.    khandhe   bhāraṃ   theyyacitto   āmasi   .pe.
Theyyacitto   phandāpesi   .pe.   theyyacitto  kaṭiṃ  oropesi  .pe.
Kaṭiyā   bhāraṃ   theyyacitto   āmasi   .pe.   theyyacitto  phandāpesi
.pe.  theyyacitto  hatthena  aggahesi  .pe.  hatthe  bhāraṃ theyyacitto
bhūmiyaṃ   nikkhipi  .pe.  theyyacitto  bhūmito  aggahesi  .  tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [132]  Tena  kho  pana  samayena  aññataro bhikkhu ajjhokāse cīvaraṃ
pattharitvā   vihāraṃ   pāvisi   .  aññataro  bhikkhu  māyidaṃ  cīvaraṃ  nassīti
paṭisāmesi   .   so   nikkhamitvā   taṃ   bhikkhuṃ   pucchi   āvuso  mayhaṃ
cīvaraṃ   kena   avahaṭanti   .   so  evamāha  mayā  avahaṭanti  .  so
taṃ   ādiyi   assamaṇosi   tvanti   .   tassa   kukkuccaṃ  ahosi  .pe.
Kiṃcitto   tvaṃ  bhikkhūti  .  niruttipatho  ahaṃ  bhagavāti  .  anāpatti  bhikkhu
niruttipatheti.
     {132.1}  Tena  kho  pana  samayena  aññataro  bhikkhu  pīṭhe  cīvaraṃ
nikkhipitvā   .pe.   pīṭhe   nisīdanaṃ   nikkhipitvā   .pe.   heṭṭhāpīṭhe
pattaṃ   nikkhipitvā   vihāraṃ   pāvisi   .  aññataro  bhikkhu  māyaṃ  patto
nassīti   paṭisāmesi   .   so   nikkhamitvā   taṃ   bhikkhuṃ  pucchi  āvuso
mayhaṃ   patto   kena  avahaṭoti  .  so  evamāha  mayā  avahaṭoti .
So   taṃ   ādiyi  assamaṇosi  tvanti  .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu niruttipatheti.
     {132.2}    Tena    kho    pana   samayena   aññatarā   bhikkhunī
vatiyā    cīvaraṃ   pattharitvā   vihāraṃ   pāvisi   .   aññatarā   bhikkhunī
Māyidaṃ   cīvaraṃ   nassīti   paṭisāmesi   .   sā   nikkhamitvā  taṃ  bhikkhuniṃ
pucchi   ayye   mayhaṃ   cīvaraṃ  kena  avahaṭanti  .  sā  evamāha  mayā
avahaṭanti   .   sā   taṃ  ādiyi  assamaṇīsi  tvanti  .  tassā  kukkuccaṃ
ahosi   .   athakho   sā   bhikkhunī   bhikkhunīnaṃ  etamatthaṃ  ārocesi .
Bhikkhuniyo   bhikkhūnaṃ   etamatthaṃ   ārocesuṃ  .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ. Anāpatti bhikkhave niruttipatheti.
     [133]  Tena  kho  pana  samayena  aññataro  bhikkhu  vātamaṇḍalikāya
ukkhittaṃ   sāṭakaṃ   passitvā  sāmikānaṃ  dassāmīti  aggahesi  .  sāmikā
taṃ  bhikkhuṃ  codesuṃ  assamaṇosi  tvanti  .  tassa  kukkuccaṃ  ahosi  .pe.
Kiṃcitto  tvaṃ  bhikkhūti  .  atheyyacitto  ahaṃ  bhagavāti  .  anāpatti bhikkhu
atheyyacittassāti.
     {133.1}  Tena  kho  pana  samayena  aññataro bhikkhu vātamaṇḍalikāya
ukkhittaṃ   veṭhanaṃ   pure   sāmikā  passantīti  theyyacitto  aggahesi .
Sāmikā  taṃ  bhikkhuṃ  codesuṃ  assamaṇosi  tvanti  .  tassa  kukkuccaṃ ahosi
.pe.  kiṃcitto  tvaṃ  bhikkhūti  .  theyyacitto  ahaṃ bhagavāti. Āpattiṃ tvaṃ
bhikkhu āpanno pārājikanti.
     [134]   Tena   kho   pana   samayena   aññataro   bhikkhu  susānaṃ
gantvā   abhinne   sarīre   paṃsukūlaṃ   aggahesi   .   tasmiṃ  ca  sarīre
peto   adhivattho   hoti  .  athakho  so  peto  taṃ  bhikkhuṃ  etadavoca
mā   bhante   mayhaṃ   sāṭakaṃ   aggahesīti   .  so  bhikkhu  anādiyanto
Aggahesi  1-  .  athakho  taṃ  sarīraṃ  uṭṭhahitvā  tassa  bhikkhuno  piṭṭhito
piṭṭhito   anubandhi   .   athakho   so   bhikkhu  vihāraṃ  pavisitvā  dvāraṃ
thakesi   .   athakho   taṃ   sarīraṃ   tattheva   paripati  .  tassa  kukkuccaṃ
ahosi    .pe.    anāpatti   bhikkhu   pārājikassa   na   ca   bhikkhave
abhinne    sarīre    paṃsukūlaṃ    gahetabbaṃ    yo    gaṇheyya   āpatti
dukkaṭassāti.
     [135]  Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa cīvare
bhājiyamāne   theyyacitto  kusaṃ  saṅkāmetvā  cīvaraṃ  aggahesi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [136]  Tena  kho  pana  samayena  āyasmā  ānando  jantāghare
aññatarassa   bhikkhuno   antaravāsakaṃ   attano   maññamāno  nivāsesi .
Athakho   so   bhikkhu   āyasmantaṃ   ānandaṃ  etadavoca  kissa  me  tvaṃ
āvuso  ānanda  antaravāsakaṃ  nivāsesīti  .  sakasaññī  ahaṃ  āvusoti.
Bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave sakasaññissāti.
     [137]   Tena  kho  pana  samayena sambahulā bhikkhū gijjhakūṭā pabbatā
orohantā   sīhavighāsaṃ   passitvā   pacāpetvā   paribhuñjiṃsu   .  tesaṃ
kukkuccaṃ   ahosi   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anāpatti
bhikkhave   sīhavighāseti   .   tena   kho  pana  samayena  sambahulā  bhikkhū
gijjhakūṭā    pabbatā    orohantā    byagghavighāsaṃ   passitvā   .pe.
@Footnote: 1 Yu. Ma. agamāsi.
Dīpivighāsaṃ     passitvā    .pe.    taracchavighāsaṃ    passitvā    .pe.
Kokavighāsaṃ    passitvā   pacāpetvā   paribhuñjiṃsu   .   tesaṃ   kukkuccaṃ
ahosi .pe. Anāpatti bhikkhave tiracchānagatapariggaheti.
     [138]  Tena  kho  pana  samayena  aññataro  bhikkhu saṅghassa odane
bhājiyamāne   aparassa   bhāgaṃ   dehīti   amūlakaṃ   aggahesi   .   tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
sampajānamusāvāde    pācittiyassāti   .   tena   kho   pana   samayena
aññataro   bhikkhu   saṅghassa   khādanīye   bhājiyamāne   .pe.   saṅghassa
pūve   bhājiyamāne   .pe.   saṅghassa   ucchumhi   bhājiyamāne   .pe.
Saṅghassa    timbarūsake   bhājiyamāne   aparassa   bhāgaṃ   dehīti   amūlakaṃ
aggahesi    .    tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
pārājikassa āpatti sampajānamusāvāde pācittiyassāti.
     [139]  Tena  kho  pana samayena aññataro bhikkhu dubbhikkhe odaniyagharaṃ
pavisitvā   pattapūraṃ   odanaṃ   theyyacitto   avahari   .  tassa  kukkuccaṃ
ahosi   .pe.   āpattiṃ   tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena
kho   pana   samayena   aññataro   bhikkhu   dubbhikkhe   sūnagharaṃ   pavisitvā
pattapūraṃ   maṃsaṃ   theyyacitto   avahari  .  tassa  kukkuccaṃ  ahosi  .pe.
Āpattiṃ   tvaṃ   bhikkhu   āpanno   pārājikanti   .   tena   kho  pana
samayena   aññataro   bhikkhu   dubbhikkhe   pūvagharaṃ  pavisitvā  pattapūraṃ  pūvaṃ
theyyacitto   avahari   .pe.   pattapūrā  sakkhaliyo  theyyacitto  avahari
.pe.   Pattapūre   modake   theyyacitto   avahari   .  tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [140]  Tena  kho  pana  samayena  aññataro  bhikkhu  divā parikkhāraṃ
passitvā   nimittaṃ   akāsi  rattiṃ  avaharissāmīti  .  so  taṃ  maññamāno
taṃ   avahari   .pe.   taṃ   maññamāno   aññaṃ   avahari   .pe.   aññaṃ
maññamāno   taṃ   avahari   .pe.   aññaṃ   maññamāno  aññaṃ  avahari .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
pārājikanti   .   tena   kho   pana   samayena   aññataro  bhikkhu  divā
parikkhāraṃ   passitvā   nimittaṃ   akāsi   rattiṃ   avaharissāmīti   .  so
taṃ   1-   maññamāno   attano   parikkhāraṃ   avahari  .  tassa  kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [141]  Tena  kho  pana  samayena  aññataro  bhikkhu  pīṭhe 2- thavikaṃ
passitvā    ito   gaṇhanto   pārājiko   bhavissāmīti   saha   pīṭhakena
saṅkāmetvā   aggahesi   .   tassa   kukkuccaṃ  ahosi  .pe.  āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [142]   Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa  bhisiṃ
theyyacitto   avahari   .   tassa   kukkuccaṃ   ahosi   .pe.   āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [143]  Tena  kho  pana  samayena  aññataro  bhikkhu  cīvaravaṃse cīvaraṃ
@Footnote: 1 Yu. Ma. aññaṃ. 2 Yu. Ma. pīṭhe ṭhapitaṃ.
Theyyacitto   avahari   .   tassa   kukkuccaṃ   ahosi   .pe.   āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [144]  Tena  kho  pana  samayena  aññataro  bhikkhu  vihāre  cīvaraṃ
avaharitvā   ito   nikkhamanto   pārājiko   bhavissāmīti   vihārā   na
nikkhami   .   bhagavato   etamatthaṃ   ārocesuṃ  .  nikkhameyya  vā  so
bhikkhave moghapuriso na vā nikkhameyya āpatti pārājikassāti.
     [145]  Tena kho pana samayena dve bhikkhū sahāyakā honti eko 1-
gāmaṃ   piṇḍāya   pāvisi   dutiyo   2-  saṅghassa  khādanīye  bhājiyamāne
sahāyakassa   bhāgaṃ   gahetvā   tassa   vissāsanto   paribhuñji   .  so
jānitvā   taṃ   codesi   assamaṇosi  tvanti  .  tassa  kukkuccaṃ  ahosi
.pe.   kiṃcitto   tvaṃ   bhikkhūti   .   vissāsagāho   ahaṃ  bhagavāti .
Anāpatti bhikkhu vissāsagāheti.
     [146]   Tena   kho   pana   samayena  sambahulā  bhikkhū  cīvarakammaṃ
karonti  .  saṅghassa  khādanīye  bhājiyamāne  sabbesaṃ  paṭivisā āharitvā
upanikkhittā    honti    .    aññataro   bhikkhu   aññatarassa   bhikkhuno
paṭivisaṃ   attano   maññamāno   paribhuñji  .  so  jānitvā  taṃ  codesi
assamaṇosi   tvanti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti
bhikkhu sakasaññissāti 3-.
     {146.1}    Tena    kho    pana    samayena   sambahulā   bhikkhū
@Footnote: 1 Yu. eko bhikkhu. 2 sabbattha dutiyo bhikkhūti āgataṃ. 3 Yu.
@Ma. sasaññissāti.
Cīvarakammaṃ   karonti   .   saṅghassa   khādanīye   bhājiyamāne  aññatarassa
bhikkhuno   pattena  aññatarassa  bhikkhuno  paṭiviso  āharitvā  upanikkhitto
hoti   .   pattasāmiko   bhikkhu   attano  maññamāno  paribhuñji  .  so
jānitvā    taṃ    codesi   assamaṇosi   tvanti   .   tassa   kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu sakasaññissāti.
     [147]   Tena  kho  pana  samayena  ambacorakā  ambaṃ  pātetvā
bhaṇḍikaṃ  ādāya  agamaṃsu  .  sāmikā  te  corake  anubandhiṃsu . Corakā
sāmike    passitvā    bhaṇḍikaṃ   pātetvā   palāyiṃsu   .   bhikkhū   taṃ
paṃsukūlasaññino   paṭiggahāpetvā   paribhuñjiṃsu   .   sāmikā   te   bhikkhū
codesuṃ   assamaṇāttha   tumheti  .  tesaṃ  kukkuccaṃ  ahosi  .  bhagavato
etamatthaṃ   ārocesuṃ   .  kiṃcittā  tumhe  bhikkhaveti  .  paṃsukūlasaññino
mayaṃ bhagavāti. Anāpatti bhikkhave paṃsukūlasaññissāti.
     {147.1} Tena kho pana samayena jambucorakā .pe. Labujacorakā .pe.
Panasacorakā .pe. Tālapakkacorakā .pe. Ucchucorakā .pe. Timbarūsakacorakā
timbarūsake  uccinitvā  bhaṇḍikaṃ  ādāya  agamaṃsu  .  sāmikā  te corake
anubandhiṃsu  .  corakā  sāmike  passitvā  bhaṇḍikaṃ  pātetvā  palāyiṃsu.
Bhikkhū  taṃ  paṃsukūlasaññino  paṭiggahāpetvā  paribhuñjiṃsu  .  sāmikā te bhikkhū
codesuṃ  assamaṇāttha  tumheti  .  tesaṃ  kukkuccaṃ  ahosi .pe. Anāpatti
bhikkhave paṃsukūlasaññissāti.
     [148]   Tena  kho  pana  samayena  ambacorakā  ambaṃ  pātetvā
Bhaṇḍikaṃ   ādāya   agamaṃsu   .   sāmikā   te   corake  anubandhiṃsu .
Corakā  sāmike  passitvā  bhaṇḍikaṃ  pātetvā  palāyiṃsu  .  bhikkhū  pure
sāmikā   passantīti   theyyacittā   paribhuñjiṃsu   .   sāmikā  te  bhikkhū
codesuṃ   assamaṇāttha   tumheti   .   tesaṃ   kukkuccaṃ   ahosi  .pe.
Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     {148.1}  Tena  kho  pana  samayena jambucorakā .pe. Labujacorakā
.pe.  panasacorakā  .pe.  tālapakkacorakā  .pe.  ucchucorakā  .pe.
Timbarūsakacorakā   timbarūsake   uccinitvā   bhaṇḍikaṃ   ādāya  agamaṃsu .
Sāmikā  te  corake  anubandhiṃsu  .  corakā  sāmike  passitvā  bhaṇḍikaṃ
pātetvā   palāyiṃsu   .   bhikkhū  pure  sāmikā  passantīti  theyyacittā
paribhuñjiṃsu  .  sāmikā  te  bhikkhū  codesuṃ  assamaṇāttha  tumheti. Tesaṃ
kukkuccaṃ ahosi .pe. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     [149]  Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa  ambaṃ
theyyacitto   avahari   .pe.   saṅghassa   jambuṃ   .pe.  saṅghassa  labujaṃ
.pe.   saṅghassa   panasaṃ   .pe.   saṅghassa   tālapakkaṃ  .pe.  saṅghassa
ucchuṃ   .pe.   saṅghassa   timbarūsakaṃ   theyyacitto   avahari   .   tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [150]  Tena  kho  pana samayena aññataro bhikkhu pupphārāmaṃ gantvā
ocitaṃ   pupphaṃ   pañcamāsagghanakaṃ   theyyacitto  avahari  .  tassa  kukkuccaṃ
ahosi   .pe.   āpattiṃ   tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena
Kho    pana   samayena   aññataro   bhikkhu   pupphārāmaṃ   gantvā   pupphaṃ
ocinitvā   pañcamāsagghanakaṃ   theyyacitto   avahari   .   tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [151]  Tena  kho  pana  samayena  aññataro  bhikkhu gāmakaṃ gacchanto
aññataraṃ    bhikkhuṃ    etadavoca   āvuso   tuyhaṃ   upaṭṭhākakulaṃ   vutto
vajjemīti   .   so   gantvā   ekaṃ   sāṭakaṃ  āharāpetvā  attanā
paribhuñji   .   so  jānitvā  taṃ  codesi  assamaṇosi  tvanti  .  tassa
kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  pārājikassa  na  ca  bhikkhave
vutto vajjemīti vattabbo yo vadeyya āpatti dukkaṭassāti.
     {151.1}  Tena  kho  pana  samayena aññataro bhikkhu gāmakaṃ gacchati.
Aññataro   bhikkhu   taṃ   bhikkhuṃ   etadavoca   āvuso  mayhaṃ  upaṭṭhākakulaṃ
vutto   vajjehīti   .   so   gantvā  yugasāṭakaṃ  āharāpetvā  ekaṃ
attanā   paribhuñji   ekaṃ   tassa   bhikkhuno   adāsi  .  so  jānitvā
taṃ   codesi   assamaṇosi   tvanti   .   tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti   bhikkhu   pārājikassa   na   ca   bhikkhave   vutto   vajjehīti
vattabbo yo vadeyya āpatti dukkaṭassāti.
     {151.2}  Tena  kho  pana  samayena aññataro bhikkhu gāmakaṃ gacchanto
aññataraṃ  bhikkhuṃ  etadavoca  āvuso  tuyhaṃ  upaṭṭhākakulaṃ vutto vajjemīti.
Sopi  evamāha  vutto  vajjehīti  .  so  gantvā āḷhakaṃ sappiṃ tulaṃ guḷaṃ
doṇaṃ   taṇḍulaṃ   āharāpetvā  attanā  paribhuñji  .  so  jānitvā  taṃ
Codesi    assamaṇosi   tvanti   .   tassa   kukkuccaṃ   ahosi   .pe.
Anāpatti   bhikkhu   pārājikassa   na   ca   bhikkhave   vutto   vajjemīti
vattabbo    na    ca    vutto   vajjehīti   vattabbo   yo   vadeyya
āpatti dukkaṭassāti.
     [152]   Tena  kho  pana  samayena  aññataro  puriso  mahagghaṃ  maṇiṃ
ādāya   aññatarena   bhikkhunā   saddhiṃ   addhānamaggapaṭipanno   hoti .
Athakho   so   puriso  suṅkaṭṭhānaṃ  passitvā  tassa  bhikkhuno  ajānantassa
thavikāya    maṇiṃ   pakkhipitvā   suṅkaṭṭhānaṃ   atikkamitvā   aggahesi  .
Tassa   kukkuccaṃ   ahosi  .pe.  kiṃcitto  tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā
jānāmīti. Anāpatti bhikkhu ajānantassāti.
     {152.1}  Tena  kho  pana  samayena  aññataro  puriso  mahagghaṃ maṇiṃ
ādāya   aññatarena   bhikkhunā   saddhiṃ   addhānamaggapaṭipanno   hoti .
Athakho   so  puriso  suṅkaṭṭhānaṃ  passitvā  gilānālayaṃ  karitvā  attano
bhaṇḍikaṃ   tassa   bhikkhuno   adāsi   .   athakho  so  puriso  suṅkaṭṭhānaṃ
atikkamitvā   taṃ   bhikkhuṃ   etadavoca  āhara  me  bhante  bhaṇḍikaṃ  nāhaṃ
akallakoti   .   kissa  pana  tvaṃ  āvuso  evarūpaṃ  akāsīti  .  athakho
so   puriso   tassa   bhikkhuno  etamatthaṃ  ārocesi  .  tassa  kukkuccaṃ
ahosi   .pe.   kiṃcitto   tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā  jānāmīti .
Anāpatti   bhikkhu  ajānantassāti  .  tena  kho  pana  samayena  aññataro
bhikkhu    satthena    saddhiṃ   addhānamaggapaṭipanno   hoti   .   aññataro
Puriso    taṃ   bhikkhuṃ   āmisena   upalāpetvā   suṅkaṭṭhānaṃ   passitvā
mahagghaṃ   maṇiṃ   tassa   bhikkhuno   adāsi   imaṃ   bhante  maṇiṃ  suṅkaṭṭhānaṃ
atikkāmehīti  .  athakho  so  bhikkhu  taṃ  maṇiṃ  suṅkaṭṭhānaṃ  atikkāmesi.
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
pārājikanti.
     [153]  Tena  kho  pana  samayena  aññataro bhikkhu pāse baddhaṃ sūkaraṃ
kāruññena   muñci   .   tassa   kukkuccaṃ   ahosi  .pe.  kiṃcitto  tvaṃ
bhikkhūti   .   kāruññādhippāyo   ahaṃ   bhagavāti   .   anāpatti   bhikkhu
kāruññādhippāyassāti.
     {153.1}    Tena    kho    pana    samayena   aññataro   bhikkhu
pāse   baddhaṃ   sūkaraṃ   pure  sāmikā  passantīti  theyyacitto  muñci .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
pārājikanti.
     {153.2}   Tena   kho   pana   samayena  aññataro  bhikkhu  pāse
baddhaṃ   migaṃ   kāruññena   muñci   .pe.   pāse   baddhaṃ   migaṃ   pure
sāmikā   passantīti   theyyacitto   muñci  .pe.  kumine  baddhe  macche
kāruññena   muñci   .pe.   kumine   baddhe   macche   pure   sāmikā
passantīti   theyyacitto   muñci   .   tassa   kukkuccaṃ   ahosi   .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [154]   Tena  kho  pana  samayena  aññataro  bhikkhu  yāne  bhaṇḍaṃ
passitvā    ito    gaṇhanto    pārājiko    bhavissāmīti   akkamitvā
pavaṭṭetvā   aggahesi   .   tassa   kukkuccaṃ   ahosi  .pe.  āpattiṃ
Tvaṃ bhikkhu āpanno pārājikanti.
     [155]  Tena  kho  pana  samayena  aññataro  bhikkhu kulalena ukkhittaṃ
maṃsapesiṃ   sāmikānaṃ  dassāmīti  aggahesi  .  sāmikā  taṃ  bhikkhuṃ  codesuṃ
assamaṇosi   tvanti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti
bhikkhu atheyyacittassāti.
     {155.1}  Tena  kho  pana  samayena aññataro bhikkhu kulalena ukkhittaṃ
maṃsapesiṃ  pure  sāmikā  passantīti  theyyacitto  aggahesi  .  sāmikā taṃ
bhikkhuṃ  codesuṃ  assamaṇosi  tvanti  .  tassa kukkuccaṃ ahosi .pe. Āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [156]  Tena  kho  pana samayena manussā ulumpaṃ bandhitvā aciravatiyā
nadiyā  osārenti  .  bandhane  chinne  kaṭṭhāni  vippakiṇṇāni  agamaṃsu.
Bhikkhū  paṃsukūlasaññino  uttāresuṃ  .  sāmikā te bhikkhū codesuṃ assamaṇāttha
tumheti. Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paṃsukūlasaññissāti.
     {156.1}  Tena kho pana samayena manussā ulumpaṃ bandhitvā aciravatiyā
nadiyā  osārenti  .  bandhane  chinne  kaṭṭhāni  vippakiṇṇāni  agamaṃsu.
Bhikkhū  pure  sāmikā  passantīti theyyacittā uttāresuṃ. Sāmikā te bhikkhū
codesuṃ  assamaṇāttha  tumheti  .  tesaṃ  kukkuccaṃ  ahosi  .pe. Āpattiṃ
tumhe bhikkhave āpannā pārājikanti.
     [157]  Tena  kho  pana  samayena aññataro gopālako rukkhe sāṭakaṃ
ālaggetvā    uccāraṃ   agamāsi   .   aññataro   bhikkhu   paṃsukūlasaññī
Aggahesi  .  athakho  so  gopālako taṃ bhikkhuṃ codesi assamaṇosi tvanti.
Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu paṃsukūlasaññissāti.
     [158]  Tena  kho  pana  samayena  aññatarassa bhikkhuno nadiṃ tarantassa
rajakānaṃ  hatthato  muttaṃ  sāṭakaṃ  pāde  laggaṃ  hoti. So bhikkhu sāmikānaṃ
dassāmīti  aggahesi  .  sāmikā  taṃ  bhikkhuṃ  codesuṃ  assamaṇosi tvanti.
Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu atheyyacittassāti.
     {158.1}   Tena   kho   pana  samayena  aññatarassa  bhikkhuno  nadiṃ
tarantassa   rajakānaṃ  hatthato  muttaṃ  sāṭakaṃ  pāde  laggaṃ  hoti  .  so
bhikkhu   pure  sāmikā  passantīti  theyyacitto  aggahesi  .  sāmikā  taṃ
bhikkhuṃ   codesuṃ   assamaṇosi   tvanti  .  tassa  kukkuccaṃ  ahosi  .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [159]   Tena   kho   pana   samayena  aññataro  bhikkhu  sappikumbhiṃ
passitvā   thokaṃ   thokaṃ   paribhuñji   .   tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [160]  Tena  kho  pana  samayena  sambahulā bhikkhū saṃvidahitvā agamaṃsu
bhaṇḍaṃ   avaharissāmāti   .   eko   bhaṇḍaṃ  avahari  .  te  evamāhaṃsu
na  mayaṃ  pārājikā  yo  avahaṭo  so  pārājikoti . Bhagavato etamatthaṃ
ārocesuṃ   .   āpattiṃ   tumhe   bhikkhave  āpannā  pārājikanti .
Tena   kho  pana  samayena  sambahulā  bhikkhū  saṃvidahitvā  bhaṇḍaṃ  avaharitvā
Bhājesuṃ   .   tehi  bhājiyamāne  ekamekassa  paṭiviso  na  pañcamāsako
pūri   .   te  evamāhaṃsu  na  mayaṃ  pārājikāti  .  bhagavato  etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     [161]  Tena  kho  pana  samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe
āpaṇikassa   taṇḍulamuṭṭhiṃ   theyyacitto  avahari  .  tassa  kukkuccaṃ  ahosi
.pe.   āpattiṃ  tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena  kho  pana
samayena   aññataro   bhikkhu   sāvatthiyaṃ   dubbhikkhe  āpaṇikassa  muggamuṭṭhiṃ
.pe.   māsamuṭṭhiṃ   .pe.   tilamuṭṭhiṃ   theyyacitto   avahari   .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [162]  Tena  kho  pana  samayena  sāvatthiyaṃ andhavane corakā gāviṃ
hantvā   maṃsaṃ   khāditvā   sesakaṃ   paṭisāmetvā   agamaṃsu   .   bhikkhū
paṃsukūlasaññino   paṭiggahāpetvā   paribhuñjiṃsu   .   corakā   te   bhikkhū
codesuṃ   assamaṇāttha   tumheti   .   tesaṃ   kukkuccaṃ   ahosi  .pe.
Anāpatti bhikkhave paṃsukūlasaññissāti.
     {162.1}  Tena  kho  pana samayena sāvatthiyaṃ andhavane corakā sūkaraṃ
hantvā  maṃsaṃ  khāditvā  sesakaṃ  paṭisāmetvā  agamaṃsu  .  bhikkhū  paṃsukūla-
saññino   paṭiggahāpetvā   paribhuñjiṃsu  .  corakā  te  bhikkhū  codesuṃ
assamaṇāttha  tumheti  .  tesaṃ  kukkuccaṃ  ahosi  .pe. Anāpatti bhikkhave
paṃsukūlasaññissāti.
     [163]  Tena  kho  pana  samayena aññataro bhikkhu tiṇakkhettaṃ gantvā
lutaṃ   tiṇaṃ   pañcamāsagghanakaṃ   theyyacitto   avahari   .   tassa  kukkuccaṃ
Ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [164]  Tena  kho  pana  samayena aññataro bhikkhu tiṇakkhettaṃ gantvā
tiṇaṃ   lāyitvā   pañcamāsagghanakaṃ  theyyacitto  avahari  .  tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [165]  Tena  kho  pana  samayena  āgantukā  bhikkhū  saṅghassa ambaṃ
bhājāpetvā   paribhuñjiṃsu   .   āvāsikā   bhikkhū   te  bhikkhū  codesuṃ
assamaṇāttha   tumheti  .  tesaṃ  kukkuccaṃ  ahosi  .  bhagavato  etamatthaṃ
ārocesuṃ  .  kiṃcittā  tumhe  bhikkhaveti . Paribhogatthāya mayaṃ bhagavāti.
Anāpatti bhikkhave paribhogatthāyāti.
     {165.1}  Tena  kho  pana  samayena  āgantukā bhikkhū saṅghassa jambuṃ
.pe.  saṅghassa  labujaṃ  .pe.  saṅghassa  panasaṃ  .pe.  saṅghassa  tālapakkaṃ
.pe.  saṅghassa  ucchuṃ  .pe.  saṅghassa timbarūsakaṃ bhājāpetvā paribhuñjiṃsu.
Āvāsikā   bhikkhū   te   bhikkhū   codesuṃ   assamaṇāttha   tumheti  .
Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paribhogatthāyāti.
     [166]   Tena   kho  pana  samayena  ambapālakā  bhikkhūnaṃ  ambaphalaṃ
denti  .  bhikkhū  gopetuṃ  ime  issarā  nayime  dātunti kukkuccāyantā
na  paṭiggaṇhanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anāpatti bhikkhave
gopakassa   dāneti   .   tena  kho  pana  samayena  jambupālakā  .pe.
Labujapālakā    .pe.   panasapālakā   .pe.   tālapakkapālakā   .pe.
Ucchupālakā   .pe.   timbarūsakapālakā   bhikkhūnaṃ   timbarūsake  denti .
Bhikkhū   gopetuṃ   ime   issarā   nayime   dātunti  kukkuccāyantā  na
paṭiggaṇhanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anāpatti  bhikkhave
gopakassa dāneti.
     [167]  Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa  dāruṃ
tāvakālikaṃ   haritvā   attano   vihārassa  kuḍḍaṃ  upatthambhesi  .  bhikkhū
taṃ   bhikkhuṃ   codesuṃ   assamaṇosi  tvanti  .  tassa  kukkuccaṃ  ahosi .
Bhagavato  etamatthaṃ  ārocesi  .  kiṃcitto  tvaṃ  bhikkhūti  .  tāvakāliko
ahaṃ bhagavāti. Anāpatti bhikkhu tāvakāliketi.
     [168]  Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa  udakaṃ
theyyacitto  avahari  .pe.  saṅghassa  mattikaṃ  theyyacitto  avahari  .pe.
Saṅghassa   muñjakatiṇaṃ  1-  theyyacitto  avahari  .  tassa  kukkuccaṃ  ahosi
.pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {168.1}  Tena  kho  pana samayena aññataro bhikkhu saṅghassa muñjakatiṇaṃ
theyyacitto  jhāpesi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
pārājikassa āpatti dukkaṭassāti.
     [169]  Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa  mañcaṃ
theyyacitto   avahari   .   tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu   āpanno   pārājikanti   .  tena  kho  pana  samayena  aññataro
bhikkhu   saṅghassa   pīṭhaṃ   .pe.  saṅghassa  bhisiṃ  .pe.  saṅghassa  bimbohanaṃ
@Footnote: 1 Yu. Ma. puñjakitaṃ tiṇaṃ.
.pe.   Saṅghassa   kavāṭaṃ  .pe.  saṅghassa  ālokasandhiṃ  .pe.  saṅghassa
gopānasiṃ   theyyacitto   avahari   .   tassa   kukkuccaṃ   ahosi  .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [170]   Tena   kho  pana  samayena  bhikkhū  aññatarassa  upāsakassa
vihāraparibhogaṃ    senāsanaṃ    aññatra    paribhuñjanti   .   athakho   so
upāsako    ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma   bhaddantā
aññatra   paribhogaṃ   aññatra   paribhuñjissantīti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   na  bhikkhave  aññatra  paribhogo  aññatra  paribhuñjitabbo
yo paribhuñjeyya āpatti dukkaṭassāti.
     {170.1}  Tena  kho pana samayena bhikkhū uposathaggaṃpi 1- sannisajjampi
harituṃ  kukkuccāyantā  chamāyaṃ  nisīdanti  .  gattānipi  cīvarānipi  paṃsukitāni
honti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi bhikkhave tāvakālikaṃ
haritunti.
     [171]  Tena  kho  pana  samayena  campāyaṃ  thullanandāya  bhikkhuniyā
antevāsī    bhikkhunī    thullanandāya   bhikkhuniyā   upaṭṭhākakulaṃ   gantvā
ayyā   icchati   tekaṭullayāguṃ   pātunti  pacāpetvā  haritvā  attanā
paribhuñji   .   sā  jānitvā  taṃ  codesi  assamaṇīsi  tvanti  .  tassā
kukkuccaṃ  ahosi  .  athakho  sā  bhikkhunī  bhikkhunīnaṃ  etamatthaṃ ārocesi.
Bhikkhuniyo   bhikkhūnaṃ   etamatthaṃ   ārocesuṃ  .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ  .  anāpatti  bhikkhave  pārājikassa āpatti sampajānamusāvāde
@Footnote: 1 Rā. uposathaggepi.
Pācittiyassāti.
     {171.1}     Tena     kho     pana     samayena     rājagahe
thullanandāya    bhikkhuniyā   antevāsī   bhikkhunī   thullanandāya   bhikkhuniyā
upaṭṭhākakulaṃ   gantvā   ayyā  icchati  madhugoḷakaṃ  khāditunti  pacāpetvā
haritvā   attanā   paribhuñji   .  sā  jānitvā  taṃ  codesi  assamaṇīsi
tvanti    .   tassā   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhave
pārājikassa āpatti sampajānamusāvāde pācittiyassāti.
     [172]  Tena  kho  pana  samayena  vesāliyaṃ  āyasmato  ajjukassa
upaṭṭhākassa   gahapatino   dve  dārakā  honti  putto  ca  bhāgineyyo
ca   .  athakho  so  gahapati  āyasmantaṃ  ajjukaṃ  etadavoca  imaṃ  bhante
okāsaṃ   yo   imesaṃ   dvinnaṃ  dārakānaṃ  saddho  hoti  pasanno  tassa
ācikkheyyāsīti. So kālamakāsi 1-.
     {172.1}  Tena  kho pana samayena tassa gahapatino bhāgineyyo saddho
hoti pasanno. Athakho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi.
So  tena  sāpateyyena  kuṭumbañca  saṇṭhapesi  dānañca paṭṭhapesi. Athakho
tassa  gahapatino  putto  āyasmantaṃ  ānandaṃ  etadavoca ko nu kho bhante
ānanda  pituno  dāyajjo  putto  vā  bhāgineyyo  vāti . Putto kho
āvuso  pituno  2-  dāyajjoti  .  ayaṃ  bhante  ayyo ajjuko amhākaṃ
@Footnote: 1 yuropiyamarammapotthakesu ayamattho na dissati. amhākampana
@potthake rāmaññapotthake ca paññāyateva. 2 mātāpitūnantipi
@pāṭho.
Sāpateyyaṃ   amhākaṃ   methunakassa   ācikkhīti   .   assamaṇo   āvuso
āyasmā   ajjukoti  .  athakho  āyasmā  ajjuko  āyasmantaṃ  ānandaṃ
etadavoca dehi me āvuso ānanda vinicchayanti.
     {172.2} Tena kho pana samayena āyasmā upāli āyasmato ajjukassa
pakkho  hoti  .  athakho āyasmā upāli āyasmantaṃ ānandaṃ etadavoca yo
nu  kho āvuso ānanda sāmikena imaṃ okāsaṃ itthannāmassa ācikkhāhīti 1-
vutto  tassa  ācikkhati  kiṃ  so  āpajjatīti  .  na  so 2- bhante kiñci
āpajjati    antamaso   dukkaṭamattampīti   .   ayaṃ   āvuso   āyasmā
ajjuko   sāmikena   imaṃ   okāsaṃ   itthannāmassa  ācikkhāhīti  vutto
tassa ācikkhi anāpatti āvuso āyasmato ajjukassāti.
     [173]  Tena  kho  pana samayena bārāṇasiyaṃ āyasmato pilindavacchassa
upaṭṭhākakulaṃ  corehi  upaddutaṃ  hoti  dve  ca  dārakā  nītā  honti.
Athakho  āyasmā  pilindavaccho  te  dārake  iddhiyā ānetvā pāsāde
ṭhapesi   .   manussā  te  dārake  passitvā  ayyassāyaṃ  pilindavacchassa
iddhānubhāvoti    āyasmante    pilindavacche    abhippasīdiṃsu   .   bhikkhū
ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  āyasmā  pilindavaccho
corehi  nīte  dārake  ānessatīti  .  bhagavato  etamatthaṃ ārocesuṃ.
Anāpatti bhikkhave iddhimantassa iddhivisayeti.
@Footnote: 1 Yu. Ma. ācikkhāti. 2 tesu dvīsupi potthakesu ayaṃ pāṭho
@natthi.
     [174]  Tena  kho  pana samayena dve bhikkhū sahāyakā honti paṇḍako
ca  kapilo  ca  .  eko  gāmake  viharati  eko  kosambiyaṃ  .  athakho
tassa    bhikkhuno   gāmakā   kosambiṃ   gacchantassa   antarāmagge   nadiṃ
tarantassa  sūkarikānaṃ  hatthato  muttā  medavaṭṭi  pāde  laggā  hoti .
So   bhikkhu   sāmikānaṃ   dassāmīti   aggahesi   .   sāmikā  taṃ  bhikkhuṃ
codesuṃ   assamaṇosi   tvanti   .   taṃ   uttiṇṇaṃ  aññatarā  gopālikā
passitvā   etadavoca   ehi  bhante  methunaṃ  dhammaṃ  paṭisevāti  .  so
pakatiyāpāhaṃ   assamaṇoti   tassā   methunaṃ   dhammaṃ  paṭisevitvā  kosambiṃ
gantvā   bhikkhūnaṃ   etamatthaṃ   ārocesi   .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   anāpatti  bhikkhave  adinnādāne  pārājikassa  āpatti
methunaṃ dhammaṃ samāyoge pārājikassāti.
     [175]  Tena  kho  pana  samayena  sāgalāyaṃ  āyasmato  daḷhikassa
saddhivihāriko   bhikkhu   anabhiratiyā  pīḷito  āpaṇikassa  veṭhanaṃ  avaharitvā
āyasmantaṃ   daḷhikaṃ  etadavoca  assamaṇo  ahaṃ  bhante  vibbhamissāmīti .
Kiṃ  tayā  āvuso  katanti  .  āpaṇikassa  veṭhanaṃ  gaṇhāmi bhanteti 1-.
Āharāpetvā   agghāpesi   .   taṃ   agghāpentaṃ  na  pañcamāsakaṃ  2-
@Footnote: 1 yuropiyamarammapotthakesu imassa atthassa visadisatā hoti. tattha hi
@so etamatthaṃ ārocesīti vuttaṃ. amhākampana potthake rāmaññapotthake
@ca īdisoyevattho paññāyati. 2 Yu. pañcamāsake.
@Ma. pañcamāsako.
Agghati   .   anāpatti   āvuso  pārājikassāti  dhammiṃ  kathaṃ  akāsi .
So bhikkhu abhiramīti.
                   Dutiyapārājikaṃ niṭṭhitaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 1 page 103-127. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1994              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1994              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=126&items=50              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=126              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9590              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9590              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]